| |
|
| सुब्रह्मण्य अष्टोत्तर शत नामावलि |
subrahmaṇya aśhṭottara śata nāmāvaḻi |
| |
|
| ॐ स्कन्दाय नमः |
oṃ skandāya namaḥ |
| ॐ गुहाय नमः |
oṃ guhāya namaḥ |
| ॐ षण्मुखाय नमः |
oṃ śhaṇmukhāya namaḥ |
| ॐ फालनेत्र सुताय नमः |
oṃ phālanetra sutāya namaḥ |
| ॐ प्रभवे नमः |
oṃ prabhave namaḥ |
| ॐ पिङ्गलाय नमः |
oṃ piṅgaḻāya namaḥ |
| ॐ क्रुत्तिकासूनवे नमः |
oṃ kruttikāsūnave namaḥ |
| ॐ सिखिवाहाय नमः |
oṃ sikhivāhāya namaḥ |
| ॐ द्विषन्णे त्राय नमः ‖ 10 ‖ |
oṃ dviśhanṇe trāya namaḥ ‖ 10 ‖ |
| ॐ शक्तिधराय नमः |
oṃ śaktidharāya namaḥ |
| ॐ फिशिताश प्रभञ्जनाय नमः |
oṃ phiśitāśa prabhañjanāya namaḥ |
| ॐ तारकासुर संहार्त्रे नमः |
oṃ tārakāsura saṃhārtre namaḥ |
| ॐ रक्षोबलविमर्द नाय नमः |
oṃ rakśhobalavimarda nāya namaḥ |
| ॐ मत्ताय नमः |
oṃ mattāya namaḥ |
| ॐ प्रमत्ताय नमः |
oṃ pramattāya namaḥ |
| ॐ उन्मत्ताय नमः |
oṃ unmattāya namaḥ |
| ॐ सुरसैन्य स्सुरक्ष काय नमः |
oṃ surasainya ssurakśha kāya namaḥ |
| ॐ दीवसेनापतये नमः |
oṃ dīvasenāpataye namaḥ |
| ॐ प्राज्ञाय नमः ‖ 20 ‖ |
oṃ prāGYāya namaḥ ‖ 20 ‖ |
| ॐ कृपालवे नमः |
oṃ kṛpāḻave namaḥ |
| ॐ भक्तवत्सलाय नमः |
oṃ bhaktavatsalāya namaḥ |
| ॐ उमासुताय नमः |
oṃ umāsutāya namaḥ |
| ॐ शक्तिधराय नमः |
oṃ śaktidharāya namaḥ |
| ॐ कुमाराय नमः |
oṃ kumārāya namaḥ |
| ॐ क्रौञ्च दारणाय नमः |
oṃ krauñca dāraṇāya namaḥ |
| ॐ सेनानिये नमः |
oṃ senāniye namaḥ |
| ॐ अग्निजन्मने नमः |
oṃ agnijanmane namaḥ |
| ॐ विशाखाय नमः |
oṃ viśākhāya namaḥ |
| ॐ शङ्करात्मजाय नमः ‖ 30 ‖ |
oṃ śaṅkarātmajāya namaḥ ‖ 30 ‖ |
| ॐ शिवस्वामिने नमः |
oṃ śivasvāmine namaḥ |
| ॐ गुण स्वामिने नमः |
oṃ guṇa svāmine namaḥ |
| ॐ सर्वस्वामिने नमः |
oṃ sarvasvāmine namaḥ |
| ॐ सनातनाय नमः |
oṃ sanātanāya namaḥ |
| ॐ अनन्त शक्तिये नमः |
oṃ ananta śaktiye namaḥ |
| ॐ अक्षोभ्याय नमः |
oṃ akśhobhyāya namaḥ |
| ॐ पार्वतिप्रियनन्दनाय नमः |
oṃ pārvatipriyanandanāya namaḥ |
| ॐ गङ्गासुताय नमः |
oṃ gaṅgāsutāya namaḥ |
| ॐ सरोद्भूताय नमः |
oṃ sarodbhūtāya namaḥ |
| ॐ अहूताय नमः ‖ 40 ‖ |
oṃ ahūtāya namaḥ ‖ 40 ‖ |
| ॐ पावकात्मजाय नमः |
oṃ pāvakātmajāya namaḥ |
| ॐ ज्रुम्भाय नमः |
oṃ jrumbhāya namaḥ |
| ॐ प्रज्रुम्भाय नमः |
oṃ prajrumbhāya namaḥ |
| ॐ उज्ज्रुम्भाय नमः |
oṃ ujjrumbhāya namaḥ |
| ॐ कमलासन संस्तुताय नमः |
oṃ kamalāsana saṃstutāya namaḥ |
| ॐ एकवर्णाय नमः |
oṃ ekavarṇāya namaḥ |
| ॐ द्विवर्णाय नमः |
oṃ dvivarṇāya namaḥ |
| ॐ त्रिवर्णाय नमः |
oṃ trivarṇāya namaḥ |
| ॐ सुमनोहराय नमः |
oṃ sumanoharāya namaḥ |
| ॐ चतुर्व र्णाय नमः ‖ 50 ‖ |
oṃ caturva rṇāya namaḥ ‖ 50 ‖ |
| ॐ पञ्च वर्णाय नमः |
oṃ pañca varṇāya namaḥ |
| ॐ प्रजापतये नमः |
oṃ prajāpataye namaḥ |
| ॐ आहार्पतये नमः |
oṃ āhārpataye namaḥ |
| ॐ अग्निगर्भाय नमः |
oṃ agnigarbhāya namaḥ |
| ॐ शमीगर्भाय नमः |
oṃ śamīgarbhāya namaḥ |
| ॐ विश्वरेतसे नमः |
oṃ viśvaretase namaḥ |
| ॐ सुरारिघ्ने नमः |
oṃ surārighne namaḥ |
| ॐ हरिद्वर्णाय नमः |
oṃ haridvarṇāya namaḥ |
| ॐ शुभकाराय नमः |
oṃ śubhakārāya namaḥ |
| ॐ वटवे नमः ‖ 60 ‖ |
oṃ vaṭave namaḥ ‖ 60 ‖ |
| ॐ वटवेष भ्रुते नमः |
oṃ vaṭaveśha bhrute namaḥ |
| ॐ पूषाय नमः |
oṃ pūśhāya namaḥ |
| ॐ गभस्तिये नमः |
oṃ gabhastiye namaḥ |
| ॐ गहनाय नमः |
oṃ gahanāya namaḥ |
| ॐ चन्द्रवर्णाय नमः |
oṃ candravarṇāya namaḥ |
| ॐ कलाधराय नमः |
oṃ kaḻādharāya namaḥ |
| ॐ मायाधराय नमः |
oṃ māyādharāya namaḥ |
| ॐ महामायिने नमः |
oṃ mahāmāyine namaḥ |
| ॐ कैवल्याय नमः |
oṃ kaivalyāya namaḥ |
| ॐ शङ्करात्मजाय नमः ‖ 70 ‖ |
oṃ śaṅkarātmajāya namaḥ ‖ 70 ‖ |
| ॐ विस्वयोनिये नमः |
oṃ visvayoniye namaḥ |
| ॐ अमेयात्मा नमः |
oṃ ameyātmā namaḥ |
| ॐ तेजोनिधये नमः |
oṃ tejonidhaye namaḥ |
| ॐ अनामयाय नमः |
oṃ anāmayāya namaḥ |
| ॐ परमेष्टिने नमः |
oṃ parameśhṭine namaḥ |
| ॐ परब्रह्मय नमः |
oṃ parabrahmaya namaḥ |
| ॐ वेदगर्भाय नमः |
oṃ vedagarbhāya namaḥ |
| ॐ विराट्सुताय नमः |
oṃ virāṭsutāya namaḥ |
| ॐ पुलिन्दकन्याभर्ताय नमः |
oṃ puḻindakanyābhartāya namaḥ |
| ॐ महासार स्वताव्रुताय नमः ‖ 80 ‖ |
oṃ mahāsāra svatāvrutāya namaḥ ‖ 80 ‖ |
| ॐ आश्रित खिलदात्रे नमः |
oṃ āśrita khiladātre namaḥ |
| ॐ चोरघ्नाय नमः |
oṃ coraghnāya namaḥ |
| ॐ रोगनाशनाय नमः |
oṃ roganāśanāya namaḥ |
| ॐ अनन्त मूर्तये नमः |
oṃ ananta mūrtaye namaḥ |
| ॐ आनन्दाय नमः |
oṃ ānandāya namaḥ |
| ॐ शिखिण्डिकृत केतनाय नमः |
oṃ śikhiṇḍikṛta ketanāya namaḥ |
| ॐ डम्भाय नमः |
oṃ ḍambhāya namaḥ |
| ॐ परम डम्भाय नमः |
oṃ parama ḍambhāya namaḥ |
| ॐ महा डम्भाय नमः |
oṃ mahā ḍambhāya namaḥ |
| ॐ क्रुपाकपये नमः ‖ 90 ‖ |
oṃ krupākapaye namaḥ ‖ 90 ‖ |
| ॐ कारणोपात्त देहाय नमः |
oṃ kāraṇopātta dehāya namaḥ |
| ॐ कारणातीत विग्रहाय नमः |
oṃ kāraṇātīta vigrahāya namaḥ |
| ॐ अनीश्वराय नमः |
oṃ anīśvarāya namaḥ |
| ॐ अमृताय नमः |
oṃ amṛtāya namaḥ |
| ॐ प्राणाय नमः |
oṃ prāṇāya namaḥ |
| ॐ प्राणायाम पारायणाय नमः |
oṃ prāṇāyāma pārāyaṇāya namaḥ |
| ॐ विरुद्दहन्त्रे नमः |
oṃ viruddahantre namaḥ |
| ॐ वीरघ्नाय नमः |
oṃ vīraghnāya namaḥ |
| ॐ रक्तास्याय नमः |
oṃ raktāsyāya namaḥ |
| ॐ श्याम कन्धराय नमः ‖ 100 ‖ |
oṃ śyāma kandharāya namaḥ ‖ 100 ‖ |
| ॐ सुब्र ह्मण्याय नमः |
oṃ subra hmaṇyāya namaḥ |
| आन् गुहाय नमः |
ān guhāya namaḥ |
| ॐ प्रीताय नमः |
oṃ prītāya namaḥ |
| ॐ ब्राह्मण्याय नमः |
oṃ brāhmaṇyāya namaḥ |
| ॐ ब्राह्मण प्रियाय नमः |
oṃ brāhmaṇa priyāya namaḥ |
| ॐ वेदवेद्याय नमः |
oṃ vedavedyāya namaḥ |
| ॐ अक्षय फलदाय नमः |
oṃ akśhaya phaladāya namaḥ |
| ॐ वल्ली देवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः ‖ 108 ‖ |
oṃ vallī devasenā sameta śrī subrahmaṇya svāmine namaḥ ‖ 108 ‖ |
| |
|