blog

Tyagaraja Pancharatna Keerthanas Jagadananda Karaka

Devanagari English
   
त्यागराज पञ्चरत्न कीर्तन जगदानन्द कारक tyāgarāja pañcharatna kīrtana jagadānanda kāraka
   
कूर्पु: श्री त्यागराजाचार्युलु kūrpu: śrī tyāgarājācāryulu
रागं: नाट्टै rāgaṃ: nāṭṭai
तालं: आदि tāḻaṃ: ādi
   
जगदानन्द कारका jagadānanda kārakā
   
जय जानकी प्राण नायका jaya jānakī prāṇa nāyakā
जगदानन्द कारका jagadānanda kārakā
   
गगनाधिप सत्कुलज राज राजेश्वर gaganādhipa satkulaja rāja rājeśvara
सुगुणाकर सुरसेव्य भव्य दायक suguṇākara surasevya bhavya dāyaka
सदा सकल जगदानन्द कारका sadā sakala jagadānanda kārakā
   
अमर तारक निचय कुमुद हित परिपूर्ण नग सुर सुरभूज amara tāraka nicaya kumuda hita paripūrṇa naga sura surabhūja
दधि पयोधि वास हरण सुन्दरतर वदन सुधामय वचो dadhi payodhi vāsa haraṇa sundaratara vadana sudhāmaya vaco
बृन्द गोविन्द सानन्द मा वराजराप्त शुभकरानेक bṛnda govinda sānanda mā varājarāpta śubhakarāneka
जगदानन्द कारका jagadānanda kārakā
   
निगम नीरजामृतज पोषका निमिशवैरि वारिद समीरण nigama nīrajāmṛtaja pośhakā nimiśavairi vārida samīraṇa
खग तुरङ्ग सत्कवि हृदालया गणित वानराधिप नताङ्घ्रियुग khaga turaṅga satkavi hṛdālayā gaṇita vānarādhipa natāṅghriyuga
जगदानन्द कारका jagadānanda kārakā
   
इन्द्र नीलमणि सन्निभाप घन चन्द्र सूर्य नयनाप्रमेय indra nīlamaṇi sannibhāpa ghana candra sūrya nayanāprameya
वागीन्द्र जनक सकलेश शुभ्र नागेन्द्र शयन शमन वैरि सन्नुत vāgīndra janaka sakaleśa śubhra nāgendra śayana śamana vairi sannuta
जगदानन्द कारका jagadānanda kārakā
   
पाद विजित मौनि शाप सव परिपाल वर मन्त्र ग्रहण लोल pāda vijita mauni śāpa sava paripāla vara mantra grahaṇa lola
परम शान्त चित्त जनकजाधिप सरोजभव वरदाखिल parama śānta citta janakajādhipa sarojabhava varadākhila
जगदानन्द कारका jagadānanda kārakā
   
सृष्टि स्थित्यन्तकार कामित कामित फलदा समान गात्र sṛśhṭi sthityantakāra kāmita kāmita phaladā samāna gātra
शचीपति नुताब्धि मद हरा नुरागराग राजितकधा सारहित śacīpati nutābdhi mada harā nurāgarāga rājitakadhā sārahita
जगदानन्द कारका jagadānanda kārakā
   
सज्जन मानसाब्धि सुधाकर कुसुम विमान सुरसारिपु कराब्ज sajjana mānasābdhi sudhākara kusuma vimāna surasāripu karābja
लालित चरणाव गुण सुरगण मद हरण सनातना जनुत lālita caraṇāva guṇa suragaṇa mada haraṇa sanātanā januta
जगदानन्द कारका jagadānanda kārakā
   
ओङ्कार पञ्जर कीर पुर हर सरोज भव केशवादि रूप oṅkāra pañjara kīra pura hara saroja bhava keśavādi rūpa
वासवरिपु जनकान्तक कलाधराप्त करुणाकर शरणागत vāsavaripu janakāntaka kalādharāpta karuṇākara śaraṇāgata
जनपालन सुमनो रमण निर्विकार निगम सारतर janapālana sumano ramaṇa nirvikāra nigama sāratara
जगदानन्द कारका jagadānanda kārakā
   
करधृत शरजाला सुर मदाप हरण वनीसुर सुरावन karadhṛta śarajālā sura madāpa haraṇa vanīsura surāvana
कवीन बिलज मौनि कृत चरित्र सन्नुत श्री त्यागराजनुत kavīna bilaja mauni kṛta caritra sannuta śrī tyāgarājanuta
जगदानन्द कारका jagadānanda kārakā
   
पुराण पुरुष नृवरात्मज श्रित पराधीन कर विराध रावण purāṇa puruśha nṛvarātmaja śrita parādhīna kara virādha rāvaṇa
विरावण नघ पराशर मनोहर विकृत त्यागराज सन्नुत virāvaṇa nagha parāśara manohara vikṛta tyāgarāja sannuta
जगदानन्द कारका jagadānanda kārakā
   
अगणित गुण कनक चेल साल विडलनारुणाभ समान चरणापार agaṇita guṇa kanaka cela sāla viḍalanāruṇābha samāna caraṇāpāra
महिमाद्भुत सुकविजन हृत्सदन सुर मुनिगण विहित कलश mahimādbhuta sukavijana hṛtsadana sura munigaṇa vihita kalaśa
नीर निधिजा रमण पाप गज नृसिंह वर त्यागराजाधिनुत nīra nidhijā ramaṇa pāpa gaja nṛsiṃha vara tyāgarājādhinuta
जगदानन्द कारका jagadānanda kārakā
   
जय जानकी प्राण नायका jaya jānakī prāṇa nāyakā
जगदानन्द कारका jagadānanda kārakā