|
|
सुब्रह्मण्य अष्टोत्तर शत नामावलि |
subrahmaṇya aśhṭottara śata nāmāvaḻi |
|
|
ॐ स्कन्दाय नमः |
oṃ skandāya namaḥ |
ॐ गुहाय नमः |
oṃ guhāya namaḥ |
ॐ षण्मुखाय नमः |
oṃ śhaṇmukhāya namaḥ |
ॐ फालनेत्र सुताय नमः |
oṃ phālanetra sutāya namaḥ |
ॐ प्रभवे नमः |
oṃ prabhave namaḥ |
ॐ पिङ्गलाय नमः |
oṃ piṅgaḻāya namaḥ |
ॐ क्रुत्तिकासूनवे नमः |
oṃ kruttikāsūnave namaḥ |
ॐ सिखिवाहाय नमः |
oṃ sikhivāhāya namaḥ |
ॐ द्विषन्णे त्राय नमः ‖ 10 ‖ |
oṃ dviśhanṇe trāya namaḥ ‖ 10 ‖ |
ॐ शक्तिधराय नमः |
oṃ śaktidharāya namaḥ |
ॐ फिशिताश प्रभञ्जनाय नमः |
oṃ phiśitāśa prabhañjanāya namaḥ |
ॐ तारकासुर संहार्त्रे नमः |
oṃ tārakāsura saṃhārtre namaḥ |
ॐ रक्षोबलविमर्द नाय नमः |
oṃ rakśhobalavimarda nāya namaḥ |
ॐ मत्ताय नमः |
oṃ mattāya namaḥ |
ॐ प्रमत्ताय नमः |
oṃ pramattāya namaḥ |
ॐ उन्मत्ताय नमः |
oṃ unmattāya namaḥ |
ॐ सुरसैन्य स्सुरक्ष काय नमः |
oṃ surasainya ssurakśha kāya namaḥ |
ॐ दीवसेनापतये नमः |
oṃ dīvasenāpataye namaḥ |
ॐ प्राज्ञाय नमः ‖ 20 ‖ |
oṃ prāGYāya namaḥ ‖ 20 ‖ |
ॐ कृपालवे नमः |
oṃ kṛpāḻave namaḥ |
ॐ भक्तवत्सलाय नमः |
oṃ bhaktavatsalāya namaḥ |
ॐ उमासुताय नमः |
oṃ umāsutāya namaḥ |
ॐ शक्तिधराय नमः |
oṃ śaktidharāya namaḥ |
ॐ कुमाराय नमः |
oṃ kumārāya namaḥ |
ॐ क्रौञ्च दारणाय नमः |
oṃ krauñca dāraṇāya namaḥ |
ॐ सेनानिये नमः |
oṃ senāniye namaḥ |
ॐ अग्निजन्मने नमः |
oṃ agnijanmane namaḥ |
ॐ विशाखाय नमः |
oṃ viśākhāya namaḥ |
ॐ शङ्करात्मजाय नमः ‖ 30 ‖ |
oṃ śaṅkarātmajāya namaḥ ‖ 30 ‖ |
ॐ शिवस्वामिने नमः |
oṃ śivasvāmine namaḥ |
ॐ गुण स्वामिने नमः |
oṃ guṇa svāmine namaḥ |
ॐ सर्वस्वामिने नमः |
oṃ sarvasvāmine namaḥ |
ॐ सनातनाय नमः |
oṃ sanātanāya namaḥ |
ॐ अनन्त शक्तिये नमः |
oṃ ananta śaktiye namaḥ |
ॐ अक्षोभ्याय नमः |
oṃ akśhobhyāya namaḥ |
ॐ पार्वतिप्रियनन्दनाय नमः |
oṃ pārvatipriyanandanāya namaḥ |
ॐ गङ्गासुताय नमः |
oṃ gaṅgāsutāya namaḥ |
ॐ सरोद्भूताय नमः |
oṃ sarodbhūtāya namaḥ |
ॐ अहूताय नमः ‖ 40 ‖ |
oṃ ahūtāya namaḥ ‖ 40 ‖ |
ॐ पावकात्मजाय नमः |
oṃ pāvakātmajāya namaḥ |
ॐ ज्रुम्भाय नमः |
oṃ jrumbhāya namaḥ |
ॐ प्रज्रुम्भाय नमः |
oṃ prajrumbhāya namaḥ |
ॐ उज्ज्रुम्भाय नमः |
oṃ ujjrumbhāya namaḥ |
ॐ कमलासन संस्तुताय नमः |
oṃ kamalāsana saṃstutāya namaḥ |
ॐ एकवर्णाय नमः |
oṃ ekavarṇāya namaḥ |
ॐ द्विवर्णाय नमः |
oṃ dvivarṇāya namaḥ |
ॐ त्रिवर्णाय नमः |
oṃ trivarṇāya namaḥ |
ॐ सुमनोहराय नमः |
oṃ sumanoharāya namaḥ |
ॐ चतुर्व र्णाय नमः ‖ 50 ‖ |
oṃ caturva rṇāya namaḥ ‖ 50 ‖ |
ॐ पञ्च वर्णाय नमः |
oṃ pañca varṇāya namaḥ |
ॐ प्रजापतये नमः |
oṃ prajāpataye namaḥ |
ॐ आहार्पतये नमः |
oṃ āhārpataye namaḥ |
ॐ अग्निगर्भाय नमः |
oṃ agnigarbhāya namaḥ |
ॐ शमीगर्भाय नमः |
oṃ śamīgarbhāya namaḥ |
ॐ विश्वरेतसे नमः |
oṃ viśvaretase namaḥ |
ॐ सुरारिघ्ने नमः |
oṃ surārighne namaḥ |
ॐ हरिद्वर्णाय नमः |
oṃ haridvarṇāya namaḥ |
ॐ शुभकाराय नमः |
oṃ śubhakārāya namaḥ |
ॐ वटवे नमः ‖ 60 ‖ |
oṃ vaṭave namaḥ ‖ 60 ‖ |
ॐ वटवेष भ्रुते नमः |
oṃ vaṭaveśha bhrute namaḥ |
ॐ पूषाय नमः |
oṃ pūśhāya namaḥ |
ॐ गभस्तिये नमः |
oṃ gabhastiye namaḥ |
ॐ गहनाय नमः |
oṃ gahanāya namaḥ |
ॐ चन्द्रवर्णाय नमः |
oṃ candravarṇāya namaḥ |
ॐ कलाधराय नमः |
oṃ kaḻādharāya namaḥ |
ॐ मायाधराय नमः |
oṃ māyādharāya namaḥ |
ॐ महामायिने नमः |
oṃ mahāmāyine namaḥ |
ॐ कैवल्याय नमः |
oṃ kaivalyāya namaḥ |
ॐ शङ्करात्मजाय नमः ‖ 70 ‖ |
oṃ śaṅkarātmajāya namaḥ ‖ 70 ‖ |
ॐ विस्वयोनिये नमः |
oṃ visvayoniye namaḥ |
ॐ अमेयात्मा नमः |
oṃ ameyātmā namaḥ |
ॐ तेजोनिधये नमः |
oṃ tejonidhaye namaḥ |
ॐ अनामयाय नमः |
oṃ anāmayāya namaḥ |
ॐ परमेष्टिने नमः |
oṃ parameśhṭine namaḥ |
ॐ परब्रह्मय नमः |
oṃ parabrahmaya namaḥ |
ॐ वेदगर्भाय नमः |
oṃ vedagarbhāya namaḥ |
ॐ विराट्सुताय नमः |
oṃ virāṭsutāya namaḥ |
ॐ पुलिन्दकन्याभर्ताय नमः |
oṃ puḻindakanyābhartāya namaḥ |
ॐ महासार स्वताव्रुताय नमः ‖ 80 ‖ |
oṃ mahāsāra svatāvrutāya namaḥ ‖ 80 ‖ |
ॐ आश्रित खिलदात्रे नमः |
oṃ āśrita khiladātre namaḥ |
ॐ चोरघ्नाय नमः |
oṃ coraghnāya namaḥ |
ॐ रोगनाशनाय नमः |
oṃ roganāśanāya namaḥ |
ॐ अनन्त मूर्तये नमः |
oṃ ananta mūrtaye namaḥ |
ॐ आनन्दाय नमः |
oṃ ānandāya namaḥ |
ॐ शिखिण्डिकृत केतनाय नमः |
oṃ śikhiṇḍikṛta ketanāya namaḥ |
ॐ डम्भाय नमः |
oṃ ḍambhāya namaḥ |
ॐ परम डम्भाय नमः |
oṃ parama ḍambhāya namaḥ |
ॐ महा डम्भाय नमः |
oṃ mahā ḍambhāya namaḥ |
ॐ क्रुपाकपये नमः ‖ 90 ‖ |
oṃ krupākapaye namaḥ ‖ 90 ‖ |
ॐ कारणोपात्त देहाय नमः |
oṃ kāraṇopātta dehāya namaḥ |
ॐ कारणातीत विग्रहाय नमः |
oṃ kāraṇātīta vigrahāya namaḥ |
ॐ अनीश्वराय नमः |
oṃ anīśvarāya namaḥ |
ॐ अमृताय नमः |
oṃ amṛtāya namaḥ |
ॐ प्राणाय नमः |
oṃ prāṇāya namaḥ |
ॐ प्राणायाम पारायणाय नमः |
oṃ prāṇāyāma pārāyaṇāya namaḥ |
ॐ विरुद्दहन्त्रे नमः |
oṃ viruddahantre namaḥ |
ॐ वीरघ्नाय नमः |
oṃ vīraghnāya namaḥ |
ॐ रक्तास्याय नमः |
oṃ raktāsyāya namaḥ |
ॐ श्याम कन्धराय नमः ‖ 100 ‖ |
oṃ śyāma kandharāya namaḥ ‖ 100 ‖ |
ॐ सुब्र ह्मण्याय नमः |
oṃ subra hmaṇyāya namaḥ |
आन् गुहाय नमः |
ān guhāya namaḥ |
ॐ प्रीताय नमः |
oṃ prītāya namaḥ |
ॐ ब्राह्मण्याय नमः |
oṃ brāhmaṇyāya namaḥ |
ॐ ब्राह्मण प्रियाय नमः |
oṃ brāhmaṇa priyāya namaḥ |
ॐ वेदवेद्याय नमः |
oṃ vedavedyāya namaḥ |
ॐ अक्षय फलदाय नमः |
oṃ akśhaya phaladāya namaḥ |
ॐ वल्ली देवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः ‖ 108 ‖ |
oṃ vallī devasenā sameta śrī subrahmaṇya svāmine namaḥ ‖ 108 ‖ |
|
|