blog

Suryashtakam

Devanagari English
   
सूर्याष्टकम् sūryāśhṭakam
   
आदिदेव नमस्तुभ्यं प्रसीद मभास्कर ādideva namastubhyaṃ prasīda mabhāskara
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते divākara namastubhyaṃ prabhākara namostute
   
सप्ताश्व रध मारूढं प्रचण्डं कश्यपात्मजं saptāśva radha mārūḍhaṃ pracaṇḍaṃ kaśyapātmajaṃ
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं śveta padmadharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
   
लोहितं रधमारूढं सर्व लोक पितामहं lohitaṃ radhamārūḍhaṃ sarva loka pitāmahaṃ
महापाप हरं देवं तं सूर्यं प्रणमाम्यहं mahāpāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
   
त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं traiguṇyaṃ ca mahāśūraṃ brahma viśhṇu maheśvaraṃ
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
   
बृंहितं तेजसां पुञ्जं वायु माकाश मेवच bṛṃhitaṃ tejasāṃ puñjaṃ vāyu mākāśa mevaca
प्रभुञ्च सर्व लोकानां तं सूर्यं प्रणमाम्यहं prabhuñca sarva lokānāṃ taṃ sūryaṃ praṇamāmyahaṃ
   
बन्धूक पुष्प सङ्काशं हार कुण्डल भूषितं bandhūka puśhpa saṅkāśaṃ hāra kuṇḍala bhūśhitaṃ
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं eka cakradharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
   
विश्वेशं विश्व कर्तारं महा तेजः प्रदीपनं viśveśaṃ viśva kartāraṃ mahā tejaḥ pradīpanaṃ
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
   
तं सूर्यं जगतां नाधं ज्नान विज्नान मोक्षदं taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mokśhadaṃ
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
   
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनं sūryāśhṭakaṃ paṭhennityaṃ grahapīḍā praṇāśanaṃ
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् aputro labhate putraṃ daridro dhanavān bhavet
   
आमिषं मधुपानं च यः करोति रवेर्धिने āmiśhaṃ madhupānaṃ ca yaḥ karoti raverdhine
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता sapta janma bhavedrogī janma karma daridratā
   
स्त्री तैल मधु मांसानि हस्त्यजेत्तु रवेर्धिने strī taila madhu māṃsāni hastyajettu raverdhine
न व्याधि शोक दारिद्र्यं सूर्य लोकं स गच्छति na vyādhi śoka dāridryaṃ sūrya lokaṃ sa gacChati
   
इति श्री शिवप्रोक्तं श्री सूर्याष्टकं सम्पूर्णं iti śrī śivaproktaṃ śrī sūryāśhṭakaṃ sampūrṇaṃ