blog

Srimad Bhagawad Gita Chapter 3

Devanagari English
   
श्रीमद् भगवद् गीत तृतीयोऽध्यायः śrīmad bhagavad gīta tṛtīyoadhyāyaḥ
   
अथ तृतीयोऽध्यायः ❘ atha tṛtīyoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ❘ jyāyasī chetkarmaṇaste matā buddhirjanārdana ❘
तत्किं कर्मणि घोरे मां नियोजयसि केशव ‖ 1 ‖ tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ‖ 1 ‖
   
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ❘ vyāmiśreṇeva vākyena buddhiṃ mohayasīva me ❘
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ‖ 2 ‖ tadekaṃ vada niśchitya yena śreyoahamāpnuyām ‖ 2 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ❘ lokeasmindvividhā niśhṭhā purā proktā mayānagha ❘
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ‖ 3 ‖ GYānayogena sāṅkhyānāṃ karmayogena yoginām ‖ 3 ‖
   
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ❘ na karmaṇāmanārambhānnaiśhkarmyaṃ puruśhoaśnute ❘
न च संन्यसनादेव सिद्धिं समधिगच्छति ‖ 4 ‖ na cha saṃnyasanādeva siddhiṃ samadhigachChati ‖ 4 ‖
   
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ❘ na hi kaśchitkśhaṇamapi jātu tiśhṭhatyakarmakṛt ❘
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ‖ 5 ‖ kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ‖ 5 ‖
   
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ❘ karmendriyāṇi saṃyamya ya āste manasā smaran ❘
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ‖ 6 ‖ indriyārthānvimūḍhātmā mithyāchāraḥ sa uchyate ‖ 6 ‖
   
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ❘ yastvindriyāṇi manasā niyamyārabhatearjuna ❘
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ‖ 7 ‖ karmendriyaiḥ karmayogamasaktaḥ sa viśiśhyate ‖ 7 ‖
   
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ❘ niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ ❘
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ‖ 8 ‖ śarīrayātrāpi cha te na prasiddhyedakarmaṇaḥ ‖ 8 ‖
   
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ❘ yaGYārthātkarmaṇoanyatra lokoayaṃ karmabandhanaḥ ❘
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ‖ 9 ‖ tadarthaṃ karma kaunteya muktasaṅgaḥ samāchara ‖ 9 ‖
   
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ❘ sahayaGYāḥ prajāḥ sṛśhṭvā purovācha prajāpatiḥ ❘
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ‖ 10 ‖ anena prasaviśhyadhvameśha voastviśhṭakāmadhuk ‖ 10 ‖
   
देवान्भावयतानेन ते देवा भावयन्तु वः ❘ devānbhāvayatānena te devā bhāvayantu vaḥ ❘
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ‖ 11 ‖ parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ‖ 11 ‖
   
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ❘ iśhṭānbhogānhi vo devā dāsyante yaGYabhāvitāḥ ❘
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ‖ 12 ‖ tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ‖ 12 ‖
   
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ❘ yaGYaśiśhṭāśinaḥ santo muchyante sarvakilbiśhaiḥ ❘
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ‖ 13 ‖ bhuñjate te tvaghaṃ pāpā ye pachantyātmakāraṇāt ‖ 13 ‖
   
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ❘ annādbhavanti bhūtāni parjanyādannasambhavaḥ ❘
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ‖ 14 ‖ yaGYādbhavati parjanyo yaGYaḥ karmasamudbhavaḥ ‖ 14 ‖
   
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ❘ karma brahmodbhavaṃ viddhi brahmākśharasamudbhavam ❘
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ‖ 15 ‖ tasmātsarvagataṃ brahma nityaṃ yaGYe pratiśhṭhitam ‖ 15 ‖
   
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ❘ evaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ ❘
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ‖ 16 ‖ aghāyurindriyārāmo moghaṃ pārtha sa jīvati ‖ 16 ‖
   
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ❘ yastvātmaratireva syādātmatṛptaścha mānavaḥ ❘
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ‖ 17 ‖ ātmanyeva cha santuśhṭastasya kāryaṃ na vidyate ‖ 17 ‖
   
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ❘ naiva tasya kṛtenārtho nākṛteneha kaśchana ❘
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ‖ 18 ‖ na chāsya sarvabhūteśhu kaśchidarthavyapāśrayaḥ ‖ 18 ‖
   
तस्मादसक्तः सततं कार्यं कर्म समाचर ❘ tasmādasaktaḥ satataṃ kāryaṃ karma samāchara ❘
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ‖ 19 ‖ asakto hyācharankarma paramāpnoti pūruśhaḥ ‖ 19 ‖
   
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ❘ karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ ❘
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ‖ 20 ‖ lokasaṅgrahamevāpi sampaśyankartumarhasi ‖ 20 ‖
   
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ❘ yadyadācharati śreśhṭhastattadevetaro janaḥ ❘
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ‖ 21 ‖ sa yatpramāṇaṃ kurute lokastadanuvartate ‖ 21 ‖
   
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ❘ na me pārthāsti kartavyaṃ triśhu lokeśhu kiñchana ❘
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ‖ 22 ‖ nānavāptamavāptavyaṃ varta eva cha karmaṇi ‖ 22 ‖
   
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ❘ yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ ❘
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ‖ 23 ‖ mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 23 ‖
   
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ❘ utsīdeyurime lokā na kuryāṃ karma chedaham ❘
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ‖ 24 ‖ saṅkarasya cha kartā syāmupahanyāmimāḥ prajāḥ ‖ 24 ‖
   
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ❘ saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata ❘
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ‖ 25 ‖ kuryādvidvāṃstathāsaktaśchikīrśhurlokasaṅgraham ‖ 25 ‖
   
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ❘ na buddhibhedaṃ janayedaGYānāṃ karmasaṅginām ❘
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ‖ 26 ‖ jośhayetsarvakarmāṇi vidvānyuktaḥ samācharan ‖ 26 ‖
   
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ❘ prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ❘
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ‖ 27 ‖ ahaṅkāravimūḍhātmā kartāhamiti manyate ‖ 27 ‖
   
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ❘ tattvavittu mahābāho guṇakarmavibhāgayoḥ ❘
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ‖ 28 ‖ guṇā guṇeśhu vartanta iti matvā na sajjate ‖ 28 ‖
   
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ❘ prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu ❘
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ‖ 29 ‖ tānakṛtsnavido mandānkṛtsnavinna vichālayet ‖ 29 ‖
   
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ❘ mayi sarvāṇi karmāṇi saṃnyasyādhyātmachetasā ❘
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ‖ 30 ‖ nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ‖ 30 ‖
   
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ❘ ye me matamidaṃ nityamanutiśhṭhanti mānavāḥ ❘
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ‖ 31 ‖ śraddhāvantoanasūyanto muchyante teapi karmabhiḥ ‖ 31 ‖
   
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ❘ ye tvetadabhyasūyanto nānutiśhṭhanti me matam ❘
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ‖ 32 ‖ sarvaGYānavimūḍhāṃstānviddhi naśhṭānachetasaḥ ‖ 32 ‖
   
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ❘ sadṛśaṃ cheśhṭate svasyāḥ prakṛterGYānavānapi ❘
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ‖ 33 ‖ prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariśhyati ‖ 33 ‖
   
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ❘ indriyasyendriyasyārthe rāgadveśhau vyavasthitau ❘
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ‖ 34 ‖ tayorna vaśamāgachChettau hyasya paripanthinau ‖ 34 ‖
   
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ❘ śreyānsvadharmo viguṇaḥ paradharmātsvanuśhṭhitāt ❘
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ‖ 35 ‖ svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ‖ 35 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ❘ atha kena prayuktoayaṃ pāpaṃ charati pūruśhaḥ ❘
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ‖ 36 ‖ anichChannapi vārśhṇeya balādiva niyojitaḥ ‖ 36 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
काम एष क्रोध एष रजोगुणसमुद्भवः ❘ kāma eśha krodha eśha rajoguṇasamudbhavaḥ ❘
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ‖ 37 ‖ mahāśano mahāpāpmā viddhyenamiha vairiṇam ‖ 37 ‖
   
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ❘ dhūmenāvriyate vahniryathādarśo malena cha ❘
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ‖ 38 ‖ yatholbenāvṛto garbhastathā tenedamāvṛtam ‖ 38 ‖
   
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ❘ āvṛtaṃ GYānametena GYānino nityavairiṇā ❘
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ‖ 39 ‖ kāmarūpeṇa kaunteya duśhpūreṇānalena cha ‖ 39 ‖
   
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ❘ indriyāṇi mano buddhirasyādhiśhṭhānamuchyate ❘
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ‖ 40 ‖ etairvimohayatyeśha GYānamāvṛtya dehinam ‖ 40 ‖
   
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ❘ tasmāttvamindriyāṇyādau niyamya bharatarśhabha ❘
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ‖ 41 ‖ pāpmānaṃ prajahi hyenaṃ GYānaviGYānanāśanam ‖ 41 ‖
   
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ❘ indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ ❘
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ‖ 42 ‖ manasastu parā buddhiryo buddheḥ paratastu saḥ ‖ 42 ‖
   
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ❘ evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā ❘
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ‖ 43 ‖ jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ‖ 43 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
कर्मयोगो नाम तृतीयोऽध्यायः ‖3 ‖ karmayogo nāma tṛtīyoadhyāyaḥ ‖3 ‖