blog

Srimad Bhagawad Gita Chapter 4

Devanagari English
   
श्रीमद् भगवद् गीत चतुर्थोऽध्यायः śrīmad bhagavad gīta chaturthoadhyāyaḥ
   
अथ चतुर्थोऽध्यायः ❘ atha chaturthoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ❘ imaṃ vivasvate yogaṃ proktavānahamavyayam ❘
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ‖ 1 ‖ vivasvānmanave prāha manurikśhvākaveabravīt ‖ 1 ‖
   
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ❘ evaṃ paramparāprāptamimaṃ rājarśhayo viduḥ ❘
स कालेनेह महता योगो नष्टः परन्तप ‖ 2 ‖ sa kāleneha mahatā yogo naśhṭaḥ parantapa ‖ 2 ‖
   
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ❘ sa evāyaṃ mayā teadya yogaḥ proktaḥ purātanaḥ ❘
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ‖ 3 ‖ bhaktoasi me sakhā cheti rahasyaṃ hyetaduttamam ‖ 3 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
अपरं भवतो जन्म परं जन्म विवस्वतः ❘ aparaṃ bhavato janma paraṃ janma vivasvataḥ ❘
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ‖ 4 ‖ kathametadvijānīyāṃ tvamādau proktavāniti ‖ 4 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ❘ bahūni me vyatītāni janmāni tava chārjuna ❘
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ‖ 5 ‖ tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ‖ 5 ‖
   
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ❘ ajoapi sannavyayātmā bhūtānāmīśvaroapi san ❘
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ‖ 6 ‖ prakṛtiṃ svāmadhiśhṭhāya sambhavāmyātmamāyayā ‖ 6 ‖
   
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ❘ yadā yadā hi dharmasya glānirbhavati bhārata ❘
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ‖ 7 ‖ abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ‖ 7 ‖
   
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ❘ paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām ❘
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ‖ 8 ‖ dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ‖ 8 ‖
   
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ❘ janma karma cha me divyamevaṃ yo vetti tattvataḥ ❘
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ‖ 9 ‖ tyaktvā dehaṃ punarjanma naiti māmeti soarjuna ‖ 9 ‖
   
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ❘ vītarāgabhayakrodhā manmayā māmupāśritāḥ ❘
बहवो ज्ञानतपसा पूता मद्भावमागताः ‖ 10 ‖ bahavo GYānatapasā pūtā madbhāvamāgatāḥ ‖ 10 ‖
   
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ❘ ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham ❘
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ‖ 11 ‖ mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 11 ‖
   
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ❘ kāṅkśhantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ ❘
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ‖ 12 ‖ kśhipraṃ hi mānuśhe loke siddhirbhavati karmajā ‖ 12 ‖
   
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ❘ chāturvarṇyaṃ mayā sṛśhṭaṃ guṇakarmavibhāgaśaḥ ❘
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ‖ 13 ‖ tasya kartāramapi māṃ viddhyakartāramavyayam ‖ 13 ‖
   
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ❘ na māṃ karmāṇi limpanti na me karmaphale spṛhā ❘
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ‖ 14 ‖ iti māṃ yoabhijānāti karmabhirna sa badhyate ‖ 14 ‖
   
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ❘ evaṃ GYātvā kṛtaṃ karma pūrvairapi mumukśhubhiḥ ❘
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ‖ 15 ‖ kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ‖ 15 ‖
   
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ❘ kiṃ karma kimakarmeti kavayoapyatra mohitāḥ ❘
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‖ 16 ‖ tatte karma pravakśhyāmi yajGYātvā mokśhyaseaśubhāt ‖ 16 ‖
   
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ❘ karmaṇo hyapi boddhavyaṃ boddhavyaṃ cha vikarmaṇaḥ ❘
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ‖ 17 ‖ akarmaṇaścha boddhavyaṃ gahanā karmaṇo gatiḥ ‖ 17 ‖
   
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ❘ karmaṇyakarma yaḥ paśyedakarmaṇi cha karma yaḥ ❘
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ‖ 18 ‖ sa buddhimānmanuśhyeśhu sa yuktaḥ kṛtsnakarmakṛt ‖ 18 ‖
   
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ❘ yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ ❘
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ‖ 19 ‖ GYānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ‖ 19 ‖
   
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ❘ tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ ❘
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ‖ 20 ‖ karmaṇyabhipravṛttoapi naiva kiñchitkaroti saḥ ‖ 20 ‖
   
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ❘ nirāśīryatachittātmā tyaktasarvaparigrahaḥ ❘
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ‖ 21 ‖ śārīraṃ kevalaṃ karma kurvannāpnoti kilbiśham ‖ 21 ‖
   
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ❘ yadṛchChālābhasantuśhṭo dvandvātīto vimatsaraḥ ❘
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ‖ 22 ‖ samaḥ siddhāvasiddhau cha kṛtvāpi na nibadhyate ‖ 22 ‖
   
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ❘ gatasaṅgasya muktasya GYānāvasthitachetasaḥ ❘
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ‖ 23 ‖ yaGYāyācharataḥ karma samagraṃ pravilīyate ‖ 23 ‖
   
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ❘ brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam ❘
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ‖ 24 ‖ brahmaiva tena gantavyaṃ brahmakarmasamādhinā ‖ 24 ‖
   
दैवमेवापरे यज्ञं योगिनः पर्युपासते ❘ daivamevāpare yaGYaṃ yoginaḥ paryupāsate ❘
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ‖ 25 ‖ brahmāgnāvapare yaGYaṃ yaGYenaivopajuhvati ‖ 25 ‖
   
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ❘ śrotrādīnīndriyāṇyanye saṃyamāgniśhu juhvati ❘
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ‖ 26 ‖ śabdādīnviśhayānanya indriyāgniśhu juhvati ‖ 26 ‖
   
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ❘ sarvāṇīndriyakarmāṇi prāṇakarmāṇi chāpare ❘
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ‖ 27 ‖ ātmasaṃyamayogāgnau juhvati GYānadīpite ‖ 27 ‖
   
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ❘ dravyayaGYāstapoyaGYā yogayaGYāstathāpare ❘
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ‖ 28 ‖ svādhyāyaGYānayaGYāścha yatayaḥ saṃśitavratāḥ ‖ 28 ‖
   
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ❘ apāne juhvati prāṇaṃ prāṇeapānaṃ tathāpare ❘
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ‖ 29 ‖ prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ‖ 29 ‖
   
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ❘ apare niyatāhārāḥ prāṇānprāṇeśhu juhvati ❘
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ‖ 30 ‖ sarveapyete yaGYavido yaGYakśhapitakalmaśhāḥ ‖ 30 ‖
   
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ❘ yaGYaśiśhṭāmṛtabhujo yānti brahma sanātanam ❘
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ‖ 31 ‖ nāyaṃ lokoastyayaGYasya kutoanyaḥ kurusattama ‖ 31 ‖
   
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ❘ evaṃ bahuvidhā yaGYā vitatā brahmaṇo mukhe ❘
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ‖ 32 ‖ karmajānviddhi tānsarvānevaṃ GYātvā vimokśhyase ‖ 32 ‖
   
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ❘ śreyāndravyamayādyaGYājGYānayaGYaḥ parantapa ❘
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ‖ 33 ‖ sarvaṃ karmākhilaṃ pārtha GYāne parisamāpyate ‖ 33 ‖
   
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ❘ tadviddhi praṇipātena paripraśnena sevayā ❘
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ‖ 34 ‖ upadekśhyanti te GYānaṃ GYāninastattvadarśinaḥ ‖ 34 ‖
   
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ❘ yajGYātvā na punarmohamevaṃ yāsyasi pāṇḍava ❘
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ‖ 35 ‖ yena bhūtānyaśeśheṇa drakśhyasyātmanyatho mayi ‖ 35 ‖
   
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ❘ api chedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ ❘
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ‖ 36 ‖ sarvaṃ GYānaplavenaiva vṛjinaṃ santariśhyasi ‖ 36 ‖
   
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ❘ yathaidhāṃsi samiddhoagnirbhasmasātkurutearjuna ❘
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ‖ 37 ‖ GYānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ‖ 37 ‖
   
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ❘ na hi GYānena sadṛśaṃ pavitramiha vidyate ❘
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ‖ 38 ‖ tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ‖ 38 ‖
   
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः ❘ śraddhāvāṃllabhate GYānaṃ tatparaḥ saṃyatendriyaḥ ❘
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ‖ 39 ‖ GYānaṃ labdhvā parāṃ śāntimachireṇādhigachChati ‖ 39 ‖
   
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ❘ aGYaśchāśraddadhānaścha saṃśayātmā vinaśyati ❘
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ‖ 40 ‖ nāyaṃ lokoasti na paro na sukhaṃ saṃśayātmanaḥ ‖ 40 ‖
   
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ❘ yogasaṃnyastakarmāṇaṃ GYānasañChinnasaṃśayam ❘
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ‖ 41 ‖ ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ‖ 41 ‖
   
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ❘ tasmādaGYānasambhūtaṃ hṛtsthaṃ GYānāsinātmanaḥ ❘
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ‖ 42 ‖ Chittvainaṃ saṃśayaṃ yogamātiśhṭhottiśhṭha bhārata ‖ 42 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ‖4 ‖ GYānakarmasaṃnyāsayogo nāma chaturthoadhyāyaḥ ‖4 ‖