blog

Uma Maheswara Stotram

Devanagari English
   
उमा महेश्वर स्तोत्रम् umā maheśvara stotram
   
नमः शिवाभ्यां नवयौवनाभ्यां namaḥ śivābhyāṃ navayauvanābhyāṃ
परस्पराश्लिष्टवपुर्धराभ्यां ❘ parasparāśliśhṭavapurdharābhyāṃ ❘
नगेन्द्रकन्यावृषकेतनाभ्यां nagendrakanyāvṛśhaketanābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 1 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 1 ‖
   
नमः शिवाभ्यां सरसोत्सवाभ्यां namaḥ śivābhyāṃ sarasotsavābhyāṃ
नमस्कृताभीष्टवरप्रदाभ्यां ❘ namaskṛtābhīśhṭavarapradābhyāṃ ❘
नारायणेनार्चितपादुकाभ्यां nārāyaṇenārchitapādukābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 2 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 2 ‖
   
नमः शिवाभ्यां वृषवाहनाभ्यां namaḥ śivābhyāṃ vṛśhavāhanābhyāṃ
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्यां ❘ viriñchiviśhṇvindrasupūjitābhyāṃ ❘
विभूतिपाटीरविलेपनाभ्यां vibhūtipāṭīravilepanābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 3 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 3 ‖
   
नमः शिवाभ्यां जगदीश्वराभ्यां namaḥ śivābhyāṃ jagadīśvarābhyāṃ
जगत्पतिभ्यां जयविग्रहाभ्यां ❘ jagatpatibhyāṃ jayavigrahābhyāṃ ❘
जम्भारिमुख्यैरभिवन्दिताभ्यां jambhārimukhyairabhivanditābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 4 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 4 ‖
   
नमः शिवाभ्यां परमौषधाभ्यां namaḥ śivābhyāṃ paramauśhadhābhyāṃ
पञ्चाक्षरीपञ्जररञ्जिताभ्यां ❘ pañchākśharīpañjararañjitābhyāṃ ❘
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां prapañchasṛśhṭisthitisaṃhṛtābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 5 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 5 ‖
   
नमः शिवाभ्यामतिसुन्दराभ्यां namaḥ śivābhyāmatisundarābhyāṃ
अत्यन्तमासक्तहृदम्बुजाभ्यां ❘ atyantamāsaktahṛdambujābhyāṃ ❘
अशेषलोकैकहितङ्कराभ्यां aśeśhalokaikahitaṅkarābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 6 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 6 ‖
   
नमः शिवाभ्यां कलिनाशनाभ्यां namaḥ śivābhyāṃ kalināśanābhyāṃ
कङ्कालकल्याणवपुर्धराभ्यां ❘ kaṅkāḻakalyāṇavapurdharābhyāṃ ❘
कैलासशैलस्थितदेवताभ्यां kailāsaśailasthitadevatābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 7 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 7 ‖
   
नमः शिवाभ्यामशुभापहाभ्यां namaḥ śivābhyāmaśubhāpahābhyāṃ
अशेषलोकैकविशेषिताभ्यां ❘ aśeśhalokaikaviśeśhitābhyāṃ ❘
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 8 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 8 ‖
   
नमः शिवाभ्यां रथवाहनाभ्यां namaḥ śivābhyāṃ rathavāhanābhyāṃ
रवीन्दुवैश्वानरलोचनाभ्यां ❘ ravīnduvaiśvānaralochanābhyāṃ ❘
राकाशशाङ्काभमुखाम्बुजाभ्यां rākāśaśāṅkābhamukhāmbujābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 9 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 9 ‖
   
नमः शिवाभ्यां जटिलन्धराभ्यां namaḥ śivābhyāṃ jaṭilandharābhyāṃ
जरामृतिभ्यां च विवर्जिताभ्यां ❘ jarāmṛtibhyāṃ cha vivarjitābhyāṃ ❘
जनार्दनाब्जोद्भवपूजिताभ्यां janārdanābjodbhavapūjitābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 10 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 10 ‖
   
नमः शिवाभ्यां विषमेक्षणाभ्यां namaḥ śivābhyāṃ viśhamekśhaṇābhyāṃ
बिल्वच्छदामल्लिकदामभृद्भ्यां ❘ bilvachChadāmallikadāmabhṛdbhyāṃ ❘
शोभावतीशान्तवतीश्वराभ्यां śobhāvatīśāntavatīśvarābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 11 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 11 ‖
   
नमः शिवाभ्यां पशुपालकाभ्यां namaḥ śivābhyāṃ paśupālakābhyāṃ
जगत्रयीरक्षणबद्धहृद्भ्यां ❘ jagatrayīrakśhaṇabaddhahṛdbhyāṃ ❘
समस्तदेवासुरपूजिताभ्यां samastadevāsurapūjitābhyāṃ
नमो नमः शङ्करपार्वतीभ्यां ‖ 12 ‖ namo namaḥ śaṅkarapārvatībhyāṃ ‖ 12 ‖
   
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां stotraṃ trisandhyaṃ śivapārvatībhyāṃ
भक्त्या पठेद्द्वादशकं नरो यः ❘ bhaktyā paṭheddvādaśakaṃ naro yaḥ ❘
स सर्वसौभाग्यफलानि sa sarvasaubhāgyaphalāni
भुङ्क्ते शतायुरान्ते शिवलोकमेति ‖ 13 ‖ bhuṅkte śatāyurānte śivalokameti ‖ 13 ‖