|
|
श्रीमद् भगवद् गीत अष्टमोऽध्यायः |
śrīmad bhagavad gīta aśhṭamoadhyāyaḥ |
|
|
अथ अष्टमोऽध्यायः ❘ |
atha aśhṭamoadhyāyaḥ ❘ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ❘ |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruśhottama ❘ |
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ‖ 1 ‖ |
adhibhūtaṃ cha kiṃ proktamadhidaivaṃ kimuchyate ‖ 1 ‖ |
|
|
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ❘ |
adhiyaGYaḥ kathaṃ koatra deheasminmadhusūdana ❘ |
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ‖ 2 ‖ |
prayāṇakāle cha kathaṃ GYeyoasi niyatātmabhiḥ ‖ 2 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ❘ |
akśharaṃ brahma paramaṃ svabhāvoadhyātmamuchyate ❘ |
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ‖ 3 ‖ |
bhūtabhāvodbhavakaro visargaḥ karmasaṃGYitaḥ ‖ 3 ‖ |
|
|
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ❘ |
adhibhūtaṃ kśharo bhāvaḥ puruśhaśchādhidaivatam ❘ |
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ‖ 4 ‖ |
adhiyaGYoahamevātra dehe dehabhṛtāṃ vara ‖ 4 ‖ |
|
|
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ❘ |
antakāle cha māmeva smaranmuktvā kalevaram ❘ |
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ‖ 5 ‖ |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ‖ 5 ‖ |
|
|
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ❘ |
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram ❘ |
तं तमेवैति कौन्तेय सदा तद्भावभावितः ‖ 6 ‖ |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ‖ 6 ‖ |
|
|
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ❘ |
tasmātsarveśhu kāleśhu māmanusmara yudhya cha ❘ |
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ‖ 7 ‖ |
mayyarpitamanobuddhirmāmevaiśhyasyasaṃśayam ‖ 7 ‖ |
|
|
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ❘ |
abhyāsayogayuktena chetasā nānyagāminā ❘ |
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ‖ 8 ‖ |
paramaṃ puruśhaṃ divyaṃ yāti pārthānuchintayan ‖ 8 ‖ |
|
|
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः❘ |
kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ❘ |
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ‖ 9 ‖ |
sarvasya dhātāramachintyarūpamādityavarṇaṃ tamasaḥ parastāt ‖ 9 ‖ |
|
|
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव❘ |
prayāṇakāle manasāchalena bhaktyā yukto yogabalena chaiva❘ |
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ‖ 10 ‖ |
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruśhamupaiti divyam ‖ 10 ‖ |
|
|
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः❘ |
yadakśharaṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ❘ |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ‖ 11 ‖ |
yadichChanto brahmacharyaṃ charanti tatte padaṃ saṅgraheṇa pravakśhye ‖ 11 ‖ |
|
|
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ❘ |
sarvadvārāṇi saṃyamya mano hṛdi nirudhya cha ❘ |
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ‖ 12 ‖ |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ‖ 12 ‖ |
|
|
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ❘ |
omityekākśharaṃ brahma vyāharanmāmanusmaran ❘ |
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ‖ 13 ‖ |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ‖ 13 ‖ |
|
|
अनन्यचेताः सततं यो मां स्मरति नित्यशः ❘ |
ananyachetāḥ satataṃ yo māṃ smarati nityaśaḥ ❘ |
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ‖ 14 ‖ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ‖ 14 ‖ |
|
|
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ❘ |
māmupetya punarjanma duḥkhālayamaśāśvatam ❘ |
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ‖ 15 ‖ |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ‖ 15 ‖ |
|
|
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ❘ |
ābrahmabhuvanāllokāḥ punarāvartinoarjuna ❘ |
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ‖ 16 ‖ |
māmupetya tu kaunteya punarjanma na vidyate ‖ 16 ‖ |
|
|
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ❘ |
sahasrayugaparyantamaharyadbrahmaṇo viduḥ ❘ |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ‖ 17 ‖ |
rātriṃ yugasahasrāntāṃ teahorātravido janāḥ ‖ 17 ‖ |
|
|
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ❘ |
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame ❘ |
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ‖ 18 ‖ |
rātryāgame pralīyante tatraivāvyaktasaṃGYake ‖ 18 ‖ |
|
|
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ❘ |
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate ❘ |
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ‖ 19 ‖ |
rātryāgameavaśaḥ pārtha prabhavatyaharāgame ‖ 19 ‖ |
|
|
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ❘ |
parastasmāttu bhāvoanyoavyaktoavyaktātsanātanaḥ ❘ |
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ‖ 20 ‖ |
yaḥ sa sarveśhu bhūteśhu naśyatsu na vinaśyati ‖ 20 ‖ |
|
|
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ❘ |
avyaktoakśhara ityuktastamāhuḥ paramāṃ gatim ❘ |
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ‖ 21 ‖ |
yaṃ prāpya na nivartante taddhāma paramaṃ mama ‖ 21 ‖ |
|
|
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ❘ |
puruśhaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ❘ |
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ‖ 22 ‖ |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ‖ 22 ‖ |
|
|
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ❘ |
yatra kāle tvanāvṛttimāvṛttiṃ chaiva yoginaḥ ❘ |
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ‖ 23 ‖ |
prayātā yānti taṃ kālaṃ vakśhyāmi bharatarśhabha ‖ 23 ‖ |
|
|
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् ❘ |
agnirjotirahaḥ śuklaḥ śhaṇmāsā uttarāyaṇam ❘ |
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ‖ 24 ‖ |
tatra prayātā gachChanti brahma brahmavido janāḥ ‖ 24 ‖ |
|
|
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ❘ |
dhūmo rātristathā kṛśhṇaḥ śhaṇmāsā dakśhiṇāyanam ❘ |
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ‖ 25 ‖ |
tatra chāndramasaṃ jyotiryogī prāpya nivartate ‖ 25 ‖ |
|
|
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ❘ |
śuklakṛśhṇe gatī hyete jagataḥ śāśvate mate ❘ |
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ‖ 26 ‖ |
ekayā yātyanāvṛttimanyayāvartate punaḥ ‖ 26 ‖ |
|
|
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ❘ |
naite sṛtī pārtha jānanyogī muhyati kaśchana ❘ |
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ‖ 27 ‖ |
tasmātsarveśhu kāleśhu yogayukto bhavārjuna ‖ 27 ‖ |
|
|
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्❘ |
vedeśhu yaGYeśhu tapaḥsu chaiva dāneśhu yatpuṇyaphalaṃ pradiśhṭam❘ |
अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् ‖ 28 ‖ |
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti chādyam ‖ 28 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ‖8 ‖ |
akśharabrahmayogo nāmāśhṭamoadhyāyaḥ ‖8 ‖ |
|
|
|
|