|
|
श्री वेङ्कटेश्वर स्तोत्रम् |
śrī veṅkaṭeśvara stotram |
|
|
कमलाकुच चूचुक कुङ्कमतो |
kamalākucha chūchuka kuṅkamato |
नियतारुणि तातुल नीलतनो ❘ |
niyatāruṇi tātula nīlatano ❘ |
कमलायत लोचन लोकपते |
kamalāyata lochana lokapate |
विजयीभव वेङ्कट शैलपते ‖ |
vijayībhava veṅkaṭa śailapate ‖ |
|
|
सचतुर्मुख षण्मुख पञ्चमुखे |
sachaturmukha śhaṇmukha pañchamukhe |
प्रमुखा खिलदैवत मौलिमणे ❘ |
pramukhā khiladaivata mauḻimaṇe ❘ |
शरणागत वत्सल सारनिधे |
śaraṇāgata vatsala sāranidhe |
परिपालय मां वृष शैलपते ‖ |
paripālaya māṃ vṛśha śailapate ‖ |
|
|
अतिवेलतया तव दुर्विषहै |
ativelatayā tava durviśhahai |
रनु वेलकृतै रपराधशतैः ❘ |
ranu velakṛtai raparādhaśataiḥ ❘ |
भरितं त्वरितं वृष शैलपते |
bharitaṃ tvaritaṃ vṛśha śailapate |
परया कृपया परिपाहि हरे ‖ |
parayā kṛpayā paripāhi hare ‖ |
|
|
अधि वेङ्कट शैल मुदारमते- |
adhi veṅkaṭa śaila mudāramate- |
र्जनताभि मताधिक दानरतात् ❘ |
rjanatābhi matādhika dānaratāt ❘ |
परदेवतया गदितानिगमैः |
paradevatayā gaditānigamaiḥ |
कमलादयितान्न परङ्कलये ‖ |
kamalādayitānna paraṅkalaye ‖ |
|
|
कल वेणुर वावश गोपवधू |
kala veṇura vāvaśa gopavadhū |
शत कोटि वृतात्स्मर कोटि समात् ❘ |
śata koṭi vṛtātsmara koṭi samāt ❘ |
प्रति पल्लविकाभि मतात्-सुखदात् |
prati pallavikābhi matāt-sukhadāt |
वसुदेव सुतान्न परङ्कलये ‖ |
vasudeva sutānna paraṅkalaye ‖ |
|
|
अभिराम गुणाकर दाशरधे |
abhirāma guṇākara dāśaradhe |
जगदेक धनुर्थर धीरमते ❘ |
jagadeka dhanurthara dhīramate ❘ |
रघुनायक राम रमेश विभो |
raghunāyaka rāma rameśa vibho |
वरदो भव देव दया जलधे ‖ |
varado bhava deva dayā jaladhe ‖ |
|
|
अवनी तनया कमनीय करं |
avanī tanayā kamanīya karaṃ |
रजनीकर चारु मुखाम्बुरुहम् ❘ |
rajanīkara chāru mukhāmburuham ❘ |
रजनीचर राजत मोमि हिरं |
rajanīchara rājata momi hiraṃ |
महनीय महं रघुराममये ‖ |
mahanīya mahaṃ raghurāmamaye ‖ |
|
|
सुमुखं सुहृदं सुलभं सुखदं |
sumukhaṃ suhṛdaṃ sulabhaṃ sukhadaṃ |
स्वनुजं च सुकायम मोघशरम् ❘ |
svanujaṃ cha sukāyama moghaśaram ❘ |
अपहाय रघूद्वय मन्यमहं |
apahāya raghūdvaya manyamahaṃ |
न कथञ्चन कञ्चन जातुभजे ‖ |
na kathañchana kañchana jātubhaje ‖ |
|
|
विना वेङ्कटेशं न नाथो न नाथः |
vinā veṅkaṭeśaṃ na nātho na nāthaḥ |
सदा वेङ्कटेशं स्मरामि स्मरामि ❘ |
sadā veṅkaṭeśaṃ smarāmi smarāmi ❘ |
हरे वेङ्कटेश प्रसीद प्रसीद |
hare veṅkaṭeśa prasīda prasīda |
प्रियं वेङ्कटॆश प्रयच्छ प्रयच्छ ‖ |
priyaṃ veṅkaṭeśa prayacCha prayacCha ‖ |
|
|
अहं दूरदस्ते पदां भोजयुग्म |
ahaṃ dūradaste padāṃ bhojayugma |
प्रणामेच्छया गत्य सेवां करोमि ❘ |
praṇāmecChayā gatya sevāṃ karomi ❘ |
सकृत्सेवया नित्य सेवाफलं त्वं |
sakṛtsevayā nitya sevāphalaṃ tvaṃ |
प्रयच्छ पयच्छ प्रभो वेङ्कटेश ‖ |
prayacCha payacCha prabho veṅkaṭeśa ‖ |
|
|
अज्ञानिना मया दोषा न शेषान्विहितान् हरे ❘ |
aGYāninā mayā dośhā na śeśhānvihitān hare ❘ |
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे ‖ |
kśhamasva tvaṃ kśhamasva tvaṃ śeśhaśaila śikhāmaṇe ‖ |
|
|