blog

Srimad Bhagawad Gita Chapter 7

Devanagari English
   
श्रीमद् भगवद् गीत सप्तमोऽध्यायः śrīmad bhagavad gīta saptamoadhyāyaḥ
   
अथ सप्तमोऽध्यायः ❘ atha saptamoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ❘ mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ ❘
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ‖ 1 ‖ asaṃśayaṃ samagraṃ māṃ yathā GYāsyasi tachChṛṇu ‖ 1 ‖
   
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ❘ GYānaṃ teahaṃ saviGYānamidaṃ vakśhyāmyaśeśhataḥ ❘
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ‖ 2 ‖ yajGYātvā neha bhūyoanyajGYātavyamavaśiśhyate ‖ 2 ‖
   
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ❘ manuśhyāṇāṃ sahasreśhu kaśchidyatati siddhaye ❘
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ‖ 3 ‖ yatatāmapi siddhānāṃ kaśchinmāṃ vetti tattvataḥ ‖ 3 ‖
   
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ❘ bhūmirāpoanalo vāyuḥ khaṃ mano buddhireva cha ❘
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ‖ 4 ‖ ahaṅkāra itīyaṃ me bhinnā prakṛtiraśhṭadhā ‖ 4 ‖
   
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ❘ apareyamitastvanyāṃ prakṛtiṃ viddhi me parām ❘
जीवभूतां महाबाहो ययेदं धार्यते जगत् ‖ 5 ‖ jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ‖ 5 ‖
   
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ❘ etadyonīni bhūtāni sarvāṇītyupadhāraya ❘
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ‖ 6 ‖ ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ‖ 6 ‖
   
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ❘ mattaḥ parataraṃ nānyatkiñchidasti dhanañjaya ❘
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ‖ 7 ‖ mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ‖ 7 ‖
   
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ❘ rasoahamapsu kaunteya prabhāsmi śaśisūryayoḥ ❘
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ‖ 8 ‖ praṇavaḥ sarvavedeśhu śabdaḥ khe pauruśhaṃ nṛśhu ‖ 8 ‖
   
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ❘ puṇyo gandhaḥ pṛthivyāṃ cha tejaśchāsmi vibhāvasau ❘
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ‖ 9 ‖ jīvanaṃ sarvabhūteśhu tapaśchāsmi tapasviśhu ‖ 9 ‖
   
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ❘ bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam ❘
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ‖ 10 ‖ buddhirbuddhimatāmasmi tejastejasvināmaham ‖ 10 ‖
   
बलं बलवतां चाहं कामरागविवर्जितम् ❘ balaṃ balavatāṃ chāhaṃ kāmarāgavivarjitam ❘
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ‖ 11 ‖ dharmāviruddho bhūteśhu kāmoasmi bharatarśhabha ‖ 11 ‖
   
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ❘ ye chaiva sāttvikā bhāvā rājasāstāmasāścha ye ❘
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ‖ 12 ‖ matta eveti tānviddhi na tvahaṃ teśhu te mayi ‖ 12 ‖
   
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ❘ tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat ❘
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ‖ 13 ‖ mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ‖ 13 ‖
   
दैवी ह्येषा गुणमयी मम माया दुरत्यया ❘ daivī hyeśhā guṇamayī mama māyā duratyayā ❘
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ‖ 14 ‖ māmeva ye prapadyante māyāmetāṃ taranti te ‖ 14 ‖
   
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ❘ na māṃ duśhkṛtino mūḍhāḥ prapadyante narādhamāḥ ❘
माययापहृतज्ञाना आसुरं भावमाश्रिताः ‖ 15 ‖ māyayāpahṛtaGYānā āsuraṃ bhāvamāśritāḥ ‖ 15 ‖
   
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ❘ chaturvidhā bhajante māṃ janāḥ sukṛtinoarjuna ❘
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ‖ 16 ‖ ārto jiGYāsurarthārthī GYānī cha bharatarśhabha ‖ 16 ‖
   
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ❘ teśhāṃ GYānī nityayukta ekabhaktirviśiśhyate ❘
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ‖ 17 ‖ priyo hi GYāninoatyarthamahaṃ sa cha mama priyaḥ ‖ 17 ‖
   
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ❘ udārāḥ sarva evaite GYānī tvātmaiva me matam ❘
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ‖ 18 ‖ āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ‖ 18 ‖
   
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ❘ bahūnāṃ janmanāmante GYānavānmāṃ prapadyate ❘
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ‖ 19 ‖ vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ‖ 19 ‖
   
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ❘ kāmaistaistairhṛtaGYānāḥ prapadyanteanyadevatāḥ ❘
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ‖ 20 ‖ taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ‖ 20 ‖
   
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ❘ yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārchitumichChati ❘
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ‖ 21 ‖ tasya tasyāchalāṃ śraddhāṃ tāmeva vidadhāmyaham ‖ 21 ‖
   
स तया श्रद्धया युक्तस्तस्याराधनमीहते ❘ sa tayā śraddhayā yuktastasyārādhanamīhate ❘
लभते च ततः कामान्मयैव विहितान्हि तान् ‖ 22 ‖ labhate cha tataḥ kāmānmayaiva vihitānhi tān ‖ 22 ‖
   
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ❘ antavattu phalaṃ teśhāṃ tadbhavatyalpamedhasām ❘
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ‖ 23 ‖ devāndevayajo yānti madbhaktā yānti māmapi ‖ 23 ‖
   
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ❘ avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ ❘
परं भावमजानन्तो ममाव्ययमनुत्तमम् ‖ 24 ‖ paraṃ bhāvamajānanto mamāvyayamanuttamam ‖ 24 ‖
   
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ❘ nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ❘
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ‖ 25 ‖ mūḍhoayaṃ nābhijānāti loko māmajamavyayam ‖ 25 ‖
   
वेदाहं समतीतानि वर्तमानानि चार्जुन ❘ vedāhaṃ samatītāni vartamānāni chārjuna ❘
भविष्याणि च भूतानि मां तु वेद न कश्चन ‖ 26 ‖ bhaviśhyāṇi cha bhūtāni māṃ tu veda na kaśchana ‖ 26 ‖
   
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ❘ ichChādveśhasamutthena dvandvamohena bhārata ❘
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ‖ 27 ‖ sarvabhūtāni saṃmohaṃ sarge yānti parantapa ‖ 27 ‖
   
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ❘ yeśhāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām ❘
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ‖ 28 ‖ te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ‖ 28 ‖
   
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ❘ jarāmaraṇamokśhāya māmāśritya yatanti ye ❘
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ‖ 29 ‖ te brahma tadviduḥ kṛtsnamadhyātmaṃ karma chākhilam ‖ 29 ‖
   
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ❘ sādhibhūtādhidaivaṃ māṃ sādhiyaGYaṃ cha ye viduḥ ❘
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ‖ 30 ‖ prayāṇakāleapi cha māṃ te viduryuktachetasaḥ ‖ 30 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ‖7 ‖ GYānaviGYānayogo nāma saptamoadhyāyaḥ ‖7 ‖