|
|
श्रीमद् भगवद् गीत पञ्चमोऽध्यायः |
śrīmad bhagavad gīta pañchamoadhyāyaḥ |
|
|
अथ पञ्चमोऽध्यायः ❘ |
atha pañchamoadhyāyaḥ ❘ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ❘ |
saṃnyāsaṃ karmaṇāṃ kṛśhṇa punaryogaṃ cha śaṃsasi ❘ |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ‖ 1 ‖ |
yachChreya etayorekaṃ tanme brūhi suniśchitam ‖ 1 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ❘ |
saṃnyāsaḥ karmayogaścha niḥśreyasakarāvubhau ❘ |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ‖ 2 ‖ |
tayostu karmasaṃnyāsātkarmayogo viśiśhyate ‖ 2 ‖ |
|
|
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ❘ |
GYeyaḥ sa nityasaṃnyāsī yo na dveśhṭi na kāṅkśhati ❘ |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ‖ 3 ‖ |
nirdvandvo hi mahābāho sukhaṃ bandhātpramuchyate ‖ 3 ‖ |
|
|
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ❘ |
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ ❘ |
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ‖ 4 ‖ |
ekamapyāsthitaḥ samyagubhayorvindate phalam ‖ 4 ‖ |
|
|
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ❘ |
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ❘ |
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ‖ 5 ‖ |
ekaṃ sāṅkhyaṃ cha yogaṃ cha yaḥ paśyati sa paśyati ‖ 5 ‖ |
|
|
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ❘ |
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ ❘ |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ‖ 6 ‖ |
yogayukto munirbrahma nachireṇādhigachChati ‖ 6 ‖ |
|
|
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ❘ |
yogayukto viśuddhātmā vijitātmā jitendriyaḥ ❘ |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ‖ 7 ‖ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate ‖ 7 ‖ |
|
|
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ❘ |
naiva kiñchitkaromīti yukto manyeta tattvavit ❘ |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ‖ 8 ‖ |
paśyañśṛṇvanspṛśañjighrannaśnangachChansvapañśvasan ‖ 8 ‖ |
|
|
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ❘ |
pralapanvisṛjangṛhṇannunmiśhannimiśhannapi ❘ |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ‖ 9 ‖ |
indriyāṇīndriyārtheśhu vartanta iti dhārayan ‖ 9 ‖ |
|
|
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ❘ |
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ ❘ |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ‖ 10 ‖ |
lipyate na sa pāpena padmapatramivāmbhasā ‖ 10 ‖ |
|
|
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ❘ |
kāyena manasā buddhyā kevalairindriyairapi ❘ |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ‖ 11 ‖ |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ‖ 11 ‖ |
|
|
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ❘ |
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiśhṭhikīm ❘ |
अयुक्तः कामकारेण फले सक्तो निबध्यते ‖ 12 ‖ |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ‖ 12 ‖ |
|
|
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ❘ |
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī ❘ |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ‖ 13 ‖ |
navadvāre pure dehī naiva kurvanna kārayan ‖ 13 ‖ |
|
|
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ❘ |
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ❘ |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ‖ 14 ‖ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ‖ 14 ‖ |
|
|
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ❘ |
nādatte kasyachitpāpaṃ na chaiva sukṛtaṃ vibhuḥ ❘ |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ‖ 15 ‖ |
aGYānenāvṛtaṃ GYānaṃ tena muhyanti jantavaḥ ‖ 15 ‖ |
|
|
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ❘ |
GYānena tu tadaGYānaṃ yeśhāṃ nāśitamātmanaḥ ❘ |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ‖ 16 ‖ |
teśhāmādityavajGYānaṃ prakāśayati tatparam ‖ 16 ‖ |
|
|
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ❘ |
tadbuddhayastadātmānastanniśhṭhāstatparāyaṇāḥ ❘ |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ‖ 17 ‖ |
gachChantyapunarāvṛttiṃ GYānanirdhūtakalmaśhāḥ ‖ 17 ‖ |
|
|
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ❘ |
vidyāvinayasampanne brāhmaṇe gavi hastini ❘ |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ‖ 18 ‖ |
śuni chaiva śvapāke cha paṇḍitāḥ samadarśinaḥ ‖ 18 ‖ |
|
|
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ❘ |
ihaiva tairjitaḥ sargo yeśhāṃ sāmye sthitaṃ manaḥ ❘ |
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ‖ 19 ‖ |
nirdośhaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ‖ 19 ‖ |
|
|
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ❘ |
na prahṛśhyetpriyaṃ prāpya nodvijetprāpya chāpriyam ❘ |
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ‖ 20 ‖ |
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ ‖ 20 ‖ |
|
|
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ❘ |
bāhyasparśeśhvasaktātmā vindatyātmani yatsukham ❘ |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ‖ 21 ‖ |
sa brahmayogayuktātmā sukhamakśhayamaśnute ‖ 21 ‖ |
|
|
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ❘ |
ye hi saṃsparśajā bhogā duḥkhayonaya eva te ❘ |
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ‖ 22 ‖ |
ādyantavantaḥ kaunteya na teśhu ramate budhaḥ ‖ 22 ‖ |
|
|
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ❘ |
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokśhaṇāt ❘ |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ‖ 23 ‖ |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ‖ 23 ‖ |
|
|
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ❘ |
yoantaḥsukhoantarārāmastathāntarjyotireva yaḥ ❘ |
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ‖ 24 ‖ |
sa yogī brahmanirvāṇaṃ brahmabhūtoadhigachChati ‖ 24 ‖ |
|
|
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ❘ |
labhante brahmanirvāṇamṛśhayaḥ kśhīṇakalmaśhāḥ ❘ |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ‖ 25 ‖ |
Chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ‖ 25 ‖ |
|
|
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ❘ |
kāmakrodhaviyuktānāṃ yatīnāṃ yatachetasām ❘ |
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ‖ 26 ‖ |
abhito brahmanirvāṇaṃ vartate viditātmanām ‖ 26 ‖ |
|
|
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ❘ |
sparśānkṛtvā bahirbāhyāṃśchakśhuśchaivāntare bhruvoḥ ❘ |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ‖ 27 ‖ |
prāṇāpānau samau kṛtvā nāsābhyantarachāriṇau ‖ 27 ‖ |
|
|
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ❘ |
yatendriyamanobuddhirmunirmokśhaparāyaṇaḥ ❘ |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ‖ 28 ‖ |
vigatechChābhayakrodho yaḥ sadā mukta eva saḥ ‖ 28 ‖ |
|
|
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ❘ |
bhoktāraṃ yaGYatapasāṃ sarvalokamaheśvaram ❘ |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ‖ 29 ‖ |
suhṛdaṃ sarvabhūtānāṃ GYātvā māṃ śāntimṛchChati ‖ 29 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ‖5 ‖ |
karmasaṃnyāsayogo nāma pañchamoadhyāyaḥ ‖5 ‖ |
|
|