|
|
सूर्याष्टकम् |
sūryāśhṭakam |
|
|
आदिदेव नमस्तुभ्यं प्रसीद मभास्कर |
ādideva namastubhyaṃ prasīda mabhāskara |
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते |
divākara namastubhyaṃ prabhākara namostute |
|
|
सप्ताश्व रध मारूढं प्रचण्डं कश्यपात्मजं |
saptāśva radha mārūḍhaṃ pracaṇḍaṃ kaśyapātmajaṃ |
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं |
śveta padmadharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
लोहितं रधमारूढं सर्व लोक पितामहं |
lohitaṃ radhamārūḍhaṃ sarva loka pitāmahaṃ |
महापाप हरं देवं तं सूर्यं प्रणमाम्यहं |
mahāpāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं |
traiguṇyaṃ ca mahāśūraṃ brahma viśhṇu maheśvaraṃ |
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं |
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
बृंहितं तेजसां पुञ्जं वायु माकाश मेवच |
bṛṃhitaṃ tejasāṃ puñjaṃ vāyu mākāśa mevaca |
प्रभुञ्च सर्व लोकानां तं सूर्यं प्रणमाम्यहं |
prabhuñca sarva lokānāṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
बन्धूक पुष्प सङ्काशं हार कुण्डल भूषितं |
bandhūka puśhpa saṅkāśaṃ hāra kuṇḍala bhūśhitaṃ |
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं |
eka cakradharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
विश्वेशं विश्व कर्तारं महा तेजः प्रदीपनं |
viśveśaṃ viśva kartāraṃ mahā tejaḥ pradīpanaṃ |
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं |
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
तं सूर्यं जगतां नाधं ज्नान विज्नान मोक्षदं |
taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mokśhadaṃ |
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं |
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ |
|
|
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनं |
sūryāśhṭakaṃ paṭhennityaṃ grahapīḍā praṇāśanaṃ |
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् |
aputro labhate putraṃ daridro dhanavān bhavet |
|
|
आमिषं मधुपानं च यः करोति रवेर्धिने |
āmiśhaṃ madhupānaṃ ca yaḥ karoti raverdhine |
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता |
sapta janma bhavedrogī janma karma daridratā |
|
|
स्त्री तैल मधु मांसानि हस्त्यजेत्तु रवेर्धिने |
strī taila madhu māṃsāni hastyajettu raverdhine |
न व्याधि शोक दारिद्र्यं सूर्य लोकं स गच्छति |
na vyādhi śoka dāridryaṃ sūrya lokaṃ sa gacChati |
|
|
इति श्री शिवप्रोक्तं श्री सूर्याष्टकं सम्पूर्णं |
iti śrī śivaproktaṃ śrī sūryāśhṭakaṃ sampūrṇaṃ |
|
|