blog

Surya Kavacham

Devanagari English
   
सूर्य कवचम् sūrya kavacham
   
श्रीभैरव उवाच śrībhairava uvāca
   
यो देवदेवो भगवान् भास्करो महसां निधिः ❘ yo devadevo bhagavān bhāskaro mahasāṃ nidhiḥ ❘
गयत्रीनायको भास्वान् सवितेति प्रगीयते ‖ 1 ‖ gayatrīnāyako bhāsvān saviteti pragīyate ‖ 1 ‖
   
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् ❘ tasyāhaṃ kavacaṃ divyaṃ vajrapañjarakābhidham ❘
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ‖ 2 ‖ sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ‖ 2 ‖
   
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ❘ sarvapāpāpahaṃ devi duḥkhadāridryanāśanam ❘
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ‖ 3 ‖ mahākuśhṭhaharaṃ puṇyaṃ sarvaroganivarhaṇam ‖ 3 ‖
   
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ❘ sarvaśatrusamūhaghnaṃ samgrāme vijayapradam ❘
सर्वतेजोमयं सर्वदेवदानवपूजितम् ‖ 4 ‖ sarvatejomayaṃ sarvadevadānavapūjitam ‖ 4 ‖
   
रणे राजभये घोरे सर्वोपद्रवनाशनम् ❘ raṇe rājabhaye ghore sarvopadravanāśanam ❘
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ‖ 5 ‖ mātṛkāveśhṭitaṃ varma bhairavānananirgatam ‖ 5 ‖
   
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् ❘ grahapīḍāharaṃ devi sarvasaṅkaṭanāśanam ❘
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ‖ 6 ‖ dhāraṇādasya deveśi brahmā lokapitāmahaḥ ‖ 6 ‖
   
विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति ❘ viśhṇurnārāyaṇo devi raṇe daityāñjiśhyati ❘
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ‖ 7 ‖ śaṅkaraḥ sarvalokeśo vāsavoapi divaspatiḥ ‖ 7 ‖
   
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः ❘ ośhadhīśaḥ śaśī devi śivoahaṃ bhairaveśvaraḥ ❘
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ‖ 8 ‖ mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ‖ 8 ‖
   
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि ❘ yo dhārayed bhuje mūrdhni ravivāre maheśvari ❘
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ‖ 9 ‖ sa rājavallabho loke tejasvī vairimardanaḥ ‖ 9 ‖
   
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ❘ bahunoktena kiṃ devi kavacasyāsya dhāraṇāt ❘
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ‖ 10 ‖ iha lakśhmīdhanārogya-vṛddhirbhavati nānyathā ‖ 10 ‖
   
परत्र परमा मुक्तिर्देवानामपि दुर्लभा ❘ paratra paramā muktirdevānāmapi durlabhā ❘
कवचस्यास्य देवेशि मूलविद्यामयस्य च ‖ 11 ‖ kavacasyāsya deveśi mūlavidyāmayasya ca ‖ 11 ‖
   
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः ❘ vajrapañjarakākhyasya munirbrahmā samīritaḥ ❘
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ‖ 12 ‖ gāyatryaṃ Chanda ityuktaṃ devatā savitā smṛtaḥ ‖ 12 ‖
   
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि ❘ māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari ❘
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ‖ 13 ‖ sarvārthasādhane devi viniyogaḥ prakīrtitaḥ ‖ 13 ‖
   
अथ सूर्य कवचं atha sūrya kavacaṃ
   
ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः ❘ oṃ aṃ āṃ iṃ īṃ śiraḥ pātu oṃ sūryo mantravigrahaḥ ❘
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ‖ 14 ‖ uṃ ūṃ ṛṃ RRīṃ lalāṭaṃ me hrāṃ raviḥ pātu cinmayaḥ ‖ 14 ‖
   
~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः ❘ ~ḻuṃ ~ḻūṃ eṃ aiṃ pātu netre hrīṃ mamāruṇasārathiḥ ❘
ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ‖ 15 ‖ oṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ‖ 15 ‖
   
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः ❘ kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ ❘
चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः ‖ 16 ‖ caṃ Chaṃ jaṃ jhaṃ ca nāsāṃ me pātu yārṃ aryamā prabhuḥ ‖ 16 ‖
   
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः ❘ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yogīśvarapūjitaḥ ❘
तं थं दं धं गलं पातु नं नारायणवल्लभः ‖ 17 ‖ taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ ‖ 17 ‖
   
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः ❘ paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ ❘
यं रं लं वं भुजौ पातु मूलं सकनायकः ‖ 18 ‖ yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ ‖ 18 ‖
   
शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः ❘ śaṃ śhaṃ saṃ haṃ pātu vakśho mūlamantramayo dhruvaḥ ❘
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ‖ 19 ‖ ḻaṃ kśhaḥ kukśhsiṃ sadā pātu grahātho dineśvaraḥ ‖ 19 ‖
   
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः ❘ ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu pṛśhṭhaṃ divasanāyakaḥ ❘
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ‖ 20 ‖ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ RRīṃ nābhiṃ pātu tamopahaḥ ‖ 20 ‖
   
~लुं ~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः ❘ ~ḻuṃ ~ḻūṃ eṃ aiṃ oṃ auṃ aṃ aḥ liṅgaṃ meavyād graheśvaraḥ ❘
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ‖ 21 ‖ kaṃ khaṃ gaṃ ghaṃ caṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu ‖ 21 ‖
   
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु ❘ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu ❘
पं फं बं भं यं रं लं वं जङ्घे मेऽव्याद् विभाकरः ‖ 22 ‖ paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghe meavyād vibhākaraḥ ‖ 22 ‖
   
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः ❘ śaṃ śhaṃ saṃ haṃ ḻaṃ kśhaḥ pātu mūlaṃ pādau trayitanuḥ ❘
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ‖ 23 ‖ ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu savitā sakalaṃ vapuḥ ‖ 23 ‖
   
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु ❘ somaḥ pūrve ca māṃ pātu bhaumoagnau māṃ sadāvatu ❘
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ‖ 24 ‖ budho māṃ dakśhiṇe pātu naiṛtyā gurareva mām ‖ 24 ‖
   
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ❘ paścime māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścaraḥ ❘
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ‖ 25 ‖ uttare māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā ‖ 25 ‖
   
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः ❘ ūrdhvaṃ māṃ pātu mihiro māmadhastāñjagatpatiḥ ❘
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ‖ 26 ‖ prabhāte bhāskaraḥ pātu madhyāhne māṃ dineśvaraḥ ‖ 26 ‖
   
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः ❘ sāyaṃ vedapriyaḥ pātu niśīthe visphurāpatiḥ ❘
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ‖ 27 ‖ sarvatra sarvadā sūryaḥ pātu māṃ cakranāyakaḥ ‖ 27 ‖
   
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे ❘ raṇe rājakule dyūte vidāde śatrusaṅkaṭe ❘
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ‖ 28 ‖ saṅgāme ca jvare roge pātu māṃ savitā prabhuḥ ‖ 28 ‖
   
ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोऽवतान्मां भयाद् oṃ oṃ oṃ uta oṃuaum ha sa ma yaḥ sūroavatānmāṃ bhayād
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः ❘ hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsoavatāt sarvataḥ ❘
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात् saḥ saḥ saḥ sasasā nṛpādvanacarāccaurādraṇāt saṅkaṭāt
पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा ‖ 29 ‖ pāyānmāṃ kulanāyakoapi savitā oṃ hrīṃ ha sauḥ sarvadā ‖ 29 ‖
   
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो drāṃ drīṃ drūṃ dadhanaṃ tathā ca taraṇirbhāmbhairbhayād bhāskaro
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ❘ rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuśhṭhācca śūlāmayāt ❘
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍako
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ‖ 30‖ mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān ‖ 30‖
   
अथ फलशृतिः atha phalaśṛtiḥ
   
इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् ❘ iti śrīkavacaṃ divyaṃ vajrapañjarakābhidham ❘
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ‖ 31 ‖ sarvadevarahasyaṃ ca mātṛkāmantraveśhṭitam ‖ 31 ‖
   
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् ❘ mahārogabhayaghnaṃ ca pāpaghnaṃ manmukhoditam ❘
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ‖ 32 ‖ guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśreyaskaraṃ śive ‖ 32 ‖
   
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये ❘ likhitvā ravivāre tu tiśhye vā janmabhe priye ❘
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ‖ 33 ‖ aśhṭagandhena divyena sudhākśhīreṇa pārvati ‖ 33 ‖
   
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ❘ arkakśhīreṇa puṇyena bhūrjatvaci maheśvari ❘
कनकीकाष्ठलेखन्या कवचं भास्करोदये ‖ 34 ‖ kanakīkāśhṭhalekhanyā kavacaṃ bhāskarodaye ‖ 34 ‖
   
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् ❘ śvetasūtreṇa raktena śyāmenāveśhṭayed guṭīm ❘
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ‖ 35 ‖ sauvarṇenātha saṃveśhṭhya dhārayenmūrdhni vā bhuje ‖ 35 ‖
   
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति ❘ raṇe ripūñjayed devi vāde sadasi jeśhyati ❘
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ‖ 36 ‖ rājamānyo bhavennityaṃ sarvatejomayo bhavet ‖ 36 ‖
   
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी ❘ kaṇṭhasthā putradā devi kukśhisthā roganāśinī ❘
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ‖ 37 ‖ śiraḥsthā guṭikā divyā rākalokavaśaṅkarī ‖ 37 ‖
   
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी ❘ bhujasthā dhanadā nityaṃ tejobuddhivivardhinī ❘
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ‖ 38 ‖ vandhyā vā kākavandhyā vā mṛtavatsā ca yāṅganā ‖ 38 ‖
   
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये ❘ kaṇṭhe sā dhārayennityaṃ bahuputrā prajāyaye ❘
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ‖ 39 ‖ yasya dehe bhavennityaṃ guṭikaiśhā maheśvari ‖ 39 ‖
   
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति ❘ mahāstrāṇīndramuktāni brahmāstrādīni pārvati ❘
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ‖ 40 ‖ taddehaṃ prāpya vyarthāni bhaviśhyanti na saṃśayaḥ ‖ 40 ‖
   
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् ❘ trikālaṃ yaḥ paṭhennityaṃ kavacaṃ vajrapañjaram ❘
तस्य सद्यो महादेवि सविता वरदो भवेत् ‖ 41 ‖ tasya sadyo mahādevi savitā varado bhavet ‖ 41 ‖
   
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् ❘ aGYātvā kavacaṃ devi pūjayed yastrayītanum ❘
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ‖ 42 ‖ tasya pūjārjitaṃ puṇyaṃ janmakoṭiśhu niśhphalam ‖ 42 ‖
   
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे ❘ śatāvartaṃ paṭhedvarma saptamyāṃ ravivāsare ❘
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ‖ 43 ‖ mahākuśhṭhārdito devi mucyate nātra saṃśayaḥ ‖ 43 ‖
   
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् ❘ nirogo yaḥ paṭhedvarma daridro vajrapañjaram ❘
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ‖ 44 ‖ lakśhmīvāñjāyate devi sadyaḥ sūryaprasādataḥ ‖ 44 ‖
   
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये ❘ bhaktyā yaḥ prapaṭhed devi kavacaṃ pratyahaṃ priye ❘
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ‖ 45 ‖ iha loke śriyaṃ bhuktvā dehānte muktimāpnuyāt ‖ 45 ‖
   
इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये iti śrīrudrayāmale tantre śrīdevirahasye
वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ‖ vajrapañjarākhyasūryakavacanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ‖