|
|
सूर्य कवचम् |
sūrya kavacham |
|
|
श्रीभैरव उवाच |
śrībhairava uvāca |
|
|
यो देवदेवो भगवान् भास्करो महसां निधिः ❘ |
yo devadevo bhagavān bhāskaro mahasāṃ nidhiḥ ❘ |
गयत्रीनायको भास्वान् सवितेति प्रगीयते ‖ 1 ‖ |
gayatrīnāyako bhāsvān saviteti pragīyate ‖ 1 ‖ |
|
|
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् ❘ |
tasyāhaṃ kavacaṃ divyaṃ vajrapañjarakābhidham ❘ |
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ‖ 2 ‖ |
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ‖ 2 ‖ |
|
|
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ❘ |
sarvapāpāpahaṃ devi duḥkhadāridryanāśanam ❘ |
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ‖ 3 ‖ |
mahākuśhṭhaharaṃ puṇyaṃ sarvaroganivarhaṇam ‖ 3 ‖ |
|
|
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ❘ |
sarvaśatrusamūhaghnaṃ samgrāme vijayapradam ❘ |
सर्वतेजोमयं सर्वदेवदानवपूजितम् ‖ 4 ‖ |
sarvatejomayaṃ sarvadevadānavapūjitam ‖ 4 ‖ |
|
|
रणे राजभये घोरे सर्वोपद्रवनाशनम् ❘ |
raṇe rājabhaye ghore sarvopadravanāśanam ❘ |
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ‖ 5 ‖ |
mātṛkāveśhṭitaṃ varma bhairavānananirgatam ‖ 5 ‖ |
|
|
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् ❘ |
grahapīḍāharaṃ devi sarvasaṅkaṭanāśanam ❘ |
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ‖ 6 ‖ |
dhāraṇādasya deveśi brahmā lokapitāmahaḥ ‖ 6 ‖ |
|
|
विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति ❘ |
viśhṇurnārāyaṇo devi raṇe daityāñjiśhyati ❘ |
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ‖ 7 ‖ |
śaṅkaraḥ sarvalokeśo vāsavoapi divaspatiḥ ‖ 7 ‖ |
|
|
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः ❘ |
ośhadhīśaḥ śaśī devi śivoahaṃ bhairaveśvaraḥ ❘ |
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ‖ 8 ‖ |
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ‖ 8 ‖ |
|
|
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि ❘ |
yo dhārayed bhuje mūrdhni ravivāre maheśvari ❘ |
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ‖ 9 ‖ |
sa rājavallabho loke tejasvī vairimardanaḥ ‖ 9 ‖ |
|
|
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ❘ |
bahunoktena kiṃ devi kavacasyāsya dhāraṇāt ❘ |
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ‖ 10 ‖ |
iha lakśhmīdhanārogya-vṛddhirbhavati nānyathā ‖ 10 ‖ |
|
|
परत्र परमा मुक्तिर्देवानामपि दुर्लभा ❘ |
paratra paramā muktirdevānāmapi durlabhā ❘ |
कवचस्यास्य देवेशि मूलविद्यामयस्य च ‖ 11 ‖ |
kavacasyāsya deveśi mūlavidyāmayasya ca ‖ 11 ‖ |
|
|
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः ❘ |
vajrapañjarakākhyasya munirbrahmā samīritaḥ ❘ |
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ‖ 12 ‖ |
gāyatryaṃ Chanda ityuktaṃ devatā savitā smṛtaḥ ‖ 12 ‖ |
|
|
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि ❘ |
māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari ❘ |
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ‖ 13 ‖ |
sarvārthasādhane devi viniyogaḥ prakīrtitaḥ ‖ 13 ‖ |
|
|
अथ सूर्य कवचं |
atha sūrya kavacaṃ |
|
|
ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः ❘ |
oṃ aṃ āṃ iṃ īṃ śiraḥ pātu oṃ sūryo mantravigrahaḥ ❘ |
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ‖ 14 ‖ |
uṃ ūṃ ṛṃ RRīṃ lalāṭaṃ me hrāṃ raviḥ pātu cinmayaḥ ‖ 14 ‖ |
|
|
~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः ❘ |
~ḻuṃ ~ḻūṃ eṃ aiṃ pātu netre hrīṃ mamāruṇasārathiḥ ❘ |
ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ‖ 15 ‖ |
oṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ‖ 15 ‖ |
|
|
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः ❘ |
kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ ❘ |
चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः ‖ 16 ‖ |
caṃ Chaṃ jaṃ jhaṃ ca nāsāṃ me pātu yārṃ aryamā prabhuḥ ‖ 16 ‖ |
|
|
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः ❘ |
ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yogīśvarapūjitaḥ ❘ |
तं थं दं धं गलं पातु नं नारायणवल्लभः ‖ 17 ‖ |
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ ‖ 17 ‖ |
|
|
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः ❘ |
paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ ❘ |
यं रं लं वं भुजौ पातु मूलं सकनायकः ‖ 18 ‖ |
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ ‖ 18 ‖ |
|
|
शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः ❘ |
śaṃ śhaṃ saṃ haṃ pātu vakśho mūlamantramayo dhruvaḥ ❘ |
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ‖ 19 ‖ |
ḻaṃ kśhaḥ kukśhsiṃ sadā pātu grahātho dineśvaraḥ ‖ 19 ‖ |
|
|
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः ❘ |
ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu pṛśhṭhaṃ divasanāyakaḥ ❘ |
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ‖ 20 ‖ |
aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ RRīṃ nābhiṃ pātu tamopahaḥ ‖ 20 ‖ |
|
|
~लुं ~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः ❘ |
~ḻuṃ ~ḻūṃ eṃ aiṃ oṃ auṃ aṃ aḥ liṅgaṃ meavyād graheśvaraḥ ❘ |
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ‖ 21 ‖ |
kaṃ khaṃ gaṃ ghaṃ caṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu ‖ 21 ‖ |
|
|
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु ❘ |
ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu ❘ |
पं फं बं भं यं रं लं वं जङ्घे मेऽव्याद् विभाकरः ‖ 22 ‖ |
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghe meavyād vibhākaraḥ ‖ 22 ‖ |
|
|
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः ❘ |
śaṃ śhaṃ saṃ haṃ ḻaṃ kśhaḥ pātu mūlaṃ pādau trayitanuḥ ❘ |
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ‖ 23 ‖ |
ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu savitā sakalaṃ vapuḥ ‖ 23 ‖ |
|
|
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु ❘ |
somaḥ pūrve ca māṃ pātu bhaumoagnau māṃ sadāvatu ❘ |
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ‖ 24 ‖ |
budho māṃ dakśhiṇe pātu naiṛtyā gurareva mām ‖ 24 ‖ |
|
|
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ❘ |
paścime māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścaraḥ ❘ |
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ‖ 25 ‖ |
uttare māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā ‖ 25 ‖ |
|
|
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः ❘ |
ūrdhvaṃ māṃ pātu mihiro māmadhastāñjagatpatiḥ ❘ |
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ‖ 26 ‖ |
prabhāte bhāskaraḥ pātu madhyāhne māṃ dineśvaraḥ ‖ 26 ‖ |
|
|
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः ❘ |
sāyaṃ vedapriyaḥ pātu niśīthe visphurāpatiḥ ❘ |
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ‖ 27 ‖ |
sarvatra sarvadā sūryaḥ pātu māṃ cakranāyakaḥ ‖ 27 ‖ |
|
|
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे ❘ |
raṇe rājakule dyūte vidāde śatrusaṅkaṭe ❘ |
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ‖ 28 ‖ |
saṅgāme ca jvare roge pātu māṃ savitā prabhuḥ ‖ 28 ‖ |
|
|
ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोऽवतान्मां भयाद् |
oṃ oṃ oṃ uta oṃuaum ha sa ma yaḥ sūroavatānmāṃ bhayād |
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः ❘ |
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsoavatāt sarvataḥ ❘ |
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात् |
saḥ saḥ saḥ sasasā nṛpādvanacarāccaurādraṇāt saṅkaṭāt |
पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा ‖ 29 ‖ |
pāyānmāṃ kulanāyakoapi savitā oṃ hrīṃ ha sauḥ sarvadā ‖ 29 ‖ |
|
|
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो |
drāṃ drīṃ drūṃ dadhanaṃ tathā ca taraṇirbhāmbhairbhayād bhāskaro |
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ❘ |
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuśhṭhācca śūlāmayāt ❘ |
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको |
aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍako |
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ‖ 30‖ |
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān ‖ 30‖ |
|
|
अथ फलशृतिः |
atha phalaśṛtiḥ |
|
|
इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् ❘ |
iti śrīkavacaṃ divyaṃ vajrapañjarakābhidham ❘ |
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ‖ 31 ‖ |
sarvadevarahasyaṃ ca mātṛkāmantraveśhṭitam ‖ 31 ‖ |
|
|
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् ❘ |
mahārogabhayaghnaṃ ca pāpaghnaṃ manmukhoditam ❘ |
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ‖ 32 ‖ |
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśreyaskaraṃ śive ‖ 32 ‖ |
|
|
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये ❘ |
likhitvā ravivāre tu tiśhye vā janmabhe priye ❘ |
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ‖ 33 ‖ |
aśhṭagandhena divyena sudhākśhīreṇa pārvati ‖ 33 ‖ |
|
|
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ❘ |
arkakśhīreṇa puṇyena bhūrjatvaci maheśvari ❘ |
कनकीकाष्ठलेखन्या कवचं भास्करोदये ‖ 34 ‖ |
kanakīkāśhṭhalekhanyā kavacaṃ bhāskarodaye ‖ 34 ‖ |
|
|
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् ❘ |
śvetasūtreṇa raktena śyāmenāveśhṭayed guṭīm ❘ |
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ‖ 35 ‖ |
sauvarṇenātha saṃveśhṭhya dhārayenmūrdhni vā bhuje ‖ 35 ‖ |
|
|
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति ❘ |
raṇe ripūñjayed devi vāde sadasi jeśhyati ❘ |
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ‖ 36 ‖ |
rājamānyo bhavennityaṃ sarvatejomayo bhavet ‖ 36 ‖ |
|
|
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी ❘ |
kaṇṭhasthā putradā devi kukśhisthā roganāśinī ❘ |
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ‖ 37 ‖ |
śiraḥsthā guṭikā divyā rākalokavaśaṅkarī ‖ 37 ‖ |
|
|
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी ❘ |
bhujasthā dhanadā nityaṃ tejobuddhivivardhinī ❘ |
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ‖ 38 ‖ |
vandhyā vā kākavandhyā vā mṛtavatsā ca yāṅganā ‖ 38 ‖ |
|
|
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये ❘ |
kaṇṭhe sā dhārayennityaṃ bahuputrā prajāyaye ❘ |
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ‖ 39 ‖ |
yasya dehe bhavennityaṃ guṭikaiśhā maheśvari ‖ 39 ‖ |
|
|
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति ❘ |
mahāstrāṇīndramuktāni brahmāstrādīni pārvati ❘ |
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ‖ 40 ‖ |
taddehaṃ prāpya vyarthāni bhaviśhyanti na saṃśayaḥ ‖ 40 ‖ |
|
|
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् ❘ |
trikālaṃ yaḥ paṭhennityaṃ kavacaṃ vajrapañjaram ❘ |
तस्य सद्यो महादेवि सविता वरदो भवेत् ‖ 41 ‖ |
tasya sadyo mahādevi savitā varado bhavet ‖ 41 ‖ |
|
|
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् ❘ |
aGYātvā kavacaṃ devi pūjayed yastrayītanum ❘ |
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ‖ 42 ‖ |
tasya pūjārjitaṃ puṇyaṃ janmakoṭiśhu niśhphalam ‖ 42 ‖ |
|
|
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे ❘ |
śatāvartaṃ paṭhedvarma saptamyāṃ ravivāsare ❘ |
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ‖ 43 ‖ |
mahākuśhṭhārdito devi mucyate nātra saṃśayaḥ ‖ 43 ‖ |
|
|
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् ❘ |
nirogo yaḥ paṭhedvarma daridro vajrapañjaram ❘ |
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ‖ 44 ‖ |
lakśhmīvāñjāyate devi sadyaḥ sūryaprasādataḥ ‖ 44 ‖ |
|
|
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये ❘ |
bhaktyā yaḥ prapaṭhed devi kavacaṃ pratyahaṃ priye ❘ |
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ‖ 45 ‖ |
iha loke śriyaṃ bhuktvā dehānte muktimāpnuyāt ‖ 45 ‖ |
|
|
इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये |
iti śrīrudrayāmale tantre śrīdevirahasye |
वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ‖ |
vajrapañjarākhyasūryakavacanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ‖ |
|
|