|
|
त्यागराज पञ्चरत्न कीर्तन जगदानन्द कारक |
tyāgarāja pañcharatna kīrtana jagadānanda kāraka |
|
|
कूर्पु: श्री त्यागराजाचार्युलु |
kūrpu: śrī tyāgarājācāryulu |
रागं: नाट्टै |
rāgaṃ: nāṭṭai |
तालं: आदि |
tāḻaṃ: ādi |
|
|
जगदानन्द कारका |
jagadānanda kārakā |
|
|
जय जानकी प्राण नायका |
jaya jānakī prāṇa nāyakā |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
गगनाधिप सत्कुलज राज राजेश्वर |
gaganādhipa satkulaja rāja rājeśvara |
सुगुणाकर सुरसेव्य भव्य दायक |
suguṇākara surasevya bhavya dāyaka |
सदा सकल जगदानन्द कारका |
sadā sakala jagadānanda kārakā |
|
|
अमर तारक निचय कुमुद हित परिपूर्ण नग सुर सुरभूज |
amara tāraka nicaya kumuda hita paripūrṇa naga sura surabhūja |
दधि पयोधि वास हरण सुन्दरतर वदन सुधामय वचो |
dadhi payodhi vāsa haraṇa sundaratara vadana sudhāmaya vaco |
बृन्द गोविन्द सानन्द मा वराजराप्त शुभकरानेक |
bṛnda govinda sānanda mā varājarāpta śubhakarāneka |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
निगम नीरजामृतज पोषका निमिशवैरि वारिद समीरण |
nigama nīrajāmṛtaja pośhakā nimiśavairi vārida samīraṇa |
खग तुरङ्ग सत्कवि हृदालया गणित वानराधिप नताङ्घ्रियुग |
khaga turaṅga satkavi hṛdālayā gaṇita vānarādhipa natāṅghriyuga |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
इन्द्र नीलमणि सन्निभाप घन चन्द्र सूर्य नयनाप्रमेय |
indra nīlamaṇi sannibhāpa ghana candra sūrya nayanāprameya |
वागीन्द्र जनक सकलेश शुभ्र नागेन्द्र शयन शमन वैरि सन्नुत |
vāgīndra janaka sakaleśa śubhra nāgendra śayana śamana vairi sannuta |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
पाद विजित मौनि शाप सव परिपाल वर मन्त्र ग्रहण लोल |
pāda vijita mauni śāpa sava paripāla vara mantra grahaṇa lola |
परम शान्त चित्त जनकजाधिप सरोजभव वरदाखिल |
parama śānta citta janakajādhipa sarojabhava varadākhila |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
सृष्टि स्थित्यन्तकार कामित कामित फलदा समान गात्र |
sṛśhṭi sthityantakāra kāmita kāmita phaladā samāna gātra |
शचीपति नुताब्धि मद हरा नुरागराग राजितकधा सारहित |
śacīpati nutābdhi mada harā nurāgarāga rājitakadhā sārahita |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
सज्जन मानसाब्धि सुधाकर कुसुम विमान सुरसारिपु कराब्ज |
sajjana mānasābdhi sudhākara kusuma vimāna surasāripu karābja |
लालित चरणाव गुण सुरगण मद हरण सनातना जनुत |
lālita caraṇāva guṇa suragaṇa mada haraṇa sanātanā januta |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
ओङ्कार पञ्जर कीर पुर हर सरोज भव केशवादि रूप |
oṅkāra pañjara kīra pura hara saroja bhava keśavādi rūpa |
वासवरिपु जनकान्तक कलाधराप्त करुणाकर शरणागत |
vāsavaripu janakāntaka kalādharāpta karuṇākara śaraṇāgata |
जनपालन सुमनो रमण निर्विकार निगम सारतर |
janapālana sumano ramaṇa nirvikāra nigama sāratara |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
करधृत शरजाला सुर मदाप हरण वनीसुर सुरावन |
karadhṛta śarajālā sura madāpa haraṇa vanīsura surāvana |
कवीन बिलज मौनि कृत चरित्र सन्नुत श्री त्यागराजनुत |
kavīna bilaja mauni kṛta caritra sannuta śrī tyāgarājanuta |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
पुराण पुरुष नृवरात्मज श्रित पराधीन कर विराध रावण |
purāṇa puruśha nṛvarātmaja śrita parādhīna kara virādha rāvaṇa |
विरावण नघ पराशर मनोहर विकृत त्यागराज सन्नुत |
virāvaṇa nagha parāśara manohara vikṛta tyāgarāja sannuta |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
अगणित गुण कनक चेल साल विडलनारुणाभ समान चरणापार |
agaṇita guṇa kanaka cela sāla viḍalanāruṇābha samāna caraṇāpāra |
महिमाद्भुत सुकविजन हृत्सदन सुर मुनिगण विहित कलश |
mahimādbhuta sukavijana hṛtsadana sura munigaṇa vihita kalaśa |
नीर निधिजा रमण पाप गज नृसिंह वर त्यागराजाधिनुत |
nīra nidhijā ramaṇa pāpa gaja nṛsiṃha vara tyāgarājādhinuta |
जगदानन्द कारका |
jagadānanda kārakā |
|
|
जय जानकी प्राण नायका |
jaya jānakī prāṇa nāyakā |
जगदानन्द कारका |
jagadānanda kārakā |
|
|