blog

Srimad Bhagawad Gita Chapter 8

Devanagari English
   
श्रीमद् भगवद् गीत अष्टमोऽध्यायः śrīmad bhagavad gīta aśhṭamoadhyāyaḥ
   
अथ अष्टमोऽध्यायः ❘ atha aśhṭamoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ❘ kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruśhottama ❘
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ‖ 1 ‖ adhibhūtaṃ cha kiṃ proktamadhidaivaṃ kimuchyate ‖ 1 ‖
   
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ❘ adhiyaGYaḥ kathaṃ koatra deheasminmadhusūdana ❘
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ‖ 2 ‖ prayāṇakāle cha kathaṃ GYeyoasi niyatātmabhiḥ ‖ 2 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ❘ akśharaṃ brahma paramaṃ svabhāvoadhyātmamuchyate ❘
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ‖ 3 ‖ bhūtabhāvodbhavakaro visargaḥ karmasaṃGYitaḥ ‖ 3 ‖
   
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ❘ adhibhūtaṃ kśharo bhāvaḥ puruśhaśchādhidaivatam ❘
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ‖ 4 ‖ adhiyaGYoahamevātra dehe dehabhṛtāṃ vara ‖ 4 ‖
   
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ❘ antakāle cha māmeva smaranmuktvā kalevaram ❘
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ‖ 5 ‖ yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ‖ 5 ‖
   
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ❘ yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram ❘
तं तमेवैति कौन्तेय सदा तद्भावभावितः ‖ 6 ‖ taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ‖ 6 ‖
   
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ❘ tasmātsarveśhu kāleśhu māmanusmara yudhya cha ❘
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ‖ 7 ‖ mayyarpitamanobuddhirmāmevaiśhyasyasaṃśayam ‖ 7 ‖
   
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ❘ abhyāsayogayuktena chetasā nānyagāminā ❘
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ‖ 8 ‖ paramaṃ puruśhaṃ divyaṃ yāti pārthānuchintayan ‖ 8 ‖
   
कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः❘ kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ❘
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ‖ 9 ‖ sarvasya dhātāramachintyarūpamādityavarṇaṃ tamasaḥ parastāt ‖ 9 ‖
   
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव❘ prayāṇakāle manasāchalena bhaktyā yukto yogabalena chaiva❘
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ‖ 10 ‖ bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruśhamupaiti divyam ‖ 10 ‖
   
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः❘ yadakśharaṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ❘
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ‖ 11 ‖ yadichChanto brahmacharyaṃ charanti tatte padaṃ saṅgraheṇa pravakśhye ‖ 11 ‖
   
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ❘ sarvadvārāṇi saṃyamya mano hṛdi nirudhya cha ❘
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ‖ 12 ‖ mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ‖ 12 ‖
   
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ❘ omityekākśharaṃ brahma vyāharanmāmanusmaran ❘
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ‖ 13 ‖ yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ‖ 13 ‖
   
अनन्यचेताः सततं यो मां स्मरति नित्यशः ❘ ananyachetāḥ satataṃ yo māṃ smarati nityaśaḥ ❘
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ‖ 14 ‖ tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ‖ 14 ‖
   
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ❘ māmupetya punarjanma duḥkhālayamaśāśvatam ❘
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ‖ 15 ‖ nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ‖ 15 ‖
   
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ❘ ābrahmabhuvanāllokāḥ punarāvartinoarjuna ❘
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ‖ 16 ‖ māmupetya tu kaunteya punarjanma na vidyate ‖ 16 ‖
   
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ❘ sahasrayugaparyantamaharyadbrahmaṇo viduḥ ❘
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ‖ 17 ‖ rātriṃ yugasahasrāntāṃ teahorātravido janāḥ ‖ 17 ‖
   
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ❘ avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame ❘
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ‖ 18 ‖ rātryāgame pralīyante tatraivāvyaktasaṃGYake ‖ 18 ‖
   
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ❘ bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate ❘
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ‖ 19 ‖ rātryāgameavaśaḥ pārtha prabhavatyaharāgame ‖ 19 ‖
   
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ❘ parastasmāttu bhāvoanyoavyaktoavyaktātsanātanaḥ ❘
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ‖ 20 ‖ yaḥ sa sarveśhu bhūteśhu naśyatsu na vinaśyati ‖ 20 ‖
   
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ❘ avyaktoakśhara ityuktastamāhuḥ paramāṃ gatim ❘
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ‖ 21 ‖ yaṃ prāpya na nivartante taddhāma paramaṃ mama ‖ 21 ‖
   
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ❘ puruśhaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ❘
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ‖ 22 ‖ yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ‖ 22 ‖
   
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ❘ yatra kāle tvanāvṛttimāvṛttiṃ chaiva yoginaḥ ❘
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ‖ 23 ‖ prayātā yānti taṃ kālaṃ vakśhyāmi bharatarśhabha ‖ 23 ‖
   
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् ❘ agnirjotirahaḥ śuklaḥ śhaṇmāsā uttarāyaṇam ❘
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ‖ 24 ‖ tatra prayātā gachChanti brahma brahmavido janāḥ ‖ 24 ‖
   
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ❘ dhūmo rātristathā kṛśhṇaḥ śhaṇmāsā dakśhiṇāyanam ❘
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ‖ 25 ‖ tatra chāndramasaṃ jyotiryogī prāpya nivartate ‖ 25 ‖
   
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ❘ śuklakṛśhṇe gatī hyete jagataḥ śāśvate mate ❘
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ‖ 26 ‖ ekayā yātyanāvṛttimanyayāvartate punaḥ ‖ 26 ‖
   
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ❘ naite sṛtī pārtha jānanyogī muhyati kaśchana ❘
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ‖ 27 ‖ tasmātsarveśhu kāleśhu yogayukto bhavārjuna ‖ 27 ‖
   
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्❘ vedeśhu yaGYeśhu tapaḥsu chaiva dāneśhu yatpuṇyaphalaṃ pradiśhṭam❘
अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् ‖ 28 ‖ atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti chādyam ‖ 28 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ‖8 ‖ akśharabrahmayogo nāmāśhṭamoadhyāyaḥ ‖8 ‖