blog

Subrahmanya Ashtottara Sata Namavali

Devanagari English
   
सुब्रह्मण्य अष्टोत्तर शत नामावलि subrahmaṇya aśhṭottara śata nāmāvaḻi
   
ॐ स्कन्दाय नमः oṃ skandāya namaḥ
ॐ गुहाय नमः oṃ guhāya namaḥ
ॐ षण्मुखाय नमः oṃ śhaṇmukhāya namaḥ
ॐ फालनेत्र सुताय नमः oṃ phālanetra sutāya namaḥ
ॐ प्रभवे नमः oṃ prabhave namaḥ
ॐ पिङ्गलाय नमः oṃ piṅgaḻāya namaḥ
ॐ क्रुत्तिकासूनवे नमः oṃ kruttikāsūnave namaḥ
ॐ सिखिवाहाय नमः oṃ sikhivāhāya namaḥ
ॐ द्विषन्णे त्राय नमः ‖ 10 ‖ oṃ dviśhanṇe trāya namaḥ ‖ 10 ‖
ॐ शक्तिधराय नमः oṃ śaktidharāya namaḥ
ॐ फिशिताश प्रभञ्जनाय नमः oṃ phiśitāśa prabhañjanāya namaḥ
ॐ तारकासुर संहार्त्रे नमः oṃ tārakāsura saṃhārtre namaḥ
ॐ रक्षोबलविमर्द नाय नमः oṃ rakśhobalavimarda nāya namaḥ
ॐ मत्ताय नमः oṃ mattāya namaḥ
ॐ प्रमत्ताय नमः oṃ pramattāya namaḥ
ॐ उन्मत्ताय नमः oṃ unmattāya namaḥ
ॐ सुरसैन्य स्सुरक्ष काय नमः oṃ surasainya ssurakśha kāya namaḥ
ॐ दीवसेनापतये नमः oṃ dīvasenāpataye namaḥ
ॐ प्राज्ञाय नमः ‖ 20 ‖ oṃ prāGYāya namaḥ ‖ 20 ‖
ॐ कृपालवे नमः oṃ kṛpāḻave namaḥ
ॐ भक्तवत्सलाय नमः oṃ bhaktavatsalāya namaḥ
ॐ उमासुताय नमः oṃ umāsutāya namaḥ
ॐ शक्तिधराय नमः oṃ śaktidharāya namaḥ
ॐ कुमाराय नमः oṃ kumārāya namaḥ
ॐ क्रौञ्च दारणाय नमः oṃ krauñca dāraṇāya namaḥ
ॐ सेनानिये नमः oṃ senāniye namaḥ
ॐ अग्निजन्मने नमः oṃ agnijanmane namaḥ
ॐ विशाखाय नमः oṃ viśākhāya namaḥ
ॐ शङ्करात्मजाय नमः ‖ 30 ‖ oṃ śaṅkarātmajāya namaḥ ‖ 30 ‖
ॐ शिवस्वामिने नमः oṃ śivasvāmine namaḥ
ॐ गुण स्वामिने नमः oṃ guṇa svāmine namaḥ
ॐ सर्वस्वामिने नमः oṃ sarvasvāmine namaḥ
ॐ सनातनाय नमः oṃ sanātanāya namaḥ
ॐ अनन्त शक्तिये नमः oṃ ananta śaktiye namaḥ
ॐ अक्षोभ्याय नमः oṃ akśhobhyāya namaḥ
ॐ पार्वतिप्रियनन्दनाय नमः oṃ pārvatipriyanandanāya namaḥ
ॐ गङ्गासुताय नमः oṃ gaṅgāsutāya namaḥ
ॐ सरोद्भूताय नमः oṃ sarodbhūtāya namaḥ
ॐ अहूताय नमः ‖ 40 ‖ oṃ ahūtāya namaḥ ‖ 40 ‖
ॐ पावकात्मजाय नमः oṃ pāvakātmajāya namaḥ
ॐ ज्रुम्भाय नमः oṃ jrumbhāya namaḥ
ॐ प्रज्रुम्भाय नमः oṃ prajrumbhāya namaḥ
ॐ उज्ज्रुम्भाय नमः oṃ ujjrumbhāya namaḥ
ॐ कमलासन संस्तुताय नमः oṃ kamalāsana saṃstutāya namaḥ
ॐ एकवर्णाय नमः oṃ ekavarṇāya namaḥ
ॐ द्विवर्णाय नमः oṃ dvivarṇāya namaḥ
ॐ त्रिवर्णाय नमः oṃ trivarṇāya namaḥ
ॐ सुमनोहराय नमः oṃ sumanoharāya namaḥ
ॐ चतुर्व र्णाय नमः ‖ 50 ‖ oṃ caturva rṇāya namaḥ ‖ 50 ‖
ॐ पञ्च वर्णाय नमः oṃ pañca varṇāya namaḥ
ॐ प्रजापतये नमः oṃ prajāpataye namaḥ
ॐ आहार्पतये नमः oṃ āhārpataye namaḥ
ॐ अग्निगर्भाय नमः oṃ agnigarbhāya namaḥ
ॐ शमीगर्भाय नमः oṃ śamīgarbhāya namaḥ
ॐ विश्वरेतसे नमः oṃ viśvaretase namaḥ
ॐ सुरारिघ्ने नमः oṃ surārighne namaḥ
ॐ हरिद्वर्णाय नमः oṃ haridvarṇāya namaḥ
ॐ शुभकाराय नमः oṃ śubhakārāya namaḥ
ॐ वटवे नमः ‖ 60 ‖ oṃ vaṭave namaḥ ‖ 60 ‖
ॐ वटवेष भ्रुते नमः oṃ vaṭaveśha bhrute namaḥ
ॐ पूषाय नमः oṃ pūśhāya namaḥ
ॐ गभस्तिये नमः oṃ gabhastiye namaḥ
ॐ गहनाय नमः oṃ gahanāya namaḥ
ॐ चन्द्रवर्णाय नमः oṃ candravarṇāya namaḥ
ॐ कलाधराय नमः oṃ kaḻādharāya namaḥ
ॐ मायाधराय नमः oṃ māyādharāya namaḥ
ॐ महामायिने नमः oṃ mahāmāyine namaḥ
ॐ कैवल्याय नमः oṃ kaivalyāya namaḥ
ॐ शङ्करात्मजाय नमः ‖ 70 ‖ oṃ śaṅkarātmajāya namaḥ ‖ 70 ‖
ॐ विस्वयोनिये नमः oṃ visvayoniye namaḥ
ॐ अमेयात्मा नमः oṃ ameyātmā namaḥ
ॐ तेजोनिधये नमः oṃ tejonidhaye namaḥ
ॐ अनामयाय नमः oṃ anāmayāya namaḥ
ॐ परमेष्टिने नमः oṃ parameśhṭine namaḥ
ॐ परब्रह्मय नमः oṃ parabrahmaya namaḥ
ॐ वेदगर्भाय नमः oṃ vedagarbhāya namaḥ
ॐ विराट्सुताय नमः oṃ virāṭsutāya namaḥ
ॐ पुलिन्दकन्याभर्ताय नमः oṃ puḻindakanyābhartāya namaḥ
ॐ महासार स्वताव्रुताय नमः ‖ 80 ‖ oṃ mahāsāra svatāvrutāya namaḥ ‖ 80 ‖
ॐ आश्रित खिलदात्रे नमः oṃ āśrita khiladātre namaḥ
ॐ चोरघ्नाय नमः oṃ coraghnāya namaḥ
ॐ रोगनाशनाय नमः oṃ roganāśanāya namaḥ
ॐ अनन्त मूर्तये नमः oṃ ananta mūrtaye namaḥ
ॐ आनन्दाय नमः oṃ ānandāya namaḥ
ॐ शिखिण्डिकृत केतनाय नमः oṃ śikhiṇḍikṛta ketanāya namaḥ
ॐ डम्भाय नमः oṃ ḍambhāya namaḥ
ॐ परम डम्भाय नमः oṃ parama ḍambhāya namaḥ
ॐ महा डम्भाय नमः oṃ mahā ḍambhāya namaḥ
ॐ क्रुपाकपये नमः ‖ 90 ‖ oṃ krupākapaye namaḥ ‖ 90 ‖
ॐ कारणोपात्त देहाय नमः oṃ kāraṇopātta dehāya namaḥ
ॐ कारणातीत विग्रहाय नमः oṃ kāraṇātīta vigrahāya namaḥ
ॐ अनीश्वराय नमः oṃ anīśvarāya namaḥ
ॐ अमृताय नमः oṃ amṛtāya namaḥ
ॐ प्राणाय नमः oṃ prāṇāya namaḥ
ॐ प्राणायाम पारायणाय नमः oṃ prāṇāyāma pārāyaṇāya namaḥ
ॐ विरुद्दहन्त्रे नमः oṃ viruddahantre namaḥ
ॐ वीरघ्नाय नमः oṃ vīraghnāya namaḥ
ॐ रक्तास्याय नमः oṃ raktāsyāya namaḥ
ॐ श्याम कन्धराय नमः ‖ 100 ‖ oṃ śyāma kandharāya namaḥ ‖ 100 ‖
ॐ सुब्र ह्मण्याय नमः oṃ subra hmaṇyāya namaḥ
आन् गुहाय नमः ān guhāya namaḥ
ॐ प्रीताय नमः oṃ prītāya namaḥ
ॐ ब्राह्मण्याय नमः oṃ brāhmaṇyāya namaḥ
ॐ ब्राह्मण प्रियाय नमः oṃ brāhmaṇa priyāya namaḥ
ॐ वेदवेद्याय नमः oṃ vedavedyāya namaḥ
ॐ अक्षय फलदाय नमः oṃ akśhaya phaladāya namaḥ
ॐ वल्ली देवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः ‖ 108 ‖ oṃ vallī devasenā sameta śrī subrahmaṇya svāmine namaḥ ‖ 108 ‖