blog

Totakaashtakam

Devanagari English
   
तोटकाष्टकम् toṭakāśhṭakam
   
विदिताखिल शास्त्र सुधा जलधे viditākhila śāstra sudhā jaladhe
महितोपनिषत्-कथितार्थ निधे ❘ mahitopaniśhat-kathitārtha nidhe ❘
हृदये कलये विमलं चरणं hṛdaye kalaye vimalaṃ charaṇaṃ
भव शङ्कर देशिक मे शरणम् ‖ 1 ‖ bhava śaṅkara deśika me śaraṇam ‖ 1 ‖
   
करुणा वरुणालय पालय मां karuṇā varuṇālaya pālaya māṃ
भवसागर दुःख विदून हृदम् ❘ bhavasāgara duḥkha vidūna hṛdam ❘
रचयाखिल दर्शन तत्त्वविदं rachayākhila darśana tattvavidaṃ
भव शङ्कर देशिक मे शरणम् ‖ 2 ‖ bhava śaṅkara deśika me śaraṇam ‖ 2 ‖
   
भवता जनता सुहिता भविता bhavatā janatā suhitā bhavitā
निजबोध विचारण चारुमते ❘ nijabodha vichāraṇa chārumate ❘
कलयेश्वर जीव विवेक विदं kalayeśvara jīva viveka vidaṃ
भव शङ्कर देशिक मे शरणम् ‖ 3 ‖ bhava śaṅkara deśika me śaraṇam ‖ 3 ‖
   
भव ऎव भवानिति मॆ नितरां bhava eva bhavāniti me nitarāṃ
समजायत चेतसि कौतुकिता ❘ samajāyata chetasi kautukitā ❘
मम वारय मोह महाजलधिं mama vāraya moha mahājaladhiṃ
भव शङ्कर देशिक मे शरणम् ‖ 4 ‖ bhava śaṅkara deśika me śaraṇam ‖ 4 ‖
   
सुकृतेऽधिकृते बहुधा भवतो sukṛteadhikṛte bahudhā bhavato
भविता समदर्शन लालसता ❘ bhavitā samadarśana lālasatā ❘
अति दीनमिमं परिपालय मां ati dīnamimaṃ paripālaya māṃ
भव शङ्कर देशिक मे शरणम् ‖ 5 ‖ bhava śaṅkara deśika me śaraṇam ‖ 5 ‖
   
जगतीमवितुं कलिताकृतयो jagatīmavituṃ kalitākṛtayo
विचरन्ति महामाह सच्छलतः ❘ vicharanti mahāmāha sacChalataḥ ❘
अहिमांशुरिवात्र विभासि गुरो ahimāṃśurivātra vibhāsi guro
भव शङ्कर देशिक मे शरणम् ‖ 6 ‖ bhava śaṅkara deśika me śaraṇam ‖ 6 ‖
   
गुरुपुङ्गव पुङ्गवकेतन ते gurupuṅgava puṅgavaketana te
समतामयतां न हि कोऽपि सुधीः ❘ samatāmayatāṃ na hi koapi sudhīḥ ❘
शरणागत वत्सल तत्त्वनिधे śaraṇāgata vatsala tattvanidhe
भव शङ्कर देशिक मे शरणम् ‖ 7 ‖ bhava śaṅkara deśika me śaraṇam ‖ 7 ‖
   
विदिता न मया विशदैक कला viditā na mayā viśadaika kalā
न च किञ्चन काञ्चनमस्ति गुरो ❘ na cha kiñchana kāñchanamasti guro ❘
दृतमेव विधेहि कृपां सहजां dṛtameva vidhehi kṛpāṃ sahajāṃ
भव शङ्कर देशिक मे शरणम् ‖ 8 ‖ bhava śaṅkara deśika me śaraṇam ‖ 8 ‖