blog

Srimad Bhagawad Gita Chapter 6

Devanagari English
   
श्रीमद् भगवद् गीत षष्ठोऽध्यायः śrīmad bhagavad gīta śhaśhṭhoadhyāyaḥ
   
अथ षष्ठोऽध्यायः ❘ atha śhaśhṭhoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ❘ anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ ❘
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ‖ 1 ‖ sa saṃnyāsī cha yogī cha na niragnirna chākriyaḥ ‖ 1 ‖
   
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ❘ yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava ❘
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ‖ 2 ‖ na hyasaṃnyastasaṅkalpo yogī bhavati kaśchana ‖ 2 ‖
   
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ❘ ārurukśhormuneryogaṃ karma kāraṇamuchyate ❘
योगारूढस्य तस्यैव शमः कारणमुच्यते ‖ 3 ‖ yogārūḍhasya tasyaiva śamaḥ kāraṇamuchyate ‖ 3 ‖
   
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ❘ yadā hi nendriyārtheśhu na karmasvanuśhajjate ❘
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ‖ 4 ‖ sarvasaṅkalpasaṃnyāsī yogārūḍhastadochyate ‖ 4 ‖
   
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ❘ uddharedātmanātmānaṃ nātmānamavasādayet ❘
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ‖ 5 ‖ ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ‖ 5 ‖
   
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ❘ bandhurātmātmanastasya yenātmaivātmanā jitaḥ ❘
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ‖ 6 ‖ anātmanastu śatrutve vartetātmaiva śatruvat ‖ 6 ‖
   
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ❘ jitātmanaḥ praśāntasya paramātmā samāhitaḥ ❘
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ‖ 7 ‖ śītośhṇasukhaduḥkheśhu tathā mānāpamānayoḥ ‖ 7 ‖
   
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ❘ GYānaviGYānatṛptātmā kūṭastho vijitendriyaḥ ❘
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ‖ 8 ‖ yukta ityuchyate yogī samalośhṭāśmakāñchanaḥ ‖ 8 ‖
   
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ❘ suhṛnmitrāryudāsīnamadhyasthadveśhyabandhuśhu ❘
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ‖ 9 ‖ sādhuśhvapi cha pāpeśhu samabuddhirviśiśhyate ‖ 9 ‖
   
योगी युञ्जीत सततमात्मानं रहसि स्थितः ❘ yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ ❘
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ‖ 10 ‖ ekākī yatachittātmā nirāśīraparigrahaḥ ‖ 10 ‖
   
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ❘ śuchau deśe pratiśhṭhāpya sthiramāsanamātmanaḥ ❘
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ‖ 11 ‖ nātyuchChritaṃ nātinīchaṃ chailājinakuśottaram ‖ 11 ‖
   
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः ❘ tatraikāgraṃ manaḥ kṛtvā yatachittendriyakriyāḥ ❘
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ‖ 12 ‖ upaviśyāsane yuñjyādyogamātmaviśuddhaye ‖ 12 ‖
   
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ❘ samaṃ kāyaśirogrīvaṃ dhārayannachalaṃ sthiraḥ ❘
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ‖ 13 ‖ samprekśhya nāsikāgraṃ svaṃ diśaśchānavalokayan ‖ 13 ‖
   
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ❘ praśāntātmā vigatabhīrbrahmachārivrate sthitaḥ ❘
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ‖ 14 ‖ manaḥ saṃyamya machchitto yukta āsīta matparaḥ ‖ 14 ‖
   
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ❘ yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ ❘
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ‖ 15 ‖ śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigachChati ‖ 15 ‖
   
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ❘ nātyaśnatastu yogoasti na chaikāntamanaśnataḥ ❘
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ‖ 16 ‖ na chātisvapnaśīlasya jāgrato naiva chārjuna ‖ 16 ‖
   
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ❘ yuktāhāravihārasya yuktacheśhṭasya karmasu ❘
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ‖ 17 ‖ yuktasvapnāvabodhasya yogo bhavati duḥkhahā ‖ 17 ‖
   
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ❘ yadā viniyataṃ chittamātmanyevāvatiśhṭhate ❘
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ‖ 18 ‖ niḥspṛhaḥ sarvakāmebhyo yukta ityuchyate tadā ‖ 18 ‖
   
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ❘ yathā dīpo nivātastho neṅgate sopamā smṛtā ❘
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ‖ 19 ‖ yogino yatachittasya yuñjato yogamātmanaḥ ‖ 19 ‖
   
यत्रोपरमते चित्तं निरुद्धं योगसेवया ❘ yatroparamate chittaṃ niruddhaṃ yogasevayā ❘
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ‖ 20 ‖ yatra chaivātmanātmānaṃ paśyannātmani tuśhyati ‖ 20 ‖
   
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ❘ sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam ❘
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ‖ 21 ‖ vetti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ‖ 21 ‖
   
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ❘ yaṃ labdhvā chāparaṃ lābhaṃ manyate nādhikaṃ tataḥ ❘
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ‖ 22 ‖ yasminsthito na duḥkhena guruṇāpi vichālyate ‖ 22 ‖
   
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ❘ taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃGYitam ❘
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ‖ 23 ‖ sa niśchayena yoktavyo yogoanirviṇṇachetasā ‖ 23 ‖
   
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ❘ saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeśhataḥ ❘
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ‖ 24 ‖ manasaivendriyagrāmaṃ viniyamya samantataḥ ‖ 24 ‖
   
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ❘ śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā ❘
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ‖ 25 ‖ ātmasaṃsthaṃ manaḥ kṛtvā na kiñchidapi chintayet ‖ 25 ‖
   
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ❘ yato yato niścharati manaśchañchalamasthiram ❘
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ‖ 26 ‖ tatastato niyamyaitadātmanyeva vaśaṃ nayet ‖ 26 ‖
   
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ❘ praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam ❘
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ‖ 27 ‖ upaiti śāntarajasaṃ brahmabhūtamakalmaśham ‖ 27 ‖
   
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ❘ yuñjannevaṃ sadātmānaṃ yogī vigatakalmaśhaḥ ❘
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ‖ 28 ‖ sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ‖ 28 ‖
   
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ❘ sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani ❘
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ‖ 29 ‖ īkśhate yogayuktātmā sarvatra samadarśanaḥ ‖ 29 ‖
   
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ❘ yo māṃ paśyati sarvatra sarvaṃ cha mayi paśyati ❘
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ‖ 30 ‖ tasyāhaṃ na praṇaśyāmi sa cha me na praṇaśyati ‖ 30 ‖
   
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ❘ sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ ❘
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ‖ 31 ‖ sarvathā vartamānoapi sa yogī mayi vartate ‖ 31 ‖
   
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ❘ ātmaupamyena sarvatra samaṃ paśyati yoarjuna ❘
सुखं वा यदि वा दुःखं स योगी परमो मतः ‖ 32 ‖ sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ‖ 32 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ❘ yoayaṃ yogastvayā proktaḥ sāmyena madhusūdana ❘
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ‖ 33 ‖ etasyāhaṃ na paśyāmi chañchalatvātsthitiṃ sthirām ‖ 33 ‖
   
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ❘ chañchalaṃ hi manaḥ kṛśhṇa pramāthi balavaddṛḍham ❘
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ‖ 34 ‖ tasyāhaṃ nigrahaṃ manye vāyoriva suduśhkaram ‖ 34 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ❘ asaṃśayaṃ mahābāho mano durnigrahaṃ chalam ❘
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ‖ 35 ‖ abhyāsena tu kaunteya vairāgyeṇa cha gṛhyate ‖ 35 ‖
   
असंयतात्मना योगो दुष्प्राप इति मे मतिः ❘ asaṃyatātmanā yogo duśhprāpa iti me matiḥ ❘
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ‖ 36 ‖ vaśyātmanā tu yatatā śakyoavāptumupāyataḥ ‖ 36 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ❘ ayatiḥ śraddhayopeto yogāchchalitamānasaḥ ❘
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ‖ 37 ‖ aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛśhṇa gachChati ‖ 37 ‖
   
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ❘ kachchinnobhayavibhraśhṭaśChinnābhramiva naśyati ❘
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ‖ 38 ‖ apratiśhṭho mahābāho vimūḍho brahmaṇaḥ pathi ‖ 38 ‖
   
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ❘ etanme saṃśayaṃ kṛśhṇa Chettumarhasyaśeśhataḥ ❘
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ‖ 39 ‖ tvadanyaḥ saṃśayasyāsya Chettā na hyupapadyate ‖ 39 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ❘ pārtha naiveha nāmutra vināśastasya vidyate ❘
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ‖ 40 ‖ na hi kalyāṇakṛtkaśchiddurgatiṃ tāta gachChati ‖ 40 ‖
   
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ❘ prāpya puṇyakṛtāṃ lokānuśhitvā śāśvatīḥ samāḥ ❘
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ‖ 41 ‖ śuchīnāṃ śrīmatāṃ gehe yogabhraśhṭoabhijāyate ‖ 41 ‖
   
अथवा योगिनामेव कुले भवति धीमताम् ❘ athavā yogināmeva kule bhavati dhīmatām ❘
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ‖ 42 ‖ etaddhi durlabhataraṃ loke janma yadīdṛśam ‖ 42 ‖
   
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ❘ tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam ❘
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ‖ 43 ‖ yatate cha tato bhūyaḥ saṃsiddhau kurunandana ‖ 43 ‖
   
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ❘ pūrvābhyāsena tenaiva hriyate hyavaśoapi saḥ ❘
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ‖ 44 ‖ jiGYāsurapi yogasya śabdabrahmātivartate ‖ 44 ‖
   
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ❘ prayatnādyatamānastu yogī saṃśuddhakilbiśhaḥ ❘
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ‖ 45 ‖ anekajanmasaṃsiddhastato yāti parāṃ gatim ‖ 45 ‖
   
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ❘ tapasvibhyoadhiko yogī GYānibhyoapi matoadhikaḥ ❘
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ‖ 46 ‖ karmibhyaśchādhiko yogī tasmādyogī bhavārjuna ‖ 46 ‖
   
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ❘ yogināmapi sarveśhāṃ madgatenāntarātmanā ❘
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ‖ 47 ‖ śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ‖ 47 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ‖6 ‖ ātmasaṃyamayogo nāma śhaśhṭhoadhyāyaḥ ‖6 ‖