|
|
श्री वेङ्कटेश्वर अष्टोत्तर शत नामावलि |
śrī veṅkaṭeśvara aśhṭottara śata nāmāvaḻi |
|
|
ॐ श्री वेङ्कटेशाय नमः |
oṃ śrī veṅkaṭeśāya namaḥ |
ॐ श्रीनिवासाय नमः |
oṃ śrīnivāsāya namaḥ |
ॐ लक्ष्मिपतये नमः |
oṃ lakśhmipataye namaḥ |
ॐ अनानुयाय नमः |
oṃ anānuyāya namaḥ |
ॐ अमृतांशने नमः |
oṃ amṛtāṃśane namaḥ |
ॐ माधवाय नमः |
oṃ mādhavāya namaḥ |
ॐ कृष्णाय नमः |
oṃ kṛśhṇāya namaḥ |
ॐ श्रीहरये नमः |
oṃ śrīharaye namaḥ |
ॐ ज्ञानपञ्जराय नमः |
oṃ GYānapañjarāya namaḥ |
ॐ श्रीवत्स वक्षसे नमः |
oṃ śrīvatsa vakśhase namaḥ |
ॐ जगद्वन्द्याय नमः |
oṃ jagadvandyāya namaḥ |
ॐ गोविन्दाय नमः |
oṃ govindāya namaḥ |
ॐ शाश्वताय नमः |
oṃ śāśvatāya namaḥ |
ॐ प्रभवे नमः |
oṃ prabhave namaḥ |
ॐ शेशाद्रिनिलायाय नमः |
oṃ śeśādrinilāyāya namaḥ |
ॐ देवाय नमः |
oṃ devāya namaḥ |
ॐ केशवाय नमः |
oṃ keśavāya namaḥ |
ॐ मधुसूदनाय नमः |
oṃ madhusūdanāya namaḥ |
ॐ अमृताय नमः |
oṃ amṛtāya namaḥ |
ॐ विष्णवे नमः |
oṃ viśhṇave namaḥ |
ॐ अच्युताय नमः |
oṃ achyutāya namaḥ |
ॐ पद्मिनीप्रियाय नमः |
oṃ padminīpriyāya namaḥ |
ॐ सर्वेशाय नमः |
oṃ sarveśāya namaḥ |
ॐ गोपालाय नमः |
oṃ gopālāya namaḥ |
ॐ पुरुषोत्तमाय नमः |
oṃ puruśhottamāya namaḥ |
ॐ गोपीश्वराय नमः |
oṃ gopīśvarāya namaḥ |
ॐ परञ्ज्योतिषे नमः |
oṃ parañjyotiśhe namaḥ |
ॐ व्तॆकुण्ठ पतये नमः |
oṃ vtekuṇṭha pataye namaḥ |
ॐ अव्ययाय नमः |
oṃ avyayāya namaḥ |
ॐ सुधातनवे नमः |
oṃ sudhātanave namaḥ |
ॐ याद वेन्द्राय नमः |
oṃ yāda vendrāya namaḥ |
ॐ नित्य यौवनरूपवते नमः |
oṃ nitya yauvanarūpavate namaḥ |
ॐ निरञ्जनाय नमः |
oṃ nirañjanāya namaḥ |
ॐ विराभासाय नमः |
oṃ virābhāsāya namaḥ |
ॐ नित्य तृप्त्ताय नमः |
oṃ nitya tṛpttāya namaḥ |
ॐ धरापतये नमः |
oṃ dharāpataye namaḥ |
ॐ सुरपतये नमः |
oṃ surapataye namaḥ |
ॐ निर्मलाय नमः |
oṃ nirmalāya namaḥ |
ॐ देवपूजिताय नमः |
oṃ devapūjitāya namaḥ |
ॐ चतुर्भुजाय नमः |
oṃ chaturbhujāya namaḥ |
ॐ चक्रधराय नमः |
oṃ chakradharāya namaḥ |
ॐ चतुर्वेदात्मकाय नमः |
oṃ chaturvedātmakāya namaḥ |
ॐ त्रिधाम्ने नमः |
oṃ tridhāmne namaḥ |
ॐ त्रिगुणाश्रयाय नमः |
oṃ triguṇāśrayāya namaḥ |
ॐ निर्विकल्पाय नमः |
oṃ nirvikalpāya namaḥ |
ॐ निष्कलङ्काय नमः |
oṃ niśhkaḻaṅkāya namaḥ |
ॐ निरान्तकाय नमः |
oṃ nirāntakāya namaḥ |
ॐ आर्तलोकाभयप्रदाय नमः |
oṃ ārtalokābhayapradāya namaḥ |
ॐ निरुप्रदवाय नमः |
oṃ nirupradavāya namaḥ |
ॐ निर्गुणाय नमः |
oṃ nirguṇāya namaḥ |
ॐ गदाधराय नमः |
oṃ gadādharāya namaḥ |
ॐ शार्ञ्ङपाणये नमः |
oṃ śārñṅapāṇaye namaḥ |
ॐ नन्दकिनी नमः |
oṃ nandakinī namaḥ |
ॐ शङ्खदारकाय नमः |
oṃ śaṅkhadārakāya namaḥ |
ॐ अनेकमूर्तये नमः |
oṃ anekamūrtaye namaḥ |
ॐ अव्यक्ताय नमः |
oṃ avyaktāya namaḥ |
ॐ कटिहस्ताय नमः |
oṃ kaṭihastāya namaḥ |
ॐ वरप्रदाय नमः |
oṃ varapradāya namaḥ |
ॐ अनेकात्मने नमः |
oṃ anekātmane namaḥ |
ॐ दीनबन्धवे नमः |
oṃ dīnabandhave namaḥ |
ॐ जगद्व्यापिने नमः |
oṃ jagadvyāpine namaḥ |
ॐ आकाशराजवरदाय नमः |
oṃ ākāśarājavaradāya namaḥ |
ॐ योगिहृत्पद्शमन्दिराय नमः |
oṃ yogihṛtpadśamandirāya namaḥ |
ॐ दामोदराय नमः |
oṃ dāmodarāya namaḥ |
ॐ जगत्पालाय नमः |
oṃ jagatpālāya namaḥ |
ॐ पापघ्नाय नमः |
oṃ pāpaghnāya namaḥ |
ॐ भक्तवत्सलाय नमः |
oṃ bhaktavatsalāya namaḥ |
ॐ त्रिविक्रमाय नमः |
oṃ trivikramāya namaḥ |
ॐ शिंशुमाराय नमः |
oṃ śiṃśumārāya namaḥ |
ॐ जटामकुट शोभिताय नमः |
oṃ jaṭāmakuṭa śobhitāya namaḥ |
ॐ शङ्ख मद्योल्ल सन्मञ्जु किङ्किण्याढ्य नमः |
oṃ śaṅkha madyolla sanmañju kiṅkiṇyāḍhya namaḥ |
ॐ कारुण्डकाय नमः |
oṃ kāruṇḍakāya namaḥ |
ॐ नीलमोघश्याम तनवे नमः |
oṃ nīlamoghaśyāma tanave namaḥ |
ॐ बिल्वपत्त्रार्चन प्रियाय नमः |
oṃ bilvapattrārchana priyāya namaḥ |
ॐ जगत्कर्त्रे नमः |
oṃ jagatkartre namaḥ |
ॐ जगत्साक्षिणे नमः |
oṃ jagatsākśhiṇe namaḥ |
ॐ जगत्पतये नमः |
oṃ jagatpataye namaḥ |
ॐ चिन्तितार्ध प्रदायकाय नमः |
oṃ chintitārdha pradāyakāya namaḥ |
ॐ जिष्णवे नमः |
oṃ jiśhṇave namaḥ |
ॐ दाशार्हाय नमः |
oṃ dāśārhāya namaḥ |
ॐ दशरूपवते नमः |
oṃ daśarūpavate namaḥ |
ॐ देवकी नन्दनाय नमः |
oṃ devakī nandanāya namaḥ |
ॐ शौरये नमः |
oṃ śauraye namaḥ |
ॐ हयरीवाय नमः |
oṃ hayarīvāya namaḥ |
ॐ जनार्धनाय नमः |
oṃ janārdhanāya namaḥ |
ॐ कन्याश्रणतारेज्याय नमः |
oṃ kanyāśraṇatārejyāya namaḥ |
ॐ पीताम्बरधराय नमः |
oṃ pītāmbaradharāya namaḥ |
ॐ अनघाय नमः |
oṃ anaghāya namaḥ |
ॐ वनमालिने नमः |
oṃ vanamāline namaḥ |
ॐ पद्मनाभाय नमः |
oṃ padmanābhāya namaḥ |
ॐ मृगयासक्त मानसाय नमः |
oṃ mṛgayāsakta mānasāya namaḥ |
ॐ अश्वरूढाय नमः |
oṃ aśvarūḍhāya namaḥ |
ॐ खड्गधारिणे नमः |
oṃ khaḍgadhāriṇe namaḥ |
ॐ धनार्जन समुत्सुकाय नमः |
oṃ dhanārjana samutsukāya namaḥ |
ॐ घनतारल सन्मध्यकस्तूरी तिलकोज्ज्वलाय नमः |
oṃ ghanatārala sanmadhyakastūrī tilakojjvalāya namaḥ |
ॐ सच्चितानन्दरूपाय नमः |
oṃ sachchitānandarūpāya namaḥ |
ॐ जगन्मङ्गल दायकाय नमः |
oṃ jaganmaṅgaḻa dāyakāya namaḥ |
ॐ यज्ञभोक्रे नमः |
oṃ yaGYabhokre namaḥ |
ॐ चिन्मयाय नमः |
oṃ chinmayāya namaḥ |
ॐ परमेश्वराय नमः |
oṃ parameśvarāya namaḥ |
ॐ परमार्धप्रदायकाय नमः |
oṃ paramārdhapradāyakāya namaḥ |
ॐ शान्ताय नमः |
oṃ śāntāya namaḥ |
ॐ श्रीमते नमः |
oṃ śrīmate namaḥ |
ॐ दोर्दण्ड विक्रमाय नमः |
oṃ dordaṇḍa vikramāya namaḥ |
ॐ परब्रह्मणे नमः |
oṃ parabrahmaṇe namaḥ |
ॐ श्रीविभवे नमः |
oṃ śrīvibhave namaḥ |
ॐ जगदीश्वराय नमः |
oṃ jagadīśvarāya namaḥ |
ॐ आलिवेलु मङ्गा सहित वेङ्कटेश्वराय नमः |
oṃ ālivelu maṅgā sahita veṅkaṭeśvarāya namaḥ |
|
|