|
|
वन्दे मातरम् |
vande mātaram |
|
|
वन्देमातरं |
vandemātaraṃ |
सुजलां सुफलां मलयज शीतलां |
sujalāṃ suphalāṃ malayaja śītalāṃ |
सस्य श्यामलां मातरं ‖वन्दे‖ |
sasya śyāmalāṃ mātaraṃ ‖vande‖ |
|
|
शुभ्रज्योत्स्ना पुलकितयामिनीं |
śubhrajyotsnā pulakitayāminīṃ |
पुल्लकुसुमित द्रुमदल शोभिनीं |
pullakusumita drumadala śobhinīṃ |
सुहासिनीं सुमधुर भाषिणीं |
suhāsinīṃ sumadhura bhāśhiṇīṃ |
सुखदां वरदां मातरं ‖ वन्दे ‖ |
sukhadāṃ varadāṃ mātaraṃ ‖ vande ‖ |
|
|
कोटिकोटि कण्ठ कलकल निनादकराले |
koṭikoṭi kaṇṭha kalakala ninādakarāle |
कोटि कोटि भुजैर् धृत कर करवाले |
koṭi koṭi bhujair dhṛta kara karavāle |
अबला केयनो मा एतो बले |
abalā keyano mā eto bale |
बहुबल धारिणीं नमामि तारिणीं |
bahubala dhāriṇīṃ namāmi tāriṇīṃ |
रिपुदलवारिणीं मातरां ‖ वन्दे ‖ |
ripudalavāriṇīṃ mātarāṃ ‖ vande ‖ |
|
|
तिमि विद्या तिमि धर्म तुमि हृदि तुमि मर्म |
timi vidyā timi dharma tumi hṛdi tumi marma |
त्वं हि प्राणाः शरीरे |
tvaṃ hi prāṇāḥ śarīre |
बाहुते तुमि मा शक्ति हृदये तुमि मा भक्ति |
bāhute tumi mā śakti hṛdaye tumi mā bhakti |
तो मारयि प्रतिमा गडि मन्दिरे मन्दिरे ‖ वन्दे ‖ |
to mārayi pratimā gaḍi mandire mandire ‖ vande ‖ |
|
|
त्वं हि दुर्गा दश प्रहरण धारिणी |
tvaṃ hi durgā daśa praharaṇa dhāriṇī |
कमला कमलदल विहारिणी |
kamalā kamaladaḻa vihāriṇī |
वाणी विद्यादायिनी |
vāṇī vidyādāyinī |
नमामि त्वां |
namāmi tvāṃ |
नमामि कमलां अमलां अतुलां |
namāmi kamalāṃ amalāṃ atulāṃ |
सुजलां सुफलां मातरं ‖ वन्दे ‖ |
sujalāṃ suphalāṃ mātaraṃ ‖ vande ‖ |
|
|
श्यामलां सरलां सुस्मितां भूषितां |
śyāmalāṃ saralāṃ susmitāṃ bhūśhitāṃ |
धरणीं भरणीं मातरं |
dharaṇīṃ bharaṇīṃ mātaraṃ |
|
|