blog

Srimad Bhagawad Gita Chapter 5

Devanagari English
   
श्रीमद् भगवद् गीत पञ्चमोऽध्यायः śrīmad bhagavad gīta pañchamoadhyāyaḥ
   
अथ पञ्चमोऽध्यायः ❘ atha pañchamoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ❘ saṃnyāsaṃ karmaṇāṃ kṛśhṇa punaryogaṃ cha śaṃsasi ❘
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ‖ 1 ‖ yachChreya etayorekaṃ tanme brūhi suniśchitam ‖ 1 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ❘ saṃnyāsaḥ karmayogaścha niḥśreyasakarāvubhau ❘
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ‖ 2 ‖ tayostu karmasaṃnyāsātkarmayogo viśiśhyate ‖ 2 ‖
   
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ❘ GYeyaḥ sa nityasaṃnyāsī yo na dveśhṭi na kāṅkśhati ❘
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ‖ 3 ‖ nirdvandvo hi mahābāho sukhaṃ bandhātpramuchyate ‖ 3 ‖
   
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ❘ sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ ❘
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ‖ 4 ‖ ekamapyāsthitaḥ samyagubhayorvindate phalam ‖ 4 ‖
   
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ❘ yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ❘
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ‖ 5 ‖ ekaṃ sāṅkhyaṃ cha yogaṃ cha yaḥ paśyati sa paśyati ‖ 5 ‖
   
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ❘ saṃnyāsastu mahābāho duḥkhamāptumayogataḥ ❘
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ‖ 6 ‖ yogayukto munirbrahma nachireṇādhigachChati ‖ 6 ‖
   
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ❘ yogayukto viśuddhātmā vijitātmā jitendriyaḥ ❘
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ‖ 7 ‖ sarvabhūtātmabhūtātmā kurvannapi na lipyate ‖ 7 ‖
   
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ❘ naiva kiñchitkaromīti yukto manyeta tattvavit ❘
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ‖ 8 ‖ paśyañśṛṇvanspṛśañjighrannaśnangachChansvapañśvasan ‖ 8 ‖
   
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ❘ pralapanvisṛjangṛhṇannunmiśhannimiśhannapi ❘
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ‖ 9 ‖ indriyāṇīndriyārtheśhu vartanta iti dhārayan ‖ 9 ‖
   
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ❘ brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ ❘
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ‖ 10 ‖ lipyate na sa pāpena padmapatramivāmbhasā ‖ 10 ‖
   
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ❘ kāyena manasā buddhyā kevalairindriyairapi ❘
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ‖ 11 ‖ yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ‖ 11 ‖
   
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ❘ yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiśhṭhikīm ❘
अयुक्तः कामकारेण फले सक्तो निबध्यते ‖ 12 ‖ ayuktaḥ kāmakāreṇa phale sakto nibadhyate ‖ 12 ‖
   
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ❘ sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī ❘
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ‖ 13 ‖ navadvāre pure dehī naiva kurvanna kārayan ‖ 13 ‖
   
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ❘ na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ❘
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ‖ 14 ‖ na karmaphalasaṃyogaṃ svabhāvastu pravartate ‖ 14 ‖
   
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ❘ nādatte kasyachitpāpaṃ na chaiva sukṛtaṃ vibhuḥ ❘
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ‖ 15 ‖ aGYānenāvṛtaṃ GYānaṃ tena muhyanti jantavaḥ ‖ 15 ‖
   
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ❘ GYānena tu tadaGYānaṃ yeśhāṃ nāśitamātmanaḥ ❘
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ‖ 16 ‖ teśhāmādityavajGYānaṃ prakāśayati tatparam ‖ 16 ‖
   
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ❘ tadbuddhayastadātmānastanniśhṭhāstatparāyaṇāḥ ❘
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ‖ 17 ‖ gachChantyapunarāvṛttiṃ GYānanirdhūtakalmaśhāḥ ‖ 17 ‖
   
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ❘ vidyāvinayasampanne brāhmaṇe gavi hastini ❘
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ‖ 18 ‖ śuni chaiva śvapāke cha paṇḍitāḥ samadarśinaḥ ‖ 18 ‖
   
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ❘ ihaiva tairjitaḥ sargo yeśhāṃ sāmye sthitaṃ manaḥ ❘
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ‖ 19 ‖ nirdośhaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ‖ 19 ‖
   
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ❘ na prahṛśhyetpriyaṃ prāpya nodvijetprāpya chāpriyam ❘
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ‖ 20 ‖ sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ ‖ 20 ‖
   
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ❘ bāhyasparśeśhvasaktātmā vindatyātmani yatsukham ❘
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ‖ 21 ‖ sa brahmayogayuktātmā sukhamakśhayamaśnute ‖ 21 ‖
   
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ❘ ye hi saṃsparśajā bhogā duḥkhayonaya eva te ❘
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ‖ 22 ‖ ādyantavantaḥ kaunteya na teśhu ramate budhaḥ ‖ 22 ‖
   
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ❘ śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokśhaṇāt ❘
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ‖ 23 ‖ kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ‖ 23 ‖
   
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ❘ yoantaḥsukhoantarārāmastathāntarjyotireva yaḥ ❘
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ‖ 24 ‖ sa yogī brahmanirvāṇaṃ brahmabhūtoadhigachChati ‖ 24 ‖
   
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ❘ labhante brahmanirvāṇamṛśhayaḥ kśhīṇakalmaśhāḥ ❘
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ‖ 25 ‖ Chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ‖ 25 ‖
   
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ❘ kāmakrodhaviyuktānāṃ yatīnāṃ yatachetasām ❘
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ‖ 26 ‖ abhito brahmanirvāṇaṃ vartate viditātmanām ‖ 26 ‖
   
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ❘ sparśānkṛtvā bahirbāhyāṃśchakśhuśchaivāntare bhruvoḥ ❘
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ‖ 27 ‖ prāṇāpānau samau kṛtvā nāsābhyantarachāriṇau ‖ 27 ‖
   
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ❘ yatendriyamanobuddhirmunirmokśhaparāyaṇaḥ ❘
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ‖ 28 ‖ vigatechChābhayakrodho yaḥ sadā mukta eva saḥ ‖ 28 ‖
   
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ❘ bhoktāraṃ yaGYatapasāṃ sarvalokamaheśvaram ❘
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ‖ 29 ‖ suhṛdaṃ sarvabhūtānāṃ GYātvā māṃ śāntimṛchChati ‖ 29 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ‖5 ‖ karmasaṃnyāsayogo nāma pañchamoadhyāyaḥ ‖5 ‖