blog

Vishnu Shatpadi

Devanagari English
   
विष्णु षट्पदि viśhṇu śhaṭpadi
   
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ❘ avinayamapanaya viśhṇo damaya manaḥ śamaya viśhayamṛgatṛśhṇām ❘
भूतदयां विस्तारय तारय संसारसागरतः ‖ 1 ‖ bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ ‖ 1 ‖
   
दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ❘ divyadhunīmakarande parimaḻaparibhogasaccidānande ❘
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ‖ 2 ‖ śrīpatipadāravinde bhavabhayakhedacChide vande ‖ 2 ‖
   
सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं ❘ satyapi bhedāpagame nātha tavā’haṃ na māmakīnastvaṃ ❘
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ‖ 3 ‖ sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ ‖ 3 ‖
   
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ❘ uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛśhṭe ❘
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ‖ 4 ‖ dṛśhṭe bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ ‖ 4 ‖
   
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां ❘ matsyādibhiravatārairavatāravatā’vatā sadā vasudhāṃ ❘
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ‖ 5 ‖ parameśvara paripālyo bhavatā bhavatāpabhītoahaṃ ‖ 5 ‖
   
दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ❘ dāmodara guṇamandira sundaravadanāravinda govinda ❘
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ‖ 6 ‖ bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me ‖ 6 ‖
   
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ❘ nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau caraṇau ❘
इति षट्पदी मदीये वदनसरोजे सदा वसतु ‖ iti śhaṭpadī madīye vadanasaroje sadā vasatu ‖