blog

Srimad Bhagawad Gita Chapter 9

Devanagari English
   
श्रीमद् भगवद् गीत नवमोऽध्यायः śrīmad bhagavad gīta navamoadhyāyaḥ
   
अथ नवमोऽध्यायः ❘ atha navamoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ❘ idaṃ tu te guhyatamaṃ pravakśhyāmyanasūyave ❘
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‖ 1 ‖ GYānaṃ viGYānasahitaṃ yajGYātvā mokśhyaseaśubhāt ‖ 1 ‖
   
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ❘ rājavidyā rājaguhyaṃ pavitramidamuttamam ❘
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ‖ 2 ‖ pratyakśhāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ‖ 2 ‖
   
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ❘ aśraddadhānāḥ puruśhā dharmasyāsya parantapa ❘
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ‖ 3 ‖ aprāpya māṃ nivartante mṛtyusaṃsāravartmani ‖ 3 ‖
   
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ❘ mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā ❘
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ‖ 4 ‖ matsthāni sarvabhūtāni na chāhaṃ teśhvavasthitaḥ ‖ 4 ‖
   
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ❘ na cha matsthāni bhūtāni paśya me yogamaiśvaram ❘
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ‖ 5 ‖ bhūtabhṛnna cha bhūtastho mamātmā bhūtabhāvanaḥ ‖ 5 ‖
   
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ❘ yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān ❘
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ‖ 6 ‖ tathā sarvāṇi bhūtāni matsthānītyupadhāraya ‖ 6 ‖
   
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ❘ sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām ❘
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ‖ 7 ‖ kalpakśhaye punastāni kalpādau visṛjāmyaham ‖ 7 ‖
   
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ❘ prakṛtiṃ svāmavaśhṭabhya visṛjāmi punaḥ punaḥ ❘
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ‖ 8 ‖ bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ‖ 8 ‖
   
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ❘ na cha māṃ tāni karmāṇi nibadhnanti dhanañjaya ❘
उदासीनवदासीनमसक्तं तेषु कर्मसु ‖ 9 ‖ udāsīnavadāsīnamasaktaṃ teśhu karmasu ‖ 9 ‖
   
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ❘ mayādhyakśheṇa prakṛtiḥ sūyate sacharācharam ❘
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ‖ 10 ‖ hetunānena kaunteya jagadviparivartate ‖ 10 ‖
   
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ❘ avajānanti māṃ mūḍhā mānuśhīṃ tanumāśritam ❘
परं भावमजानन्तो मम भूतमहेश्वरम् ‖ 11 ‖ paraṃ bhāvamajānanto mama bhūtamaheśvaram ‖ 11 ‖
   
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ❘ moghāśā moghakarmāṇo moghaGYānā vichetasaḥ ❘
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ‖ 12 ‖ rākśhasīmāsurīṃ chaiva prakṛtiṃ mohinīṃ śritāḥ ‖ 12 ‖
   
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ❘ mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ ❘
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ‖ 13 ‖ bhajantyananyamanaso GYātvā bhūtādimavyayam ‖ 13 ‖
   
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ❘ satataṃ kīrtayanto māṃ yatantaścha dṛḍhavratāḥ ❘
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ‖ 14 ‖ namasyantaścha māṃ bhaktyā nityayuktā upāsate ‖ 14 ‖
   
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ❘ GYānayaGYena chāpyanye yajanto māmupāsate ❘
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ‖ 15 ‖ ekatvena pṛthaktvena bahudhā viśvatomukham ‖ 15 ‖
   
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ❘ ahaṃ kraturahaṃ yaGYaḥ svadhāhamahamauśhadham ❘
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ‖ 16 ‖ mantroahamahamevājyamahamagnirahaṃ hutam ‖ 16 ‖
   
पिताहमस्य जगतो माता धाता पितामहः ❘ pitāhamasya jagato mātā dhātā pitāmahaḥ ❘
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ‖ 17 ‖ vedyaṃ pavitramoṅkāra ṛksāma yajureva cha ‖ 17 ‖
   
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ❘ gatirbhartā prabhuḥ sākśhī nivāsaḥ śaraṇaṃ suhṛt ❘
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ‖ 18 ‖ prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ‖ 18 ‖
   
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ❘ tapāmyahamahaṃ varśhaṃ nigṛhṇāmyutsṛjāmi cha ❘
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ‖ 19 ‖ amṛtaṃ chaiva mṛtyuścha sadasachchāhamarjuna ‖ 19 ‖
   
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते❘ traividyā māṃ somapāḥ pūtapāpā yaGYairiśhṭvā svargatiṃ prārthayante❘
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ‖ 20 ‖ te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ‖ 20 ‖
   
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति❘ te taṃ bhuktvā svargalokaṃ viśālaṃ kśhīṇe puṇye martyalokaṃ viśanti❘
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ‖ 21 ‖ evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ‖ 21 ‖
   
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ❘ ananyāśchintayanto māṃ ye janāḥ paryupāsate ❘
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ‖ 22‖ eśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham ‖ 22‖
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ❘ yeapyanyadevatā bhaktā yajante śraddhayānvitāḥ ❘
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ‖ 23 ‖ teapi māmeva kaunteya yajantyavidhipūrvakam ‖ 23 ‖
   
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ❘ ahaṃ hi sarvayaGYānāṃ bhoktā cha prabhureva cha ❘
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ‖ 24 ‖ na tu māmabhijānanti tattvenātaśchyavanti te ‖ 24 ‖
   
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ❘ yānti devavratā devānpitRRīnyānti pitṛvratāḥ ❘
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ‖ 25 ‖ bhūtāni yānti bhūtejyā yānti madyājinoapi mām ‖ 25 ‖
   
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ❘ patraṃ puśhpaṃ phalaṃ toyaṃ yo me bhaktyā prayachChati ❘
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ‖ 26 ‖ tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ‖ 26 ‖
   
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ❘ yatkarośhi yadaśnāsi yajjuhośhi dadāsi yat ❘
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ‖ 27 ‖ yattapasyasi kaunteya tatkuruśhva madarpaṇam ‖ 27 ‖
   
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ❘ śubhāśubhaphalairevaṃ mokśhyase karmabandhanaiḥ ❘
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ‖ 28 ‖ saṃnyāsayogayuktātmā vimukto māmupaiśhyasi ‖ 28 ‖
   
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ❘ samoahaṃ sarvabhūteśhu na me dveśhyoasti na priyaḥ ❘
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ‖ 29 ‖ ye bhajanti tu māṃ bhaktyā mayi te teśhu chāpyaham ‖ 29 ‖
   
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ❘ api chetsudurāchāro bhajate māmananyabhāk ❘
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ‖ 30 ‖ sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ‖ 30 ‖
   
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ❘ kśhipraṃ bhavati dharmātmā śaśvachChāntiṃ nigachChati ❘
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ‖ 31 ‖ kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ‖ 31 ‖
   
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ❘ māṃ hi pārtha vyapāśritya yeapi syuḥ pāpayonayaḥ ❘
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ‖ 32 ‖ striyo vaiśyāstathā śūdrāsteapi yānti parāṃ gatim ‖ 32 ‖
   
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ❘ kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarśhayastathā ❘
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ‖ 33 ‖ anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ‖ 33 ‖
   
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ❘ manmanā bhava madbhakto madyājī māṃ namaskuru ❘
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ‖ 34 ‖ māmevaiśhyasi yuktvaivamātmānaṃ matparāyaṇaḥ ‖ 34 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ‖9 ‖ rājavidyārājaguhyayogo nāma navamoadhyāyaḥ ‖9 ‖