|
|
श्रीमद् भगवद् गीत नवमोऽध्यायः |
śrīmad bhagavad gīta navamoadhyāyaḥ |
|
|
अथ नवमोऽध्यायः ❘ |
atha navamoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ❘ |
idaṃ tu te guhyatamaṃ pravakśhyāmyanasūyave ❘ |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‖ 1 ‖ |
GYānaṃ viGYānasahitaṃ yajGYātvā mokśhyaseaśubhāt ‖ 1 ‖ |
|
|
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ❘ |
rājavidyā rājaguhyaṃ pavitramidamuttamam ❘ |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ‖ 2 ‖ |
pratyakśhāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ‖ 2 ‖ |
|
|
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ❘ |
aśraddadhānāḥ puruśhā dharmasyāsya parantapa ❘ |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ‖ 3 ‖ |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ‖ 3 ‖ |
|
|
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ❘ |
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā ❘ |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ‖ 4 ‖ |
matsthāni sarvabhūtāni na chāhaṃ teśhvavasthitaḥ ‖ 4 ‖ |
|
|
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ❘ |
na cha matsthāni bhūtāni paśya me yogamaiśvaram ❘ |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ‖ 5 ‖ |
bhūtabhṛnna cha bhūtastho mamātmā bhūtabhāvanaḥ ‖ 5 ‖ |
|
|
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ❘ |
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān ❘ |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ‖ 6 ‖ |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ‖ 6 ‖ |
|
|
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ❘ |
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām ❘ |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ‖ 7 ‖ |
kalpakśhaye punastāni kalpādau visṛjāmyaham ‖ 7 ‖ |
|
|
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ❘ |
prakṛtiṃ svāmavaśhṭabhya visṛjāmi punaḥ punaḥ ❘ |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ‖ 8 ‖ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ‖ 8 ‖ |
|
|
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ❘ |
na cha māṃ tāni karmāṇi nibadhnanti dhanañjaya ❘ |
उदासीनवदासीनमसक्तं तेषु कर्मसु ‖ 9 ‖ |
udāsīnavadāsīnamasaktaṃ teśhu karmasu ‖ 9 ‖ |
|
|
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ❘ |
mayādhyakśheṇa prakṛtiḥ sūyate sacharācharam ❘ |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ‖ 10 ‖ |
hetunānena kaunteya jagadviparivartate ‖ 10 ‖ |
|
|
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ❘ |
avajānanti māṃ mūḍhā mānuśhīṃ tanumāśritam ❘ |
परं भावमजानन्तो मम भूतमहेश्वरम् ‖ 11 ‖ |
paraṃ bhāvamajānanto mama bhūtamaheśvaram ‖ 11 ‖ |
|
|
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ❘ |
moghāśā moghakarmāṇo moghaGYānā vichetasaḥ ❘ |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ‖ 12 ‖ |
rākśhasīmāsurīṃ chaiva prakṛtiṃ mohinīṃ śritāḥ ‖ 12 ‖ |
|
|
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ❘ |
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ ❘ |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ‖ 13 ‖ |
bhajantyananyamanaso GYātvā bhūtādimavyayam ‖ 13 ‖ |
|
|
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ❘ |
satataṃ kīrtayanto māṃ yatantaścha dṛḍhavratāḥ ❘ |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ‖ 14 ‖ |
namasyantaścha māṃ bhaktyā nityayuktā upāsate ‖ 14 ‖ |
|
|
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ❘ |
GYānayaGYena chāpyanye yajanto māmupāsate ❘ |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ‖ 15 ‖ |
ekatvena pṛthaktvena bahudhā viśvatomukham ‖ 15 ‖ |
|
|
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ❘ |
ahaṃ kraturahaṃ yaGYaḥ svadhāhamahamauśhadham ❘ |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ‖ 16 ‖ |
mantroahamahamevājyamahamagnirahaṃ hutam ‖ 16 ‖ |
|
|
पिताहमस्य जगतो माता धाता पितामहः ❘ |
pitāhamasya jagato mātā dhātā pitāmahaḥ ❘ |
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ‖ 17 ‖ |
vedyaṃ pavitramoṅkāra ṛksāma yajureva cha ‖ 17 ‖ |
|
|
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ❘ |
gatirbhartā prabhuḥ sākśhī nivāsaḥ śaraṇaṃ suhṛt ❘ |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ‖ 18 ‖ |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ‖ 18 ‖ |
|
|
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ❘ |
tapāmyahamahaṃ varśhaṃ nigṛhṇāmyutsṛjāmi cha ❘ |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ‖ 19 ‖ |
amṛtaṃ chaiva mṛtyuścha sadasachchāhamarjuna ‖ 19 ‖ |
|
|
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते❘ |
traividyā māṃ somapāḥ pūtapāpā yaGYairiśhṭvā svargatiṃ prārthayante❘ |
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ‖ 20 ‖ |
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ‖ 20 ‖ |
|
|
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति❘ |
te taṃ bhuktvā svargalokaṃ viśālaṃ kśhīṇe puṇye martyalokaṃ viśanti❘ |
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ‖ 21 ‖ |
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ‖ 21 ‖ |
|
|
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ❘ |
ananyāśchintayanto māṃ ye janāḥ paryupāsate ❘ |
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ‖ 22‖ |
eśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham ‖ 22‖ |
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ❘ |
yeapyanyadevatā bhaktā yajante śraddhayānvitāḥ ❘ |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ‖ 23 ‖ |
teapi māmeva kaunteya yajantyavidhipūrvakam ‖ 23 ‖ |
|
|
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ❘ |
ahaṃ hi sarvayaGYānāṃ bhoktā cha prabhureva cha ❘ |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ‖ 24 ‖ |
na tu māmabhijānanti tattvenātaśchyavanti te ‖ 24 ‖ |
|
|
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ❘ |
yānti devavratā devānpitRRīnyānti pitṛvratāḥ ❘ |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ‖ 25 ‖ |
bhūtāni yānti bhūtejyā yānti madyājinoapi mām ‖ 25 ‖ |
|
|
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ❘ |
patraṃ puśhpaṃ phalaṃ toyaṃ yo me bhaktyā prayachChati ❘ |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ‖ 26 ‖ |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ‖ 26 ‖ |
|
|
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ❘ |
yatkarośhi yadaśnāsi yajjuhośhi dadāsi yat ❘ |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ‖ 27 ‖ |
yattapasyasi kaunteya tatkuruśhva madarpaṇam ‖ 27 ‖ |
|
|
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ❘ |
śubhāśubhaphalairevaṃ mokśhyase karmabandhanaiḥ ❘ |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ‖ 28 ‖ |
saṃnyāsayogayuktātmā vimukto māmupaiśhyasi ‖ 28 ‖ |
|
|
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ❘ |
samoahaṃ sarvabhūteśhu na me dveśhyoasti na priyaḥ ❘ |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ‖ 29 ‖ |
ye bhajanti tu māṃ bhaktyā mayi te teśhu chāpyaham ‖ 29 ‖ |
|
|
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ❘ |
api chetsudurāchāro bhajate māmananyabhāk ❘ |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ‖ 30 ‖ |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ‖ 30 ‖ |
|
|
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ❘ |
kśhipraṃ bhavati dharmātmā śaśvachChāntiṃ nigachChati ❘ |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ‖ 31 ‖ |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ‖ 31 ‖ |
|
|
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ❘ |
māṃ hi pārtha vyapāśritya yeapi syuḥ pāpayonayaḥ ❘ |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ‖ 32 ‖ |
striyo vaiśyāstathā śūdrāsteapi yānti parāṃ gatim ‖ 32 ‖ |
|
|
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ❘ |
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarśhayastathā ❘ |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ‖ 33 ‖ |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ‖ 33 ‖ |
|
|
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ❘ |
manmanā bhava madbhakto madyājī māṃ namaskuru ❘ |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ‖ 34 ‖ |
māmevaiśhyasi yuktvaivamātmānaṃ matparāyaṇaḥ ‖ 34 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ‖9 ‖ |
rājavidyārājaguhyayogo nāma navamoadhyāyaḥ ‖9 ‖ |
|
|