| |
|
| श्रीमद् भगवद् गीत तृतीयोऽध्यायः |
śrīmad bhagavad gīta tṛtīyoadhyāyaḥ |
| |
|
| अथ तृतीयोऽध्यायः ❘ |
atha tṛtīyoadhyāyaḥ ❘ |
| |
|
| |
|
| अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
| ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ❘ |
jyāyasī chetkarmaṇaste matā buddhirjanārdana ❘ |
| तत्किं कर्मणि घोरे मां नियोजयसि केशव ‖ 1 ‖ |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ‖ 1 ‖ |
| |
|
| व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ❘ |
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me ❘ |
| तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ‖ 2 ‖ |
tadekaṃ vada niśchitya yena śreyoahamāpnuyām ‖ 2 ‖ |
| |
|
| |
|
| श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
| लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ❘ |
lokeasmindvividhā niśhṭhā purā proktā mayānagha ❘ |
| ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ‖ 3 ‖ |
GYānayogena sāṅkhyānāṃ karmayogena yoginām ‖ 3 ‖ |
| |
|
| न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ❘ |
na karmaṇāmanārambhānnaiśhkarmyaṃ puruśhoaśnute ❘ |
| न च संन्यसनादेव सिद्धिं समधिगच्छति ‖ 4 ‖ |
na cha saṃnyasanādeva siddhiṃ samadhigachChati ‖ 4 ‖ |
| |
|
| न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ❘ |
na hi kaśchitkśhaṇamapi jātu tiśhṭhatyakarmakṛt ❘ |
| कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ‖ 5 ‖ |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ‖ 5 ‖ |
| |
|
| कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ❘ |
karmendriyāṇi saṃyamya ya āste manasā smaran ❘ |
| इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ‖ 6 ‖ |
indriyārthānvimūḍhātmā mithyāchāraḥ sa uchyate ‖ 6 ‖ |
| |
|
| यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ❘ |
yastvindriyāṇi manasā niyamyārabhatearjuna ❘ |
| कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ‖ 7 ‖ |
karmendriyaiḥ karmayogamasaktaḥ sa viśiśhyate ‖ 7 ‖ |
| |
|
| नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ❘ |
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ ❘ |
| शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ‖ 8 ‖ |
śarīrayātrāpi cha te na prasiddhyedakarmaṇaḥ ‖ 8 ‖ |
| |
|
| यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ❘ |
yaGYārthātkarmaṇoanyatra lokoayaṃ karmabandhanaḥ ❘ |
| तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ‖ 9 ‖ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samāchara ‖ 9 ‖ |
| |
|
| सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ❘ |
sahayaGYāḥ prajāḥ sṛśhṭvā purovācha prajāpatiḥ ❘ |
| अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ‖ 10 ‖ |
anena prasaviśhyadhvameśha voastviśhṭakāmadhuk ‖ 10 ‖ |
| |
|
| देवान्भावयतानेन ते देवा भावयन्तु वः ❘ |
devānbhāvayatānena te devā bhāvayantu vaḥ ❘ |
| परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ‖ 11 ‖ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ‖ 11 ‖ |
| |
|
| इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ❘ |
iśhṭānbhogānhi vo devā dāsyante yaGYabhāvitāḥ ❘ |
| तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ‖ 12 ‖ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ‖ 12 ‖ |
| |
|
| यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ❘ |
yaGYaśiśhṭāśinaḥ santo muchyante sarvakilbiśhaiḥ ❘ |
| भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ‖ 13 ‖ |
bhuñjate te tvaghaṃ pāpā ye pachantyātmakāraṇāt ‖ 13 ‖ |
| |
|
| अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ❘ |
annādbhavanti bhūtāni parjanyādannasambhavaḥ ❘ |
| यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ‖ 14 ‖ |
yaGYādbhavati parjanyo yaGYaḥ karmasamudbhavaḥ ‖ 14 ‖ |
| |
|
| कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ❘ |
karma brahmodbhavaṃ viddhi brahmākśharasamudbhavam ❘ |
| तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ‖ 15 ‖ |
tasmātsarvagataṃ brahma nityaṃ yaGYe pratiśhṭhitam ‖ 15 ‖ |
| |
|
| एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ❘ |
evaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ ❘ |
| अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ‖ 16 ‖ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ‖ 16 ‖ |
| |
|
| यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ❘ |
yastvātmaratireva syādātmatṛptaścha mānavaḥ ❘ |
| आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ‖ 17 ‖ |
ātmanyeva cha santuśhṭastasya kāryaṃ na vidyate ‖ 17 ‖ |
| |
|
| नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ❘ |
naiva tasya kṛtenārtho nākṛteneha kaśchana ❘ |
| न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ‖ 18 ‖ |
na chāsya sarvabhūteśhu kaśchidarthavyapāśrayaḥ ‖ 18 ‖ |
| |
|
| तस्मादसक्तः सततं कार्यं कर्म समाचर ❘ |
tasmādasaktaḥ satataṃ kāryaṃ karma samāchara ❘ |
| असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ‖ 19 ‖ |
asakto hyācharankarma paramāpnoti pūruśhaḥ ‖ 19 ‖ |
| |
|
| कर्मणैव हि संसिद्धिमास्थिता जनकादयः ❘ |
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ ❘ |
| लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ‖ 20 ‖ |
lokasaṅgrahamevāpi sampaśyankartumarhasi ‖ 20 ‖ |
| |
|
| यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ❘ |
yadyadācharati śreśhṭhastattadevetaro janaḥ ❘ |
| स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ‖ 21 ‖ |
sa yatpramāṇaṃ kurute lokastadanuvartate ‖ 21 ‖ |
| |
|
| न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ❘ |
na me pārthāsti kartavyaṃ triśhu lokeśhu kiñchana ❘ |
| नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ‖ 22 ‖ |
nānavāptamavāptavyaṃ varta eva cha karmaṇi ‖ 22 ‖ |
| |
|
| यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ❘ |
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ ❘ |
| मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ‖ 23 ‖ |
mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 23 ‖ |
| |
|
| उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ❘ |
utsīdeyurime lokā na kuryāṃ karma chedaham ❘ |
| सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ‖ 24 ‖ |
saṅkarasya cha kartā syāmupahanyāmimāḥ prajāḥ ‖ 24 ‖ |
| |
|
| सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ❘ |
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata ❘ |
| कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ‖ 25 ‖ |
kuryādvidvāṃstathāsaktaśchikīrśhurlokasaṅgraham ‖ 25 ‖ |
| |
|
| न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ❘ |
na buddhibhedaṃ janayedaGYānāṃ karmasaṅginām ❘ |
| जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ‖ 26 ‖ |
jośhayetsarvakarmāṇi vidvānyuktaḥ samācharan ‖ 26 ‖ |
| |
|
| प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ❘ |
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ❘ |
| अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ‖ 27 ‖ |
ahaṅkāravimūḍhātmā kartāhamiti manyate ‖ 27 ‖ |
| |
|
| तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ❘ |
tattvavittu mahābāho guṇakarmavibhāgayoḥ ❘ |
| गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ‖ 28 ‖ |
guṇā guṇeśhu vartanta iti matvā na sajjate ‖ 28 ‖ |
| |
|
| प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ❘ |
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu ❘ |
| तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ‖ 29 ‖ |
tānakṛtsnavido mandānkṛtsnavinna vichālayet ‖ 29 ‖ |
| |
|
| मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ❘ |
mayi sarvāṇi karmāṇi saṃnyasyādhyātmachetasā ❘ |
| निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ‖ 30 ‖ |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ‖ 30 ‖ |
| |
|
| ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ❘ |
ye me matamidaṃ nityamanutiśhṭhanti mānavāḥ ❘ |
| श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ‖ 31 ‖ |
śraddhāvantoanasūyanto muchyante teapi karmabhiḥ ‖ 31 ‖ |
| |
|
| ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ❘ |
ye tvetadabhyasūyanto nānutiśhṭhanti me matam ❘ |
| सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ‖ 32 ‖ |
sarvaGYānavimūḍhāṃstānviddhi naśhṭānachetasaḥ ‖ 32 ‖ |
| |
|
| सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ❘ |
sadṛśaṃ cheśhṭate svasyāḥ prakṛterGYānavānapi ❘ |
| प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ‖ 33 ‖ |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariśhyati ‖ 33 ‖ |
| |
|
| इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ❘ |
indriyasyendriyasyārthe rāgadveśhau vyavasthitau ❘ |
| तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ‖ 34 ‖ |
tayorna vaśamāgachChettau hyasya paripanthinau ‖ 34 ‖ |
| |
|
| श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ❘ |
śreyānsvadharmo viguṇaḥ paradharmātsvanuśhṭhitāt ❘ |
| स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ‖ 35 ‖ |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ‖ 35 ‖ |
| |
|
| |
|
| अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
| अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ❘ |
atha kena prayuktoayaṃ pāpaṃ charati pūruśhaḥ ❘ |
| अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ‖ 36 ‖ |
anichChannapi vārśhṇeya balādiva niyojitaḥ ‖ 36 ‖ |
| |
|
| |
|
| श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
| काम एष क्रोध एष रजोगुणसमुद्भवः ❘ |
kāma eśha krodha eśha rajoguṇasamudbhavaḥ ❘ |
| महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ‖ 37 ‖ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam ‖ 37 ‖ |
| |
|
| धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ❘ |
dhūmenāvriyate vahniryathādarśo malena cha ❘ |
| यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ‖ 38 ‖ |
yatholbenāvṛto garbhastathā tenedamāvṛtam ‖ 38 ‖ |
| |
|
| आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ❘ |
āvṛtaṃ GYānametena GYānino nityavairiṇā ❘ |
| कामरूपेण कौन्तेय दुष्पूरेणानलेन च ‖ 39 ‖ |
kāmarūpeṇa kaunteya duśhpūreṇānalena cha ‖ 39 ‖ |
| |
|
| इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ❘ |
indriyāṇi mano buddhirasyādhiśhṭhānamuchyate ❘ |
| एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ‖ 40 ‖ |
etairvimohayatyeśha GYānamāvṛtya dehinam ‖ 40 ‖ |
| |
|
| तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ❘ |
tasmāttvamindriyāṇyādau niyamya bharatarśhabha ❘ |
| पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ‖ 41 ‖ |
pāpmānaṃ prajahi hyenaṃ GYānaviGYānanāśanam ‖ 41 ‖ |
| |
|
| इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ❘ |
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ ❘ |
| मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ‖ 42 ‖ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ‖ 42 ‖ |
| |
|
| एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ❘ |
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā ❘ |
| जहि शत्रुं महाबाहो कामरूपं दुरासदम् ‖ 43 ‖ |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ‖ 43 ‖ |
| |
|
| |
|
| ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
| |
|
| कर्मयोगो नाम तृतीयोऽध्यायः ‖3 ‖ |
karmayogo nāma tṛtīyoadhyāyaḥ ‖3 ‖ |
| |
|