| |
|
| विष्णु षट्पदि |
viśhṇu śhaṭpadi |
| |
|
| अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ❘ |
avinayamapanaya viśhṇo damaya manaḥ śamaya viśhayamṛgatṛśhṇām ❘ |
| भूतदयां विस्तारय तारय संसारसागरतः ‖ 1 ‖ |
bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ ‖ 1 ‖ |
| |
|
| दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ❘ |
divyadhunīmakarande parimaḻaparibhogasaccidānande ❘ |
| श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ‖ 2 ‖ |
śrīpatipadāravinde bhavabhayakhedacChide vande ‖ 2 ‖ |
| |
|
| सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं ❘ |
satyapi bhedāpagame nātha tavā’haṃ na māmakīnastvaṃ ❘ |
| सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ‖ 3 ‖ |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ ‖ 3 ‖ |
| |
|
| उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ❘ |
uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛśhṭe ❘ |
| दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ‖ 4 ‖ |
dṛśhṭe bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ ‖ 4 ‖ |
| |
|
| मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां ❘ |
matsyādibhiravatārairavatāravatā’vatā sadā vasudhāṃ ❘ |
| परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ‖ 5 ‖ |
parameśvara paripālyo bhavatā bhavatāpabhītoahaṃ ‖ 5 ‖ |
| |
|
| दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ❘ |
dāmodara guṇamandira sundaravadanāravinda govinda ❘ |
| भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ‖ 6 ‖ |
bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me ‖ 6 ‖ |
| |
|
| नारायण करुणामय शरणं करवाणि तावकौ चरणौ ❘ |
nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau caraṇau ❘ |
| इति षट्पदी मदीये वदनसरोजे सदा वसतु ‖ |
iti śhaṭpadī madīye vadanasaroje sadā vasatu ‖ |
| |
|