blog

Vande Mataram

Devanagari English
   
वन्दे मातरम् vande mātaram
   
वन्देमातरं vandemātaraṃ
सुजलां सुफलां मलयज शीतलां sujalāṃ suphalāṃ malayaja śītalāṃ
सस्य श्यामलां मातरं ‖वन्दे‖ sasya śyāmalāṃ mātaraṃ ‖vande‖
   
शुभ्रज्योत्स्ना पुलकितयामिनीं śubhrajyotsnā pulakitayāminīṃ
पुल्लकुसुमित द्रुमदल शोभिनीं pullakusumita drumadala śobhinīṃ
सुहासिनीं सुमधुर भाषिणीं suhāsinīṃ sumadhura bhāśhiṇīṃ
सुखदां वरदां मातरं ‖ वन्दे ‖ sukhadāṃ varadāṃ mātaraṃ ‖ vande ‖
   
कोटिकोटि कण्ठ कलकल निनादकराले koṭikoṭi kaṇṭha kalakala ninādakarāle
कोटि कोटि भुजैर् धृत कर करवाले koṭi koṭi bhujair dhṛta kara karavāle
अबला केयनो मा एतो बले abalā keyano mā eto bale
बहुबल धारिणीं नमामि तारिणीं bahubala dhāriṇīṃ namāmi tāriṇīṃ
रिपुदलवारिणीं मातरां ‖ वन्दे ‖ ripudalavāriṇīṃ mātarāṃ ‖ vande ‖
   
तिमि विद्या तिमि धर्म तुमि हृदि तुमि मर्म timi vidyā timi dharma tumi hṛdi tumi marma
त्वं हि प्राणाः शरीरे tvaṃ hi prāṇāḥ śarīre
बाहुते तुमि मा शक्ति हृदये तुमि मा भक्ति bāhute tumi mā śakti hṛdaye tumi mā bhakti
तो मारयि प्रतिमा गडि मन्दिरे मन्दिरे ‖ वन्दे ‖ to mārayi pratimā gaḍi mandire mandire ‖ vande ‖
   
त्वं हि दुर्गा दश प्रहरण धारिणी tvaṃ hi durgā daśa praharaṇa dhāriṇī
कमला कमलदल विहारिणी kamalā kamaladaḻa vihāriṇī
वाणी विद्यादायिनी vāṇī vidyādāyinī
नमामि त्वां namāmi tvāṃ
नमामि कमलां अमलां अतुलां namāmi kamalāṃ amalāṃ atulāṃ
सुजलां सुफलां मातरं ‖ वन्दे ‖ sujalāṃ suphalāṃ mātaraṃ ‖ vande ‖
   
श्यामलां सरलां सुस्मितां भूषितां śyāmalāṃ saralāṃ susmitāṃ bhūśhitāṃ
धरणीं भरणीं मातरं dharaṇīṃ bharaṇīṃ mātaraṃ