blog

Vishnu Suktam

Devanagari English
   
विष्णु सूक्तम् viśhṇu sūktam
   
ॐ वि ष्णो र्नुकं’ वी र्या’ णि प्रवो’ चं यः पार्थि’वानि वि मे राजागं’ सि यो अस्क’भा दुत्त’रग्^म् धस्थं’ विचक्र मास्त्रे धोरु’ गा यो विष्णो’ राट’म सि विष्णो’‘ः पृ ष्ठम’ सि वि ष्णोः श्नप्त्रे’’ स्थो वि ष्णो स्स्यूर’ सि विष्णो’’ र्ध्रु वम’सि वै ष्ण वम’ सि विष्ण’वे त्वा ‖ oṃ vi śhṇo rnuka’ṃ ryā’ ṇi pravo’ chaṃ yaḥ pārthi’vāni vi ma me rājāgṃ’ si yo aska’bhā ya dutta’ragṃ sa dhastha’ṃ vichakra ṇa stre dhoru’ yo viśhṇo’ ra rāṭa’ma si viśhṇo’‘ḥ pṛ śhṭhama’ si vi śhṇo ḥ śnaptre’’ stho vi śhṇo ssyūra’ si viśhṇo’’ rdhru vama’si vai śhṇa vama’ si viśhṇa’ve tvā ‖
   
तद’स्य प्रि भिपाथो’ अश्याम् ❘ नरो यत्र’ दे वो मद’न्ति | रु क्रस्य स हि बन्धु’ रि त्था | विष्णो’’ दे प’ मे म ध्व उथ्सः’ | प्रतद्विष्णु’स्स्तवते वी र्या’य | मृ गो न भी मः कु’ रो गि’ रि ष्ठाः | य स्यो रुषु’ त्रि षु वि क्रम’णेषु | अधि’ क्षन्ति भुव’ना नि विश्वा’’ | रो मात्र’या नुवा’ वृधान | न ते’ म हि त्वमन्व’श्नुवन्ति _‖ tada’sya pri ya ma bhipātho’ aśyām ❘ naro yatra’ de va ya vo mada’nti | u ru kra ma sya sa hi bandhu’ ri tthā | viśhṇo’’ pa de pa’ ra me ma dhva uthsa’ḥ | pratadviśhṇu’sstavate ryā’ya | mṛ go na bhī maḥ ku’ cha ro gi’ ri śhṭhāḥ | ya syo ruśhu’ tri śhu vi krama’ṇeśhu | adhi’ kśha ya nti bhuva’nā ni viśvā’’ | pa ro mātra’yā ta nuvā’ vṛdhāna | na te’ ma hi tvamanva’śnuvanti _‖
   
उ_भे ते’ वि द्मा रज’सी पृ थि व्या विष्णो’ दे त्वम् ❘ मस्य’ विथ्से | विच’क्रमे पृ थि वी मे ताम् | क्षेत्रा’ वि ष्णु र्मनु’षे द स्यन् | ध्रु वासो’ अस्य कीयो जना’सः | रु क्षि तिग्^म् सु जनि’माचकार | त्रि र्दे वः पृ’ थि वी मे ताम् | विच’क्रमे तर्च’सं म हि त्वा | प्रविष्णु’रस्तु स्तवी’यान् | त्वे षग्ग् ह्य’ स्य स्थवि’र स्य नाम’ ‖ u_bhe te’ vi dmā raja’sī pṛ thi vyā viśhṇo’ de va tvam ❘ pa ra masya’ vithse | vicha’krame pṛ thime śha e tām | kśhetrā’ ya vi śhṇu rmanu’śhe da śa syan | dhru vāso’ asya ra yo janā’saḥ | ū ru kśhi tigṃ su jani’māchakāra | tri rde vaḥ pṛ’ thime śha e tām | vicha’krame śa tarcha’saṃ ma hi tvā | praviśhṇu’rastu ta va sa stavī’yān | tve śhagg hya’ sya sthavi’ra sya nāma’ ‖
   
अतो’ दे वा अ’वन्तु नोतो विष्णु’र्विच क्र मे ❘ पृ थि व्याः प्तधाम’भिः | दं वि ष्णु र्विच’ क्र मे त्रे धा निद’धे दम् | समू’ढमस्य पाग्^म् सु रे ‖ त्रीणि’ दा विच’क्र मे विष्णु’ र्गो पा अदा’‘भ्यः | त तो धर्मा’णि धा रयन्’ | वि ष्णोः कर्मा’णि पश्य यतो’’ व्र तानि’ प स्पृ शे | इन्द्र’ स्य यु ज्यः सखा’’ ‖ ato’ de vā a’vantu no ya to viśhṇu’rvicha kra me ❘ pṛ thi vyāḥ sa ptadhāma’bhiḥ | i daṃ vi śhṇu rvicha’ kra me tre dhā nida’dhe pa dam | samū’ḍhamasya pāgṃ su re ‖ trīṇi’ pa dā vicha’kra me viśhṇu’ rgo pā adā’‘bhyaḥ | ta to dharmā’ṇi dhā rayan’ | vi śhṇo ḥ karmā’ṇi paśya ta yato’’ vra tāni’ pa spṛ śe | indra’ sya yu jya ḥ sakhā’’ ‖
   
तद्विष्णो’‘ः प मं दग्^म् सदा’ पश्यन्ति सू रयः’ ❘ दि वी क्षु रात’तम् | तद्विप्रा’सो वि न्यवो’ जा गृ वाग्^म् स्समि’न्धते | वि ष्णो र्यत्प’ मं दम् | पर्या’’ प्त्या अन’न्तराया सर्व’स्तोमोऽति रा त्र उ’ त्त म मह’र्भवति स र्व स्या प्त्यै सर्व’ स्य जि त्त्यै सर्व’ मे व तेना’‘प्नो ति सर्वं’ जयति ‖ tadviśhṇo’‘ḥ pa ra maṃ pa dagṃ sadā’ paśyanti raya’ḥ ❘ diva cha kśhu rāta’tam | tadviprā’so vi pa nyavo’ jā gṛ vāgṃ sa ssami’ndhate | vi śhṇo ryatpa’ ra maṃ pa dam | paryā’’ ptyā ana’ntarāyā ya sarva’stomoati tra u’ tta ma maha’rbhavati sa rva syā ptyai sarva’ sya ji ttyai sarva’ me va tenā’‘pno ti sarvaṃ’ jayati ‖
   
ॐ शां तिः शां तिः शान्तिः’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖