| |
|
| उमा महेश्वर स्तोत्रम् |
umā maheśvara stotram |
| |
|
| नमः शिवाभ्यां नवयौवनाभ्यां |
namaḥ śivābhyāṃ navayauvanābhyāṃ |
| परस्पराश्लिष्टवपुर्धराभ्यां ❘ |
parasparāśliśhṭavapurdharābhyāṃ ❘ |
| नगेन्द्रकन्यावृषकेतनाभ्यां |
nagendrakanyāvṛśhaketanābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 1 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 1 ‖ |
| |
|
| नमः शिवाभ्यां सरसोत्सवाभ्यां |
namaḥ śivābhyāṃ sarasotsavābhyāṃ |
| नमस्कृताभीष्टवरप्रदाभ्यां ❘ |
namaskṛtābhīśhṭavarapradābhyāṃ ❘ |
| नारायणेनार्चितपादुकाभ्यां |
nārāyaṇenārchitapādukābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 2 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 2 ‖ |
| |
|
| नमः शिवाभ्यां वृषवाहनाभ्यां |
namaḥ śivābhyāṃ vṛśhavāhanābhyāṃ |
| विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्यां ❘ |
viriñchiviśhṇvindrasupūjitābhyāṃ ❘ |
| विभूतिपाटीरविलेपनाभ्यां |
vibhūtipāṭīravilepanābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 3 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 3 ‖ |
| |
|
| नमः शिवाभ्यां जगदीश्वराभ्यां |
namaḥ śivābhyāṃ jagadīśvarābhyāṃ |
| जगत्पतिभ्यां जयविग्रहाभ्यां ❘ |
jagatpatibhyāṃ jayavigrahābhyāṃ ❘ |
| जम्भारिमुख्यैरभिवन्दिताभ्यां |
jambhārimukhyairabhivanditābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 4 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 4 ‖ |
| |
|
| नमः शिवाभ्यां परमौषधाभ्यां |
namaḥ śivābhyāṃ paramauśhadhābhyāṃ |
| पञ्चाक्षरीपञ्जररञ्जिताभ्यां ❘ |
pañchākśharīpañjararañjitābhyāṃ ❘ |
| प्रपञ्चसृष्टिस्थितिसंहृताभ्यां |
prapañchasṛśhṭisthitisaṃhṛtābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 5 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 5 ‖ |
| |
|
| नमः शिवाभ्यामतिसुन्दराभ्यां |
namaḥ śivābhyāmatisundarābhyāṃ |
| अत्यन्तमासक्तहृदम्बुजाभ्यां ❘ |
atyantamāsaktahṛdambujābhyāṃ ❘ |
| अशेषलोकैकहितङ्कराभ्यां |
aśeśhalokaikahitaṅkarābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 6 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 6 ‖ |
| |
|
| नमः शिवाभ्यां कलिनाशनाभ्यां |
namaḥ śivābhyāṃ kalināśanābhyāṃ |
| कङ्कालकल्याणवपुर्धराभ्यां ❘ |
kaṅkāḻakalyāṇavapurdharābhyāṃ ❘ |
| कैलासशैलस्थितदेवताभ्यां |
kailāsaśailasthitadevatābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 7 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 7 ‖ |
| |
|
| नमः शिवाभ्यामशुभापहाभ्यां |
namaḥ śivābhyāmaśubhāpahābhyāṃ |
| अशेषलोकैकविशेषिताभ्यां ❘ |
aśeśhalokaikaviśeśhitābhyāṃ ❘ |
| अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां |
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 8 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 8 ‖ |
| |
|
| नमः शिवाभ्यां रथवाहनाभ्यां |
namaḥ śivābhyāṃ rathavāhanābhyāṃ |
| रवीन्दुवैश्वानरलोचनाभ्यां ❘ |
ravīnduvaiśvānaralochanābhyāṃ ❘ |
| राकाशशाङ्काभमुखाम्बुजाभ्यां |
rākāśaśāṅkābhamukhāmbujābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 9 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 9 ‖ |
| |
|
| नमः शिवाभ्यां जटिलन्धराभ्यां |
namaḥ śivābhyāṃ jaṭilandharābhyāṃ |
| जरामृतिभ्यां च विवर्जिताभ्यां ❘ |
jarāmṛtibhyāṃ cha vivarjitābhyāṃ ❘ |
| जनार्दनाब्जोद्भवपूजिताभ्यां |
janārdanābjodbhavapūjitābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 10 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 10 ‖ |
| |
|
| नमः शिवाभ्यां विषमेक्षणाभ्यां |
namaḥ śivābhyāṃ viśhamekśhaṇābhyāṃ |
| बिल्वच्छदामल्लिकदामभृद्भ्यां ❘ |
bilvachChadāmallikadāmabhṛdbhyāṃ ❘ |
| शोभावतीशान्तवतीश्वराभ्यां |
śobhāvatīśāntavatīśvarābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 11 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 11 ‖ |
| |
|
| नमः शिवाभ्यां पशुपालकाभ्यां |
namaḥ śivābhyāṃ paśupālakābhyāṃ |
| जगत्रयीरक्षणबद्धहृद्भ्यां ❘ |
jagatrayīrakśhaṇabaddhahṛdbhyāṃ ❘ |
| समस्तदेवासुरपूजिताभ्यां |
samastadevāsurapūjitābhyāṃ |
| नमो नमः शङ्करपार्वतीभ्यां ‖ 12 ‖ |
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 12 ‖ |
| |
|
| स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां |
stotraṃ trisandhyaṃ śivapārvatībhyāṃ |
| भक्त्या पठेद्द्वादशकं नरो यः ❘ |
bhaktyā paṭheddvādaśakaṃ naro yaḥ ❘ |
| स सर्वसौभाग्यफलानि |
sa sarvasaubhāgyaphalāni |
| भुङ्क्ते शतायुरान्ते शिवलोकमेति ‖ 13 ‖ |
bhuṅkte śatāyurānte śivalokameti ‖ 13 ‖ |
| |
|