blog

Subrahmanya Pancha Ratna Stotram

Devanagari English
   
सुब्रह्मण्य पञ्च रत्न स्तोत्रम् subrahmaṇya pañcha ratna stotram
   
षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ❘ śhaḍānanaṃ candanalepitāṅgaṃ mahorasaṃ divyamayūravāhanam ❘
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 1 ‖ rudrasyasūnuṃ suralokanāthaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 1 ‖
   
जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ❘ jājvalyamānaṃ suravṛndavandyaṃ kumāra dhārātaṭa mandirastham ❘
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 2 ‖ kandarparūpaṃ kamanīyagātraṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 2 ‖
   
द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ❘ dviśhaḍbhujaṃ dvādaśadivyanetraṃ trayītanuṃ śūlamasī dadhānam ❘
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 3 ‖ śeśhāvatāraṃ kamanīyarūpaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 3 ‖
   
सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ❘ surārighorāhavaśobhamānaṃ surottamaṃ śaktidharaṃ kumāram ❘
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 4 ‖ sudhāra śaktyāyudha śobhihastaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 4 ‖
   
इष्टार्थसिद्धिप्रदमीशपुत्रं इष्टान्नदं भूसुरकामधेनुम् ❘ iśhṭārthasiddhipradamīśaputraṃ iśhṭānnadaṃ bhūsurakāmadhenum ❘
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 5 ‖ gaṅgodbhavaṃ sarvajanānukūlaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 5 ‖
   
यः श्लोकपञ्चमिदं पठतीह भक्त्या yaḥ ślokapañcamidaṃ paṭhatīha bhaktyā
ब्रह्मण्यदेव विनिवेशित मानसः सन् ❘ brahmaṇyadeva viniveśita mānasaḥ san ❘
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम् prāpnoti bhogamakhilaṃ bhuvi yadyadiśhṭam
अन्ते स गच्छति मुदा गुहसाम्यमेव ‖ ante sa gacChati mudā guhasāmyameva ‖