blog

Subrahmanya Ashtakam Karavalamba Stotram

Devanagari English
   
सुब्रह्मण्य अष्टकम् करावलम्ब स्तोत्रम् subrahmaṇya aśhṭakam karāvalamba stotram
   
हे स्वामिनाथ करुणाकर दीनबन्धो, he svāminātha karuṇākara dīnabandho,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ❘ śrīpārvatīśamukhapaṅkaja padmabandho ❘
श्रीशादिदेवगणपूजितपादपद्म, śrīśādidevagaṇapūjitapādapadma,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 1 ‖ vallīsanātha mama dehi karāvalambam ‖ 1 ‖
   
देवादिदेवनुत देवगणाधिनाथ, devādidevanuta devagaṇādhinātha,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ❘ devendravandya mṛdupaṅkajamañjupāda ❘
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, devarśhināradamunīndrasugītakīrte,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 2 ‖ vallīsanātha mama dehi karāvalambam ‖ 2 ‖
   
नित्यान्नदान निरताखिल रोगहारिन्, nityānnadāna niratākhila rogahārin,
तस्मात्प्रदान परिपूरितभक्तकाम ❘ tasmātpradāna paripūritabhaktakāma ❘
शृत्यागमप्रणववाच्यनिजस्वरूप, śṛtyāgamapraṇavavācyanijasvarūpa,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 3 ‖ vallīsanātha mama dehi karāvalambam ‖ 3 ‖
   
क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल, krauñcāsurendra parikhaṇḍana śaktiśūla,
पाशादिशस्त्रपरिमण्डितदिव्यपाणे ❘ pāśādiśastraparimaṇḍitadivyapāṇe ❘
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह, śrīkuṇḍalīśa dhṛtatuṇḍa śikhīndravāha,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 4 ‖ vallīsanātha mama dehi karāvalambam ‖ 4 ‖
   
देवादिदेव रथमण्डल मध्य वेद्य, devādideva rathamaṇḍala madhya vedya,
देवेन्द्र पीठनगरं दृढचापहस्तम् ❘ devendra pīṭhanagaraṃ dṛḍhacāpahastam ❘
शूरं निहत्य सुरकोटिभिरीड्यमान, śūraṃ nihatya surakoṭibhirīḍyamāna,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 5 ‖ vallīsanātha mama dehi karāvalambam ‖ 5 ‖
   
हारादिरत्नमणियुक्तकिरीटहार, hārādiratnamaṇiyuktakirīṭahāra,
केयूरकुण्डललसत्कवचाभिराम ❘ keyūrakuṇḍalalasatkavacābhirāma ❘
हे वीर तारक जयाzमरबृन्दवन्द्य, he vīra tāraka jayāzmarabṛndavandya,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 6 ‖ vallīsanātha mama dehi karāvalambam ‖ 6 ‖
   
पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः, pañcākśharādimanumantrita gāṅgatoyaiḥ,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ❘ pañcāmṛtaiḥ pramuditendramukhairmunīndraiḥ ❘
पट्टाभिषिक्त हरियुक्त परासनाथ, paṭṭābhiśhikta hariyukta parāsanātha,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 7 ‖ vallīsanātha mama dehi karāvalambam ‖ 7 ‖
   
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या, śrīkārtikeya karuṇāmṛtapūrṇadṛśhṭyā,
कामादिरोगकलुषीकृतदुष्टचित्तम् ❘ kāmādirogakaluśhīkṛtaduśhṭacittam ❘
भक्त्वा तु मामवकलाधर कान्तिकान्त्या, bhaktvā tu māmavakaḻādhara kāntikāntyā,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 8 ‖ vallīsanātha mama dehi karāvalambam ‖ 8 ‖
   
सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः ❘ subrahmaṇya karāvalambaṃ puṇyaṃ ye paṭhanti dvijottamāḥ ❘
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ❘ te sarve mukti māyānti subrahmaṇya prasādataḥ ❘
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् ❘ subrahmaṇya karāvalambamidaṃ prātarutthāya yaḥ paṭhet ❘
कोटिजन्मकृतं पापं तत्^क्षणादेव नश्यति ‖ koṭijanmakṛtaṃ pāpaṃ tat^kśhaṇādeva naśyati ‖