|
|
श्रीमद् भगवद् गीत चतुर्थोऽध्यायः |
śrīmad bhagavad gīta chaturthoadhyāyaḥ |
|
|
अथ चतुर्थोऽध्यायः ❘ |
atha chaturthoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ❘ |
imaṃ vivasvate yogaṃ proktavānahamavyayam ❘ |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ‖ 1 ‖ |
vivasvānmanave prāha manurikśhvākaveabravīt ‖ 1 ‖ |
|
|
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ❘ |
evaṃ paramparāprāptamimaṃ rājarśhayo viduḥ ❘ |
स कालेनेह महता योगो नष्टः परन्तप ‖ 2 ‖ |
sa kāleneha mahatā yogo naśhṭaḥ parantapa ‖ 2 ‖ |
|
|
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ❘ |
sa evāyaṃ mayā teadya yogaḥ proktaḥ purātanaḥ ❘ |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ‖ 3 ‖ |
bhaktoasi me sakhā cheti rahasyaṃ hyetaduttamam ‖ 3 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
अपरं भवतो जन्म परं जन्म विवस्वतः ❘ |
aparaṃ bhavato janma paraṃ janma vivasvataḥ ❘ |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ‖ 4 ‖ |
kathametadvijānīyāṃ tvamādau proktavāniti ‖ 4 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ❘ |
bahūni me vyatītāni janmāni tava chārjuna ❘ |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ‖ 5 ‖ |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ‖ 5 ‖ |
|
|
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ❘ |
ajoapi sannavyayātmā bhūtānāmīśvaroapi san ❘ |
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ‖ 6 ‖ |
prakṛtiṃ svāmadhiśhṭhāya sambhavāmyātmamāyayā ‖ 6 ‖ |
|
|
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ❘ |
yadā yadā hi dharmasya glānirbhavati bhārata ❘ |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ‖ 7 ‖ |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ‖ 7 ‖ |
|
|
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ❘ |
paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām ❘ |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ‖ 8 ‖ |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ‖ 8 ‖ |
|
|
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ❘ |
janma karma cha me divyamevaṃ yo vetti tattvataḥ ❘ |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ‖ 9 ‖ |
tyaktvā dehaṃ punarjanma naiti māmeti soarjuna ‖ 9 ‖ |
|
|
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ❘ |
vītarāgabhayakrodhā manmayā māmupāśritāḥ ❘ |
बहवो ज्ञानतपसा पूता मद्भावमागताः ‖ 10 ‖ |
bahavo GYānatapasā pūtā madbhāvamāgatāḥ ‖ 10 ‖ |
|
|
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ❘ |
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham ❘ |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ‖ 11 ‖ |
mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 11 ‖ |
|
|
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ❘ |
kāṅkśhantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ ❘ |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ‖ 12 ‖ |
kśhipraṃ hi mānuśhe loke siddhirbhavati karmajā ‖ 12 ‖ |
|
|
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ❘ |
chāturvarṇyaṃ mayā sṛśhṭaṃ guṇakarmavibhāgaśaḥ ❘ |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ‖ 13 ‖ |
tasya kartāramapi māṃ viddhyakartāramavyayam ‖ 13 ‖ |
|
|
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ❘ |
na māṃ karmāṇi limpanti na me karmaphale spṛhā ❘ |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ‖ 14 ‖ |
iti māṃ yoabhijānāti karmabhirna sa badhyate ‖ 14 ‖ |
|
|
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ❘ |
evaṃ GYātvā kṛtaṃ karma pūrvairapi mumukśhubhiḥ ❘ |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ‖ 15 ‖ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ‖ 15 ‖ |
|
|
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ❘ |
kiṃ karma kimakarmeti kavayoapyatra mohitāḥ ❘ |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‖ 16 ‖ |
tatte karma pravakśhyāmi yajGYātvā mokśhyaseaśubhāt ‖ 16 ‖ |
|
|
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ❘ |
karmaṇo hyapi boddhavyaṃ boddhavyaṃ cha vikarmaṇaḥ ❘ |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ‖ 17 ‖ |
akarmaṇaścha boddhavyaṃ gahanā karmaṇo gatiḥ ‖ 17 ‖ |
|
|
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ❘ |
karmaṇyakarma yaḥ paśyedakarmaṇi cha karma yaḥ ❘ |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ‖ 18 ‖ |
sa buddhimānmanuśhyeśhu sa yuktaḥ kṛtsnakarmakṛt ‖ 18 ‖ |
|
|
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ❘ |
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ ❘ |
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ‖ 19 ‖ |
GYānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ‖ 19 ‖ |
|
|
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ❘ |
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ ❘ |
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ‖ 20 ‖ |
karmaṇyabhipravṛttoapi naiva kiñchitkaroti saḥ ‖ 20 ‖ |
|
|
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ❘ |
nirāśīryatachittātmā tyaktasarvaparigrahaḥ ❘ |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ‖ 21 ‖ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiśham ‖ 21 ‖ |
|
|
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ❘ |
yadṛchChālābhasantuśhṭo dvandvātīto vimatsaraḥ ❘ |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ‖ 22 ‖ |
samaḥ siddhāvasiddhau cha kṛtvāpi na nibadhyate ‖ 22 ‖ |
|
|
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ❘ |
gatasaṅgasya muktasya GYānāvasthitachetasaḥ ❘ |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ‖ 23 ‖ |
yaGYāyācharataḥ karma samagraṃ pravilīyate ‖ 23 ‖ |
|
|
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ❘ |
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam ❘ |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ‖ 24 ‖ |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā ‖ 24 ‖ |
|
|
दैवमेवापरे यज्ञं योगिनः पर्युपासते ❘ |
daivamevāpare yaGYaṃ yoginaḥ paryupāsate ❘ |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ‖ 25 ‖ |
brahmāgnāvapare yaGYaṃ yaGYenaivopajuhvati ‖ 25 ‖ |
|
|
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ❘ |
śrotrādīnīndriyāṇyanye saṃyamāgniśhu juhvati ❘ |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ‖ 26 ‖ |
śabdādīnviśhayānanya indriyāgniśhu juhvati ‖ 26 ‖ |
|
|
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ❘ |
sarvāṇīndriyakarmāṇi prāṇakarmāṇi chāpare ❘ |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ‖ 27 ‖ |
ātmasaṃyamayogāgnau juhvati GYānadīpite ‖ 27 ‖ |
|
|
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ❘ |
dravyayaGYāstapoyaGYā yogayaGYāstathāpare ❘ |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ‖ 28 ‖ |
svādhyāyaGYānayaGYāścha yatayaḥ saṃśitavratāḥ ‖ 28 ‖ |
|
|
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ❘ |
apāne juhvati prāṇaṃ prāṇeapānaṃ tathāpare ❘ |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ‖ 29 ‖ |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ‖ 29 ‖ |
|
|
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ❘ |
apare niyatāhārāḥ prāṇānprāṇeśhu juhvati ❘ |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ‖ 30 ‖ |
sarveapyete yaGYavido yaGYakśhapitakalmaśhāḥ ‖ 30 ‖ |
|
|
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ❘ |
yaGYaśiśhṭāmṛtabhujo yānti brahma sanātanam ❘ |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ‖ 31 ‖ |
nāyaṃ lokoastyayaGYasya kutoanyaḥ kurusattama ‖ 31 ‖ |
|
|
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ❘ |
evaṃ bahuvidhā yaGYā vitatā brahmaṇo mukhe ❘ |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ‖ 32 ‖ |
karmajānviddhi tānsarvānevaṃ GYātvā vimokśhyase ‖ 32 ‖ |
|
|
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ❘ |
śreyāndravyamayādyaGYājGYānayaGYaḥ parantapa ❘ |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ‖ 33 ‖ |
sarvaṃ karmākhilaṃ pārtha GYāne parisamāpyate ‖ 33 ‖ |
|
|
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ❘ |
tadviddhi praṇipātena paripraśnena sevayā ❘ |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ‖ 34 ‖ |
upadekśhyanti te GYānaṃ GYāninastattvadarśinaḥ ‖ 34 ‖ |
|
|
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ❘ |
yajGYātvā na punarmohamevaṃ yāsyasi pāṇḍava ❘ |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ‖ 35 ‖ |
yena bhūtānyaśeśheṇa drakśhyasyātmanyatho mayi ‖ 35 ‖ |
|
|
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ❘ |
api chedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ ❘ |
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ‖ 36 ‖ |
sarvaṃ GYānaplavenaiva vṛjinaṃ santariśhyasi ‖ 36 ‖ |
|
|
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ❘ |
yathaidhāṃsi samiddhoagnirbhasmasātkurutearjuna ❘ |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ‖ 37 ‖ |
GYānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ‖ 37 ‖ |
|
|
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ❘ |
na hi GYānena sadṛśaṃ pavitramiha vidyate ❘ |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ‖ 38 ‖ |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ‖ 38 ‖ |
|
|
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः ❘ |
śraddhāvāṃllabhate GYānaṃ tatparaḥ saṃyatendriyaḥ ❘ |
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ‖ 39 ‖ |
GYānaṃ labdhvā parāṃ śāntimachireṇādhigachChati ‖ 39 ‖ |
|
|
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ❘ |
aGYaśchāśraddadhānaścha saṃśayātmā vinaśyati ❘ |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ‖ 40 ‖ |
nāyaṃ lokoasti na paro na sukhaṃ saṃśayātmanaḥ ‖ 40 ‖ |
|
|
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ❘ |
yogasaṃnyastakarmāṇaṃ GYānasañChinnasaṃśayam ❘ |
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ‖ 41 ‖ |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ‖ 41 ‖ |
|
|
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ❘ |
tasmādaGYānasambhūtaṃ hṛtsthaṃ GYānāsinātmanaḥ ❘ |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ‖ 42 ‖ |
Chittvainaṃ saṃśayaṃ yogamātiśhṭhottiśhṭha bhārata ‖ 42 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ‖4 ‖ |
GYānakarmasaṃnyāsayogo nāma chaturthoadhyāyaḥ ‖4 ‖ |
|
|