|
|
तोटकाष्टकम् |
toṭakāśhṭakam |
|
|
विदिताखिल शास्त्र सुधा जलधे |
viditākhila śāstra sudhā jaladhe |
महितोपनिषत्-कथितार्थ निधे ❘ |
mahitopaniśhat-kathitārtha nidhe ❘ |
हृदये कलये विमलं चरणं |
hṛdaye kalaye vimalaṃ charaṇaṃ |
भव शङ्कर देशिक मे शरणम् ‖ 1 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 1 ‖ |
|
|
करुणा वरुणालय पालय मां |
karuṇā varuṇālaya pālaya māṃ |
भवसागर दुःख विदून हृदम् ❘ |
bhavasāgara duḥkha vidūna hṛdam ❘ |
रचयाखिल दर्शन तत्त्वविदं |
rachayākhila darśana tattvavidaṃ |
भव शङ्कर देशिक मे शरणम् ‖ 2 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 2 ‖ |
|
|
भवता जनता सुहिता भविता |
bhavatā janatā suhitā bhavitā |
निजबोध विचारण चारुमते ❘ |
nijabodha vichāraṇa chārumate ❘ |
कलयेश्वर जीव विवेक विदं |
kalayeśvara jīva viveka vidaṃ |
भव शङ्कर देशिक मे शरणम् ‖ 3 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 3 ‖ |
|
|
भव ऎव भवानिति मॆ नितरां |
bhava eva bhavāniti me nitarāṃ |
समजायत चेतसि कौतुकिता ❘ |
samajāyata chetasi kautukitā ❘ |
मम वारय मोह महाजलधिं |
mama vāraya moha mahājaladhiṃ |
भव शङ्कर देशिक मे शरणम् ‖ 4 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 4 ‖ |
|
|
सुकृतेऽधिकृते बहुधा भवतो |
sukṛteadhikṛte bahudhā bhavato |
भविता समदर्शन लालसता ❘ |
bhavitā samadarśana lālasatā ❘ |
अति दीनमिमं परिपालय मां |
ati dīnamimaṃ paripālaya māṃ |
भव शङ्कर देशिक मे शरणम् ‖ 5 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 5 ‖ |
|
|
जगतीमवितुं कलिताकृतयो |
jagatīmavituṃ kalitākṛtayo |
विचरन्ति महामाह सच्छलतः ❘ |
vicharanti mahāmāha sacChalataḥ ❘ |
अहिमांशुरिवात्र विभासि गुरो |
ahimāṃśurivātra vibhāsi guro |
भव शङ्कर देशिक मे शरणम् ‖ 6 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 6 ‖ |
|
|
गुरुपुङ्गव पुङ्गवकेतन ते |
gurupuṅgava puṅgavaketana te |
समतामयतां न हि कोऽपि सुधीः ❘ |
samatāmayatāṃ na hi koapi sudhīḥ ❘ |
शरणागत वत्सल तत्त्वनिधे |
śaraṇāgata vatsala tattvanidhe |
भव शङ्कर देशिक मे शरणम् ‖ 7 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 7 ‖ |
|
|
विदिता न मया विशदैक कला |
viditā na mayā viśadaika kalā |
न च किञ्चन काञ्चनमस्ति गुरो ❘ |
na cha kiñchana kāñchanamasti guro ❘ |
दृतमेव विधेहि कृपां सहजां |
dṛtameva vidhehi kṛpāṃ sahajāṃ |
भव शङ्कर देशिक मे शरणम् ‖ 8 ‖ |
bhava śaṅkara deśika me śaraṇam ‖ 8 ‖ |
|
|
|
|