blog

Venkateswara Stotram

Devanagari English
   
श्री वेङ्कटेश्वर स्तोत्रम् śrī veṅkaṭeśvara stotram
   
कमलाकुच चूचुक कुङ्कमतो kamalākucha chūchuka kuṅkamato
नियतारुणि तातुल नीलतनो ❘ niyatāruṇi tātula nīlatano ❘
कमलायत लोचन लोकपते kamalāyata lochana lokapate
विजयीभव वेङ्कट शैलपते ‖ vijayībhava veṅkaṭa śailapate ‖
   
सचतुर्मुख षण्मुख पञ्चमुखे sachaturmukha śhaṇmukha pañchamukhe
प्रमुखा खिलदैवत मौलिमणे ❘ pramukhā khiladaivata mauḻimaṇe ❘
शरणागत वत्सल सारनिधे śaraṇāgata vatsala sāranidhe
परिपालय मां वृष शैलपते ‖ paripālaya māṃ vṛśha śailapate ‖
   
अतिवेलतया तव दुर्विषहै ativelatayā tava durviśhahai
रनु वेलकृतै रपराधशतैः ❘ ranu velakṛtai raparādhaśataiḥ ❘
भरितं त्वरितं वृष शैलपते bharitaṃ tvaritaṃ vṛśha śailapate
परया कृपया परिपाहि हरे ‖ parayā kṛpayā paripāhi hare ‖
   
अधि वेङ्कट शैल मुदारमते- adhi veṅkaṭa śaila mudāramate-
र्जनताभि मताधिक दानरतात् ❘ rjanatābhi matādhika dānaratāt ❘
परदेवतया गदितानिगमैः paradevatayā gaditānigamaiḥ
कमलादयितान्न परङ्कलये ‖ kamalādayitānna paraṅkalaye ‖
   
कल वेणुर वावश गोपवधू kala veṇura vāvaśa gopavadhū
शत कोटि वृतात्स्मर कोटि समात् ❘ śata koṭi vṛtātsmara koṭi samāt ❘
प्रति पल्लविकाभि मतात्-सुखदात् prati pallavikābhi matāt-sukhadāt
वसुदेव सुतान्न परङ्कलये ‖ vasudeva sutānna paraṅkalaye ‖
   
अभिराम गुणाकर दाशरधे abhirāma guṇākara dāśaradhe
जगदेक धनुर्थर धीरमते ❘ jagadeka dhanurthara dhīramate ❘
रघुनायक राम रमेश विभो raghunāyaka rāma rameśa vibho
वरदो भव देव दया जलधे ‖ varado bhava deva dayā jaladhe ‖
   
अवनी तनया कमनीय करं avanī tanayā kamanīya karaṃ
रजनीकर चारु मुखाम्बुरुहम् ❘ rajanīkara chāru mukhāmburuham ❘
रजनीचर राजत मोमि हिरं rajanīchara rājata momi hiraṃ
महनीय महं रघुराममये ‖ mahanīya mahaṃ raghurāmamaye ‖
   
सुमुखं सुहृदं सुलभं सुखदं sumukhaṃ suhṛdaṃ sulabhaṃ sukhadaṃ
स्वनुजं च सुकायम मोघशरम् ❘ svanujaṃ cha sukāyama moghaśaram ❘
अपहाय रघूद्वय मन्यमहं apahāya raghūdvaya manyamahaṃ
न कथञ्चन कञ्चन जातुभजे ‖ na kathañchana kañchana jātubhaje ‖
   
विना वेङ्कटेशं न नाथो न नाथः vinā veṅkaṭeśaṃ na nātho na nāthaḥ
सदा वेङ्कटेशं स्मरामि स्मरामि ❘ sadā veṅkaṭeśaṃ smarāmi smarāmi ❘
हरे वेङ्कटेश प्रसीद प्रसीद hare veṅkaṭeśa prasīda prasīda
प्रियं वेङ्कटॆश प्रयच्छ प्रयच्छ ‖ priyaṃ veṅkaṭeśa prayacCha prayacCha ‖
   
अहं दूरदस्ते पदां भोजयुग्म ahaṃ dūradaste padāṃ bhojayugma
प्रणामेच्छया गत्य सेवां करोमि ❘ praṇāmecChayā gatya sevāṃ karomi ❘
सकृत्सेवया नित्य सेवाफलं त्वं sakṛtsevayā nitya sevāphalaṃ tvaṃ
प्रयच्छ पयच्छ प्रभो वेङ्कटेश ‖ prayacCha payacCha prabho veṅkaṭeśa ‖
   
अज्ञानिना मया दोषा न शेषान्विहितान् हरे ❘ aGYāninā mayā dośhā na śeśhānvihitān hare ❘
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे ‖ kśhamasva tvaṃ kśhamasva tvaṃ śeśhaśaila śikhāmaṇe ‖