blog

Tyagaraja Pancharatna Keerthanas Samayaniki Tagu Mataladene

Devanagari English
   
त्यागराज पञ्चरत्न कीर्तन समयानिकि तगु माटलाडॆनॆ tyāgarāja pañcharatna kīrtana samayāniki tagu māṭalāḍene
   
कूर्पु: श्री त्यागराजाचार्युलु kūrpu: śrī tyāgarājācāryulu
रागं: आरभि rāgaṃ: ārabhi
तालं: आदि tāḻaṃ: ādi
   
साधिञ्चॆने ओ मनसा sādhiñcene o manasā
   
बोधिञ्चिन सन्मार्गवसनमुल बॊङ्कु जेसि ता बट्टिनपट्टु bodhiñcina sanmārgavasanamula boṅku jesi tā baṭṭinapaṭṭu
साधिञ्चॆने ओ मनसा sādhiñcene o manasā
   
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
देवकी वसुदेवुल नेगिञ्चिनटु devakī vasudevula negiñcinaṭu
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
रङ्गेशुडु सद्गङ्गा जनकुडु सङ्गीत साम्प्रदायकुडु raṅgeśuḍu sadgaṅgā janakuḍu saṅgīta sāmpradāyakuḍu
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
गोपी जन मनोरध मॊसङ्ग लेकने गेलियु जेसे वाडु gopī jana manoradha mosaṅga lekane geliyu jese vāḍu
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
सारासारुडु सनक सनन्दन सन्मुनि सेव्युडु सकलाधारुडु sārāsāruḍu sanaka sanandana sanmuni sevyuḍu sakalādhāruḍu
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
वनितल सदा सॊक्क जेयुचुनु म्रॊक्क जेसे vanitala sadā sokka jeyucunu mrokka jese
परमात्मुडनियु गाक यशोद तनयुडञ्चु paramātmuḍaniyu gāka yaśoda tanayuḍañcu
मुदम्बुननु मुद्दु बॆट्ट नव्वुचुण्डु हरि mudambunanu muddu beṭṭa navvucuṇḍu hari
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
परम भक्त वत्सलुडु सुगुण पारावारुण्डाजन्म मन घूडि parama bhakta vatsaluḍu suguṇa pārāvāruṇḍājanma mana ghūḍi
कलि बाधलु दीर्चु वाडनुचुने हृदम्बुजमुन जूचु चुण्डग kali bādhalu dīrcu vāḍanucune hṛdambujamuna jūcu cuṇḍaga
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
हरे रामचन्द्र रघुकुलेश मृदु सुभाश शेष शयन hare rāmacandra raghukuleśa mṛdu subhāśa śeśha śayana
पर नारि सोदराज विराज तुरगराज राजनुत निरामय पाघन para nāri sodarāja virāja turagarāja rājanuta nirāmaya pāghana
सरसीरुह दलाक्ष यनुचु वेडुकॊन्न नन्नु ता ब्रोवकनु sarasīruha daḻākśha yanucu veḍukonna nannu tā brovakanu
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
श्री वेङ्कटेश सुप्रकाश सर्वोन्नत सज्जन मानस निकेतन śrī veṅkaṭeśa suprakāśa sarvonnata sajjana mānasa niketana
कनकाम्बर धर लसन् मकुट कुण्डल विराजित हरे यनुचु ने kanakāmbara dhara lasan makuṭa kuṇḍala virājita hare yanucu ne
पॊगडगा त्यागराज गेयुडु मानवेन्द्रुडैन रामचन्द्रुडु pogaḍagā tyāgarāja geyuḍu mānavendruḍaina rāmacandruḍu
समयानिकि तगु माटलाडॆने samayāniki tagu māṭalāḍene
   
सद्भक्तुल नडत लिट्लनॆने अमरिकगा ना पूज कॊनॆने sadbhaktula naḍata liṭlanene amarikagā nā pūja konene
अलुग वद्दनने विमुखुलतो जेर बोकुमनॆने aluga vaddanane vimukhulato jera bokumanene
वॆत गलिगिन तालुकॊम्मनने दमशमादि सुख दायकुडगु veta galigina tāḻukommanane damaśamādi sukha dāyakuḍagu
श्री त्यागराज नुतुडु चॆन्त राकने śrī tyāgarāja nutuḍu centa rākane
साधिञ्चॆने ओ मनसा॥ साधिञ्चॆने sādhiñcene o manasā.. sādhiñcene