|
|
श्रीमद् भगवद् गीत षष्ठोऽध्यायः |
śrīmad bhagavad gīta śhaśhṭhoadhyāyaḥ |
|
|
अथ षष्ठोऽध्यायः ❘ |
atha śhaśhṭhoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ❘ |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ ❘ |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ‖ 1 ‖ |
sa saṃnyāsī cha yogī cha na niragnirna chākriyaḥ ‖ 1 ‖ |
|
|
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ❘ |
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava ❘ |
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ‖ 2 ‖ |
na hyasaṃnyastasaṅkalpo yogī bhavati kaśchana ‖ 2 ‖ |
|
|
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ❘ |
ārurukśhormuneryogaṃ karma kāraṇamuchyate ❘ |
योगारूढस्य तस्यैव शमः कारणमुच्यते ‖ 3 ‖ |
yogārūḍhasya tasyaiva śamaḥ kāraṇamuchyate ‖ 3 ‖ |
|
|
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ❘ |
yadā hi nendriyārtheśhu na karmasvanuśhajjate ❘ |
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ‖ 4 ‖ |
sarvasaṅkalpasaṃnyāsī yogārūḍhastadochyate ‖ 4 ‖ |
|
|
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ❘ |
uddharedātmanātmānaṃ nātmānamavasādayet ❘ |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ‖ 5 ‖ |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ‖ 5 ‖ |
|
|
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ❘ |
bandhurātmātmanastasya yenātmaivātmanā jitaḥ ❘ |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ‖ 6 ‖ |
anātmanastu śatrutve vartetātmaiva śatruvat ‖ 6 ‖ |
|
|
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ❘ |
jitātmanaḥ praśāntasya paramātmā samāhitaḥ ❘ |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ‖ 7 ‖ |
śītośhṇasukhaduḥkheśhu tathā mānāpamānayoḥ ‖ 7 ‖ |
|
|
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ❘ |
GYānaviGYānatṛptātmā kūṭastho vijitendriyaḥ ❘ |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ‖ 8 ‖ |
yukta ityuchyate yogī samalośhṭāśmakāñchanaḥ ‖ 8 ‖ |
|
|
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ❘ |
suhṛnmitrāryudāsīnamadhyasthadveśhyabandhuśhu ❘ |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ‖ 9 ‖ |
sādhuśhvapi cha pāpeśhu samabuddhirviśiśhyate ‖ 9 ‖ |
|
|
योगी युञ्जीत सततमात्मानं रहसि स्थितः ❘ |
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ ❘ |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ‖ 10 ‖ |
ekākī yatachittātmā nirāśīraparigrahaḥ ‖ 10 ‖ |
|
|
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ❘ |
śuchau deśe pratiśhṭhāpya sthiramāsanamātmanaḥ ❘ |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ‖ 11 ‖ |
nātyuchChritaṃ nātinīchaṃ chailājinakuśottaram ‖ 11 ‖ |
|
|
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः ❘ |
tatraikāgraṃ manaḥ kṛtvā yatachittendriyakriyāḥ ❘ |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ‖ 12 ‖ |
upaviśyāsane yuñjyādyogamātmaviśuddhaye ‖ 12 ‖ |
|
|
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ❘ |
samaṃ kāyaśirogrīvaṃ dhārayannachalaṃ sthiraḥ ❘ |
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ‖ 13 ‖ |
samprekśhya nāsikāgraṃ svaṃ diśaśchānavalokayan ‖ 13 ‖ |
|
|
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ❘ |
praśāntātmā vigatabhīrbrahmachārivrate sthitaḥ ❘ |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ‖ 14 ‖ |
manaḥ saṃyamya machchitto yukta āsīta matparaḥ ‖ 14 ‖ |
|
|
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ❘ |
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ ❘ |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ‖ 15 ‖ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigachChati ‖ 15 ‖ |
|
|
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ❘ |
nātyaśnatastu yogoasti na chaikāntamanaśnataḥ ❘ |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ‖ 16 ‖ |
na chātisvapnaśīlasya jāgrato naiva chārjuna ‖ 16 ‖ |
|
|
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ❘ |
yuktāhāravihārasya yuktacheśhṭasya karmasu ❘ |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ‖ 17 ‖ |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ‖ 17 ‖ |
|
|
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ❘ |
yadā viniyataṃ chittamātmanyevāvatiśhṭhate ❘ |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ‖ 18 ‖ |
niḥspṛhaḥ sarvakāmebhyo yukta ityuchyate tadā ‖ 18 ‖ |
|
|
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ❘ |
yathā dīpo nivātastho neṅgate sopamā smṛtā ❘ |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ‖ 19 ‖ |
yogino yatachittasya yuñjato yogamātmanaḥ ‖ 19 ‖ |
|
|
यत्रोपरमते चित्तं निरुद्धं योगसेवया ❘ |
yatroparamate chittaṃ niruddhaṃ yogasevayā ❘ |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ‖ 20 ‖ |
yatra chaivātmanātmānaṃ paśyannātmani tuśhyati ‖ 20 ‖ |
|
|
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ❘ |
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam ❘ |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ‖ 21 ‖ |
vetti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ‖ 21 ‖ |
|
|
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ❘ |
yaṃ labdhvā chāparaṃ lābhaṃ manyate nādhikaṃ tataḥ ❘ |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ‖ 22 ‖ |
yasminsthito na duḥkhena guruṇāpi vichālyate ‖ 22 ‖ |
|
|
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ❘ |
taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃGYitam ❘ |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ‖ 23 ‖ |
sa niśchayena yoktavyo yogoanirviṇṇachetasā ‖ 23 ‖ |
|
|
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ❘ |
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeśhataḥ ❘ |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ‖ 24 ‖ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ‖ 24 ‖ |
|
|
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ❘ |
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā ❘ |
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ‖ 25 ‖ |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñchidapi chintayet ‖ 25 ‖ |
|
|
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ❘ |
yato yato niścharati manaśchañchalamasthiram ❘ |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ‖ 26 ‖ |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ‖ 26 ‖ |
|
|
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ❘ |
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam ❘ |
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ‖ 27 ‖ |
upaiti śāntarajasaṃ brahmabhūtamakalmaśham ‖ 27 ‖ |
|
|
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ❘ |
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaśhaḥ ❘ |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ‖ 28 ‖ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ‖ 28 ‖ |
|
|
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ❘ |
sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani ❘ |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ‖ 29 ‖ |
īkśhate yogayuktātmā sarvatra samadarśanaḥ ‖ 29 ‖ |
|
|
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ❘ |
yo māṃ paśyati sarvatra sarvaṃ cha mayi paśyati ❘ |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ‖ 30 ‖ |
tasyāhaṃ na praṇaśyāmi sa cha me na praṇaśyati ‖ 30 ‖ |
|
|
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ❘ |
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ ❘ |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ‖ 31 ‖ |
sarvathā vartamānoapi sa yogī mayi vartate ‖ 31 ‖ |
|
|
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ❘ |
ātmaupamyena sarvatra samaṃ paśyati yoarjuna ❘ |
सुखं वा यदि वा दुःखं स योगी परमो मतः ‖ 32 ‖ |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ‖ 32 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ❘ |
yoayaṃ yogastvayā proktaḥ sāmyena madhusūdana ❘ |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ‖ 33 ‖ |
etasyāhaṃ na paśyāmi chañchalatvātsthitiṃ sthirām ‖ 33 ‖ |
|
|
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ❘ |
chañchalaṃ hi manaḥ kṛśhṇa pramāthi balavaddṛḍham ❘ |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ‖ 34 ‖ |
tasyāhaṃ nigrahaṃ manye vāyoriva suduśhkaram ‖ 34 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ❘ |
asaṃśayaṃ mahābāho mano durnigrahaṃ chalam ❘ |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ‖ 35 ‖ |
abhyāsena tu kaunteya vairāgyeṇa cha gṛhyate ‖ 35 ‖ |
|
|
असंयतात्मना योगो दुष्प्राप इति मे मतिः ❘ |
asaṃyatātmanā yogo duśhprāpa iti me matiḥ ❘ |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ‖ 36 ‖ |
vaśyātmanā tu yatatā śakyoavāptumupāyataḥ ‖ 36 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ❘ |
ayatiḥ śraddhayopeto yogāchchalitamānasaḥ ❘ |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ‖ 37 ‖ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛśhṇa gachChati ‖ 37 ‖ |
|
|
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ❘ |
kachchinnobhayavibhraśhṭaśChinnābhramiva naśyati ❘ |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ‖ 38 ‖ |
apratiśhṭho mahābāho vimūḍho brahmaṇaḥ pathi ‖ 38 ‖ |
|
|
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ❘ |
etanme saṃśayaṃ kṛśhṇa Chettumarhasyaśeśhataḥ ❘ |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ‖ 39 ‖ |
tvadanyaḥ saṃśayasyāsya Chettā na hyupapadyate ‖ 39 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ❘ |
pārtha naiveha nāmutra vināśastasya vidyate ❘ |
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ‖ 40 ‖ |
na hi kalyāṇakṛtkaśchiddurgatiṃ tāta gachChati ‖ 40 ‖ |
|
|
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ❘ |
prāpya puṇyakṛtāṃ lokānuśhitvā śāśvatīḥ samāḥ ❘ |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ‖ 41 ‖ |
śuchīnāṃ śrīmatāṃ gehe yogabhraśhṭoabhijāyate ‖ 41 ‖ |
|
|
अथवा योगिनामेव कुले भवति धीमताम् ❘ |
athavā yogināmeva kule bhavati dhīmatām ❘ |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ‖ 42 ‖ |
etaddhi durlabhataraṃ loke janma yadīdṛśam ‖ 42 ‖ |
|
|
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ❘ |
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam ❘ |
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ‖ 43 ‖ |
yatate cha tato bhūyaḥ saṃsiddhau kurunandana ‖ 43 ‖ |
|
|
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ❘ |
pūrvābhyāsena tenaiva hriyate hyavaśoapi saḥ ❘ |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ‖ 44 ‖ |
jiGYāsurapi yogasya śabdabrahmātivartate ‖ 44 ‖ |
|
|
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ❘ |
prayatnādyatamānastu yogī saṃśuddhakilbiśhaḥ ❘ |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ‖ 45 ‖ |
anekajanmasaṃsiddhastato yāti parāṃ gatim ‖ 45 ‖ |
|
|
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ❘ |
tapasvibhyoadhiko yogī GYānibhyoapi matoadhikaḥ ❘ |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ‖ 46 ‖ |
karmibhyaśchādhiko yogī tasmādyogī bhavārjuna ‖ 46 ‖ |
|
|
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ❘ |
yogināmapi sarveśhāṃ madgatenāntarātmanā ❘ |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ‖ 47 ‖ |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ‖ 47 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ‖6 ‖ |
ātmasaṃyamayogo nāma śhaśhṭhoadhyāyaḥ ‖6 ‖ |
|
|