| |
|
| श्रीमद् भगवद् गीत सप्तमोऽध्यायः |
śrīmad bhagavad gīta saptamoadhyāyaḥ |
| |
|
| अथ सप्तमोऽध्यायः ❘ |
atha saptamoadhyāyaḥ ❘ |
| |
|
| |
|
| श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
| मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ❘ |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ ❘ |
| असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ‖ 1 ‖ |
asaṃśayaṃ samagraṃ māṃ yathā GYāsyasi tachChṛṇu ‖ 1 ‖ |
| |
|
| ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ❘ |
GYānaṃ teahaṃ saviGYānamidaṃ vakśhyāmyaśeśhataḥ ❘ |
| यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ‖ 2 ‖ |
yajGYātvā neha bhūyoanyajGYātavyamavaśiśhyate ‖ 2 ‖ |
| |
|
| मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ❘ |
manuśhyāṇāṃ sahasreśhu kaśchidyatati siddhaye ❘ |
| यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ‖ 3 ‖ |
yatatāmapi siddhānāṃ kaśchinmāṃ vetti tattvataḥ ‖ 3 ‖ |
| |
|
| भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ❘ |
bhūmirāpoanalo vāyuḥ khaṃ mano buddhireva cha ❘ |
| अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ‖ 4 ‖ |
ahaṅkāra itīyaṃ me bhinnā prakṛtiraśhṭadhā ‖ 4 ‖ |
| |
|
| अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ❘ |
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām ❘ |
| जीवभूतां महाबाहो ययेदं धार्यते जगत् ‖ 5 ‖ |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ‖ 5 ‖ |
| |
|
| एतद्योनीनि भूतानि सर्वाणीत्युपधारय ❘ |
etadyonīni bhūtāni sarvāṇītyupadhāraya ❘ |
| अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ‖ 6 ‖ |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ‖ 6 ‖ |
| |
|
| मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ❘ |
mattaḥ parataraṃ nānyatkiñchidasti dhanañjaya ❘ |
| मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ‖ 7 ‖ |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ‖ 7 ‖ |
| |
|
| रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ❘ |
rasoahamapsu kaunteya prabhāsmi śaśisūryayoḥ ❘ |
| प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ‖ 8 ‖ |
praṇavaḥ sarvavedeśhu śabdaḥ khe pauruśhaṃ nṛśhu ‖ 8 ‖ |
| |
|
| पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ❘ |
puṇyo gandhaḥ pṛthivyāṃ cha tejaśchāsmi vibhāvasau ❘ |
| जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ‖ 9 ‖ |
jīvanaṃ sarvabhūteśhu tapaśchāsmi tapasviśhu ‖ 9 ‖ |
| |
|
| बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ❘ |
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam ❘ |
| बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ‖ 10 ‖ |
buddhirbuddhimatāmasmi tejastejasvināmaham ‖ 10 ‖ |
| |
|
| बलं बलवतां चाहं कामरागविवर्जितम् ❘ |
balaṃ balavatāṃ chāhaṃ kāmarāgavivarjitam ❘ |
| धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ‖ 11 ‖ |
dharmāviruddho bhūteśhu kāmoasmi bharatarśhabha ‖ 11 ‖ |
| |
|
| ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ❘ |
ye chaiva sāttvikā bhāvā rājasāstāmasāścha ye ❘ |
| मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ‖ 12 ‖ |
matta eveti tānviddhi na tvahaṃ teśhu te mayi ‖ 12 ‖ |
| |
|
| त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ❘ |
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat ❘ |
| मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ‖ 13 ‖ |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ‖ 13 ‖ |
| |
|
| दैवी ह्येषा गुणमयी मम माया दुरत्यया ❘ |
daivī hyeśhā guṇamayī mama māyā duratyayā ❘ |
| मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ‖ 14 ‖ |
māmeva ye prapadyante māyāmetāṃ taranti te ‖ 14 ‖ |
| |
|
| न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ❘ |
na māṃ duśhkṛtino mūḍhāḥ prapadyante narādhamāḥ ❘ |
| माययापहृतज्ञाना आसुरं भावमाश्रिताः ‖ 15 ‖ |
māyayāpahṛtaGYānā āsuraṃ bhāvamāśritāḥ ‖ 15 ‖ |
| |
|
| चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ❘ |
chaturvidhā bhajante māṃ janāḥ sukṛtinoarjuna ❘ |
| आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ‖ 16 ‖ |
ārto jiGYāsurarthārthī GYānī cha bharatarśhabha ‖ 16 ‖ |
| |
|
| तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ❘ |
teśhāṃ GYānī nityayukta ekabhaktirviśiśhyate ❘ |
| प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ‖ 17 ‖ |
priyo hi GYāninoatyarthamahaṃ sa cha mama priyaḥ ‖ 17 ‖ |
| |
|
| उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ❘ |
udārāḥ sarva evaite GYānī tvātmaiva me matam ❘ |
| आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ‖ 18 ‖ |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ‖ 18 ‖ |
| |
|
| बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ❘ |
bahūnāṃ janmanāmante GYānavānmāṃ prapadyate ❘ |
| वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ‖ 19 ‖ |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ‖ 19 ‖ |
| |
|
| कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ❘ |
kāmaistaistairhṛtaGYānāḥ prapadyanteanyadevatāḥ ❘ |
| तं तं नियममास्थाय प्रकृत्या नियताः स्वया ‖ 20 ‖ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ‖ 20 ‖ |
| |
|
| यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ❘ |
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārchitumichChati ❘ |
| तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ‖ 21 ‖ |
tasya tasyāchalāṃ śraddhāṃ tāmeva vidadhāmyaham ‖ 21 ‖ |
| |
|
| स तया श्रद्धया युक्तस्तस्याराधनमीहते ❘ |
sa tayā śraddhayā yuktastasyārādhanamīhate ❘ |
| लभते च ततः कामान्मयैव विहितान्हि तान् ‖ 22 ‖ |
labhate cha tataḥ kāmānmayaiva vihitānhi tān ‖ 22 ‖ |
| |
|
| अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ❘ |
antavattu phalaṃ teśhāṃ tadbhavatyalpamedhasām ❘ |
| देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ‖ 23 ‖ |
devāndevayajo yānti madbhaktā yānti māmapi ‖ 23 ‖ |
| |
|
| अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ❘ |
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ ❘ |
| परं भावमजानन्तो ममाव्ययमनुत्तमम् ‖ 24 ‖ |
paraṃ bhāvamajānanto mamāvyayamanuttamam ‖ 24 ‖ |
| |
|
| नाहं प्रकाशः सर्वस्य योगमायासमावृतः ❘ |
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ❘ |
| मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ‖ 25 ‖ |
mūḍhoayaṃ nābhijānāti loko māmajamavyayam ‖ 25 ‖ |
| |
|
| वेदाहं समतीतानि वर्तमानानि चार्जुन ❘ |
vedāhaṃ samatītāni vartamānāni chārjuna ❘ |
| भविष्याणि च भूतानि मां तु वेद न कश्चन ‖ 26 ‖ |
bhaviśhyāṇi cha bhūtāni māṃ tu veda na kaśchana ‖ 26 ‖ |
| |
|
| इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ❘ |
ichChādveśhasamutthena dvandvamohena bhārata ❘ |
| सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ‖ 27 ‖ |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa ‖ 27 ‖ |
| |
|
| येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ❘ |
yeśhāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām ❘ |
| ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ‖ 28 ‖ |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ‖ 28 ‖ |
| |
|
| जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ❘ |
jarāmaraṇamokśhāya māmāśritya yatanti ye ❘ |
| ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ‖ 29 ‖ |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma chākhilam ‖ 29 ‖ |
| |
|
| साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ❘ |
sādhibhūtādhidaivaṃ māṃ sādhiyaGYaṃ cha ye viduḥ ❘ |
| प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ‖ 30 ‖ |
prayāṇakāleapi cha māṃ te viduryuktachetasaḥ ‖ 30 ‖ |
| |
|
| |
|
| ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
| |
|
| ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ‖7 ‖ |
GYānaviGYānayogo nāma saptamoadhyāyaḥ ‖7 ‖ |
| |
|