blog

Venkateswara Prapatti

Devanagari English
   
श्री वेङ्कटेश्वर प्रपत्ति śrī veṅkaṭeśvara prapatti
   
ईशानां जगतोऽस्य वेङ्कटपते र्विष्णोः परां प्रेयसीं īśānāṃ jagatoasya veṅkaṭapate rviśhṇoḥ parāṃ preyasīṃ
तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षान्ति संवर्धिनीम् ❘ tadvakśhaḥsthala nityavāsarasikāṃ tat-kśhānti saṃvardhinīm ❘
पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ
वात्सल्यादि गुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ‖ vātsalyādi guṇojjvalāṃ bhagavatīṃ vande jaganmātaram ‖
   
श्रीमन् कृपाजलनिधे कृतसर्वलोक śrīman kṛpājalanidhe kṛtasarvaloka
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ❘ sarvaGYa śakta natavatsala sarvaśeśhin ❘
स्वामिन् सुशील सुल भाश्रित पारिजात svāmin suśīla sula bhāśrita pārijāta
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ‖ 2 ‖ śrīveṅkaṭeśacharaṇau śaraṇaṃ prapadye ‖ 2 ‖
   
आनूपुरार्चित सुजात सुगन्धि पुष्प ānūpurārchita sujāta sugandhi puśhpa
सौरभ्य सौरभकरौ समसन्निवेशौ ❘ saurabhya saurabhakarau samasanniveśau ❘
सौम्यौ सदानुभनेऽपि नवानुभाव्यौ saumyau sadānubhaneapi navānubhāvyau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 3 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 3 ‖
   
सद्योविकासि समुदित्त्वर सान्द्रराग sadyovikāsi samudittvara sāndrarāga
सौरभ्यनिर्भर सरोरुह साम्यवार्ताम् ❘ saurabhyanirbhara saroruha sāmyavārtām ❘
सम्यक्षु साहसपदेषु विलेखयन्तौ samyakśhu sāhasapadeśhu vilekhayantau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 4 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 4 ‖
   
रेखामय ध्वज सुधाकलशातपत्र rekhāmaya dhvaja sudhākalaśātapatra
वज्राङ्कुशाम्बुरुह कल्पक शङ्खचक्रैः ❘ vajrāṅkuśāmburuha kalpaka śaṅkhachakraiḥ ❘
भव्यैरलङ्कृततलौ परतत्त्व चिह्नैः bhavyairalaṅkṛtatalau paratattva chihnaiḥ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 5 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 5 ‖
   
ताम्रोदरद्युति पराजित पद्मरागौ tāmrodaradyuti parājita padmarāgau
बाह्यैर्-महोभि रभिभूत महेन्द्रनीलौ ❘ bāhyair-mahobhi rabhibhūta mahendranīlau ❘
उद्य न्नखांशुभि रुदस्त शशाङ्क भासौ udya nnakhāṃśubhi rudasta śaśāṅka bhāsau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 6 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 6 ‖
   
स प्रेमभीति कमलाकर पल्लवाभ्यां sa premabhīti kamalākara pallavābhyāṃ
संवाहनेऽपि सपदि क्लम माधधानौ ❘ saṃvāhaneapi sapadi klama mādhadhānau ❘
कान्ता नवाङ्मानस गोचर सौकुमार्यौ kāntā navāṅmānasa gochara saukumāryau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 7 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 7 ‖
   
लक्ष्मी मही तदनुरूप निजानुभाव lakśhmī mahī tadanurūpa nijānubhāva
नीकादि दिव्य महिषी करपल्लवानाम् ❘ nīkādi divya mahiśhī karapallavānām ❘
आरुण्य सङ्क्रमणतः किल सान्द्ररागौ āruṇya saṅkramaṇataḥ kila sāndrarāgau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 8 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 8 ‖
   
नित्यानमद्विधि शिवादि किरीटकोटि nityānamadvidhi śivādi kirīṭakoṭi
प्रत्युप्त दीप्त नवरत्नमहः प्ररोहैः ❘ pratyupta dīpta navaratnamahaḥ prarohaiḥ ❘
नीराजनाविधि मुदार मुपादधानौ nīrājanāvidhi mudāra mupādadhānau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 9 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 9 ‖
   
“विष्णोः पदे परम” इत्युदित प्रशंसौ “viśhṇoḥ pade parama” ityudita praśaṃsau
यौ “मध्व उत्स” इति भोग्य तयाऽप्युपात्तौ ❘ yau “madhva utsa” iti bhogya tayā’pyupāttau ❘
भूयस्तथेति तव पाणितल प्रदिष्टौ bhūyastatheti tava pāṇitala pradiśhṭau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 10 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 10 ‖
   
पार्थाय तत्-सदृश सारधिना त्वयैव pārthāya tat-sadṛśa sāradhinā tvayaiva
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ❘ yau darśitau svacharaṇau śaraṇaṃ vrajeti ❘
भूयोऽपि मह्य मिह तौ करदर्शितौ ते bhūyoapi mahya miha tau karadarśitau te
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 11 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 11 ‖
   
मन्मूर्थ्नि कालियफने विकटाटवीषु manmūrthni kāḻiyaphane vikaṭāṭavīśhu
श्रीवेङ्कटाद्रि शिखरे शिरसि श्रुतीनाम् ❘ śrīveṅkaṭādri śikhare śirasi śrutīnām ❘
चित्तेऽप्यनन्य मनसां सममाहितौ ते chitteapyananya manasāṃ samamāhitau te
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 12 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 12 ‖
   
अम्लान हृष्य दवनीतल कीर्णपुष्पौ amlāna hṛśhya davanītala kīrṇapuśhpau
श्रीवेङ्कटाद्रि शिखराभरणाय-मानौ ❘ śrīveṅkaṭādri śikharābharaṇāya-mānau ❘
आनन्दिताखिल मनो नयनौ तवै तौ ānanditākhila mano nayanau tavai tau
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 13 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 13 ‖
   
प्रायः प्रपन्न जनता प्रथमावगाह्यौ prāyaḥ prapanna janatā prathamāvagāhyau
मातुः स्तनाविव शिशो रमृतायमाणौ ❘ mātuḥ stanāviva śiśo ramṛtāyamāṇau ❘
प्राप्तौ परस्पर तुला मतुलान्तरौ ते prāptau paraspara tulā matulāntarau te
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 14 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 14 ‖
   
सत्त्वोत्तरैः सतत सेव्यपदाम्बुजेन sattvottaraiḥ satata sevyapadāmbujena
संसार तारक दयार्द्र दृगञ्चलेन ❘ saṃsāra tāraka dayārdra dṛgañchalena ❘
सौम्योपयन्तृ मुनिना मम दर्शितौ ते saumyopayantṛ muninā mama darśitau te
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ‖ 15 ‖ śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 15 ‖
   
श्रीश श्रिया घटिकया त्वदुपाय भावे śrīśa śriyā ghaṭikayā tvadupāya bhāve
प्राप्येत्वयि स्वयमुपेय तया स्फुरन्त्या ❘ prāpyetvayi svayamupeya tayā sphurantyā ❘
नित्याश्रिताय निरवद्य गुणाय तुभ्यं nityāśritāya niravadya guṇāya tubhyaṃ
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ‖ 16 ‖ syāṃ kiṅkaro vṛśhagirīśa na jātu mahyam ‖ 16 ‖
   
इति श्रीवेङ्कटेश प्रपत्तिः iti śrīveṅkaṭeśa prapattiḥ