blog

Srimad Bhagawad Gita Chapter 2

Devanagari English
   
श्रीमद् भगवद् गीत द्वितीयोऽध्यायः śrīmad bhagavad gīta dvitīyoadhyāyaḥ
   
अथ द्वितीयोऽध्यायः ❘ atha dvitīyoadhyāyaḥ ❘
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ❘ taṃ tathā kṛpayāviśhṭamaśrupūrṇākulekśhaṇam ❘
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ‖ 1 ‖ viśhīdantamidaṃ vākyamuvācha madhusūdanaḥ ‖ 1 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ❘ kutastvā kaśmalamidaṃ viśhame samupasthitam ❘
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ‖ 2 ‖ anāryajuśhṭamasvargyamakīrtikaramarjuna ‖ 2 ‖
   
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ❘ klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate ❘
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ‖ 3 ‖ kśhudraṃ hṛdayadaurbalyaṃ tyaktvottiśhṭha parantapa ‖ 3 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन ❘ kathaṃ bhīśhmamahaṃ sāṅkhye droṇaṃ cha madhusūdana ❘
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ‖ 4 ‖ iśhubhiḥ pratiyotsyāmi pūjārhāvarisūdana ‖ 4 ‖
   
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ❘ gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikśhyamapīha loke ❘
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगानऽरुधिरप्रदिग्धान् ‖ 5 ‖ hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān’rudhirapradigdhān ‖ 5 ‖
   
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः❘ na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ❘
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ‖ 6 ‖ yāneva hatvā na jijīviśhāmasteavasthitāḥ pramukhe dhārtarāśhṭrāḥ ‖ 6 ‖
   
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः❘ kārpaṇyadośhopahatasvabhāvaḥ pṛchChāmi tvāṃ dharmasaṃmūḍhachetāḥ❘
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ‖ 7 ‖ yachChreyaḥ syānniśchitaṃ brūhi tanme śiśhyasteahaṃ śādhi māṃ tvāṃ prapannam ‖ 7 ‖
   
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्❘ na hi prapaśyāmi mamāpanudyādyachChokamuchChośhaṇamindriyāṇām❘
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ‖ 8 ‖ avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi chādhipatyam ‖ 8 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ❘ evamuktvā hṛśhīkeśaṃ guḍākeśaḥ parantapa ❘
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ‖ 9 ‖ na yotsya iti govindamuktvā tūśhṇīṃ babhūva ha ‖ 9 ‖
   
तमुवाच हृषीकेशः प्रहसन्निव भारत ❘ tamuvācha hṛśhīkeśaḥ prahasanniva bhārata ❘
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ‖ 10 ‖ senayorubhayormadhye viśhīdantamidaṃ vachaḥ ‖ 10 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ❘ aśochyānanvaśochastvaṃ praGYāvādāṃścha bhāśhase ❘
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ‖ 11 ‖ gatāsūnagatāsūṃścha nānuśochanti paṇḍitāḥ ‖ 11 ‖
   
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ❘ na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ ❘
न चैव न भविष्यामः सर्वे वयमतः परम् ‖ 12 ‖ na chaiva na bhaviśhyāmaḥ sarve vayamataḥ param ‖ 12 ‖
   
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ❘ dehinoasminyathā dehe kaumāraṃ yauvanaṃ jarā ❘
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ‖ 13 ‖ tathā dehāntaraprāptirdhīrastatra na muhyati ‖ 13 ‖
   
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ❘ mātrāsparśāstu kaunteya śītośhṇasukhaduḥkhadāḥ ❘
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ‖ 14 ‖ āgamāpāyinoanityāstāṃstitikśhasva bhārata ‖ 14 ‖
   
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ❘ yaṃ hi na vyathayantyete puruśhaṃ puruśharśhabha ❘
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ‖ 15 ‖ samaduḥkhasukhaṃ dhīraṃ soamṛtatvāya kalpate ‖ 15 ‖
   
नासतो विद्यते भावो नाभावो विद्यते सतः ❘ nāsato vidyate bhāvo nābhāvo vidyate sataḥ ❘
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ‖ 16 ‖ ubhayorapi dṛśhṭoantastvanayostattvadarśibhiḥ ‖ 16 ‖
   
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ❘ avināśi tu tadviddhi yena sarvamidaṃ tatam ❘
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ‖ 17 ‖ vināśamavyayasyāsya na kaśchitkartumarhati ‖ 17 ‖
   
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ❘ antavanta ime dehā nityasyoktāḥ śarīriṇaḥ ❘
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ‖ 18 ‖ anāśinoaprameyasya tasmādyudhyasva bhārata ‖ 18 ‖
   
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ❘ ya enaṃ vetti hantāraṃ yaśchainaṃ manyate hatam ❘
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ‖ 19 ‖ ubhau tau na vijānīto nāyaṃ hanti na hanyate ‖ 19 ‖
   
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः❘ na jāyate mriyate vā kadāchinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ❘
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ‖ 20 ‖ ajo nityaḥ śāśvatoayaṃ purāṇo na hanyate hanyamāne śarīre ‖ 20 ‖
   
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ❘ vedāvināśinaṃ nityaṃ ya enamajamavyayam ❘
अथं स पुरुषः पार्थ कं घातयति हन्ति कम् ‖ 21‖ athaṃ sa puruśhaḥ pārtha kaṃ ghātayati hanti kam ‖ 21‖
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि❘ vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naroaparāṇi❘
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ‖ 22 ‖ tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ‖ 22 ‖
   
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ❘ nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ ❘
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ‖ 23 ‖ na chainaṃ kledayantyāpo na śośhayati mārutaḥ ‖ 23 ‖
   
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ❘ achChedyoayamadāhyoayamakledyoaśośhya eva cha ❘
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ‖ 24 ‖ nityaḥ sarvagataḥ sthāṇurachaloayaṃ sanātanaḥ ‖ 24 ‖
   
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ❘ avyaktoayamachintyoayamavikāryoayamuchyate ❘
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ‖ 25 ‖ tasmādevaṃ viditvainaṃ nānuśochitumarhasi ‖ 25 ‖
   
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ❘ atha chainaṃ nityajātaṃ nityaṃ vā manyase mṛtam ❘
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ‖ 26 ‖ tathāpi tvaṃ mahābāho naivaṃ śochitumarhasi ‖ 26 ‖
   
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ❘ jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya cha ❘
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ‖ 27 ‖ tasmādaparihāryearthe na tvaṃ śochitumarhasi ‖ 27 ‖
   
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ❘ avyaktādīni bhūtāni vyaktamadhyāni bhārata ❘
अव्यक्तनिधनान्येव तत्र का परिदेवना ‖ 28 ‖ avyaktanidhanānyeva tatra kā paridevanā ‖ 28 ‖
   
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः❘ āścharyavatpaśyati kaśchidenamāścharyavadvadati tathaiva chānyaḥ❘
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ‖ 29 ‖ āścharyavachchainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na chaiva kaśchit ‖ 29 ‖
   
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ❘ dehī nityamavadhyoayaṃ dehe sarvasya bhārata ❘
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ‖ 30 ‖ tasmātsarvāṇi bhūtāni na tvaṃ śochitumarhasi ‖ 30 ‖
   
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ❘ svadharmamapi chāvekśhya na vikampitumarhasi ❘
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ‖ 31 ‖ dharmyāddhi yuddhāchChreyoanyatkśhatriyasya na vidyate ‖ 31 ‖
   
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ❘ yadṛchChayā chopapannaṃ svargadvāramapāvṛtam ❘
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ‖ 32 ‖ sukhinaḥ kśhatriyāḥ pārtha labhante yuddhamīdṛśam ‖ 32 ‖
   
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ❘ atha chettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariśhyasi ❘
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ‖ 33 ‖ tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi ‖ 33 ‖
   
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ❘ akīrtiṃ chāpi bhūtāni kathayiśhyanti teavyayām ❘
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ‖ 34 ‖ sambhāvitasya chākīrtirmaraṇādatirichyate ‖ 34 ‖
   
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ❘ bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ ❘
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ‖ 35 ‖ yeśhāṃ cha tvaṃ bahumato bhūtvā yāsyasi lāghavam ‖ 35 ‖
   
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ❘ avāchyavādāṃścha bahūnvadiśhyanti tavāhitāḥ ❘
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ‖ 36 ‖ nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ‖ 36 ‖
   
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ❘ hato vā prāpsyasi svargaṃ jitvā vā bhokśhyase mahīm ❘
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ‖ 37 ‖ tasmāduttiśhṭha kaunteya yuddhāya kṛtaniśchayaḥ ‖ 37 ‖
   
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ❘ sukhaduḥkhe same kṛtvā lābhālābhau jayājayau ❘
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ‖ 38 ‖ tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ‖ 38 ‖
   
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ❘ eśhā teabhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu ❘
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ‖ 39 ‖ buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ‖ 39 ‖
   
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ❘ nehābhikramanāśoasti pratyavāyo na vidyate ❘
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ‖ 40 ‖ svalpamapyasya dharmasya trāyate mahato bhayāt ‖ 40 ‖
   
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ❘ vyavasāyātmikā buddhirekeha kurunandana ❘
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ‖ 41 ‖ bahuśākhā hyanantāścha buddhayoavyavasāyinām ‖ 41 ‖
   
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ❘ yāmimāṃ puśhpitāṃ vāchaṃ pravadantyavipaśchitaḥ ❘
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ‖ 42 ‖ vedavādaratāḥ pārtha nānyadastīti vādinaḥ ‖ 42 ‖
   
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ❘ kāmātmānaḥ svargaparā janmakarmaphalapradām ❘
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ‖ 43 ‖ kriyāviśeśhabahulāṃ bhogaiśvaryagatiṃ prati ‖ 43 ‖
   
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ❘ bhogaiśvaryaprasaktānāṃ tayāpahṛtachetasām ❘
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ‖ 44 ‖ vyavasāyātmikā buddhiḥ samādhau na vidhīyate ‖ 44 ‖
   
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ❘ traiguṇyaviśhayā vedā nistraiguṇyo bhavārjuna ❘
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ‖ 45 ‖ nirdvandvo nityasattvastho niryogakśhema ātmavān ‖ 45 ‖
   
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ❘ yāvānartha udapāne sarvataḥ samplutodake ❘
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ‖ 46 ‖ tāvānsarveśhu vedeśhu brāhmaṇasya vijānataḥ ‖ 46 ‖
   
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ❘ karmaṇyevādhikāraste mā phaleśhu kadāchana ❘
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ‖ 47 ‖ mā karmaphalaheturbhūrmā te saṅgoastvakarmaṇi ‖ 47 ‖
   
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ❘ yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya ❘
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ‖ 48 ‖ siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga uchyate ‖ 48 ‖
   
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ❘ dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya ❘
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ‖ 49 ‖ buddhau śaraṇamanvichCha kṛpaṇāḥ phalahetavaḥ ‖ 49 ‖
   
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ❘ buddhiyukto jahātīha ubhe sukṛtaduśhkṛte ❘
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ‖ 50 ‖ tasmādyogāya yujyasva yogaḥ karmasu kauśalam ‖ 50 ‖
   
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ❘ karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīśhiṇaḥ ❘
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ‖ 51 ‖ janmabandhavinirmuktāḥ padaṃ gachChantyanāmayam ‖ 51 ‖
   
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ❘ yadā te mohakalilaṃ buddhirvyatitariśhyati ❘
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ‖ 52 ‖ tadā gantāsi nirvedaṃ śrotavyasya śrutasya cha ‖ 52 ‖
   
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ❘ śrutivipratipannā te yadā sthāsyati niśchalā ❘
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ‖ 53 ‖ samādhāvachalā buddhistadā yogamavāpsyasi ‖ 53 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ❘ sthitapraGYasya kā bhāśhā samādhisthasya keśava ❘
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ‖ 54 ‖ sthitadhīḥ kiṃ prabhāśheta kimāsīta vrajeta kim ‖ 54 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ❘ prajahāti yadā kāmānsarvānpārtha manogatān ❘
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ‖ 55 ‖ ātmanyevātmanā tuśhṭaḥ sthitapraGYastadochyate ‖ 55 ‖
   
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ❘ duḥkheśhvanudvignamanāḥ sukheśhu vigataspṛhaḥ ❘
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ‖ 56 ‖ vītarāgabhayakrodhaḥ sthitadhīrmuniruchyate ‖ 56 ‖
   
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ❘ yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham ❘
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ‖ 57 ‖ nābhinandati na dveśhṭi tasya praGYā pratiśhṭhitā ‖ 57 ‖
   
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ❘ yadā saṃharate chāyaṃ kūrmoaṅgānīva sarvaśaḥ ❘
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ‖ 58 ‖ indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 58 ‖
   
विषया विनिवर्तन्ते निराहारस्य देहिनः ❘ viśhayā vinivartante nirāhārasya dehinaḥ ❘
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ‖ 59 ‖ rasavarjaṃ rasoapyasya paraṃ dṛśhṭvā nivartate ‖ 59 ‖
   
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ❘ yatato hyapi kaunteya puruśhasya vipaśchitaḥ ❘
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ‖ 60 ‖ indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ‖ 60 ‖
   
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ❘ tāni sarvāṇi saṃyamya yukta āsīta matparaḥ ❘
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ‖ 61 ‖ vaśe hi yasyendriyāṇi tasya praGYā pratiśhṭhitā ‖ 61 ‖
   
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ❘ dhyāyato viśhayānpuṃsaḥ saṅgasteśhūpajāyate ❘
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ‖ 62 ‖ saṅgātsañjāyate kāmaḥ kāmātkrodhoabhijāyate ‖ 62 ‖
   
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ❘ krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ ❘
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ‖ 63 ‖ smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ‖ 63 ‖
   
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ❘ rāgadveśhavimuktaistu viśhayānindriyaiścharan ❘
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ‖ 64 ‖ ātmavaśyairvidheyātmā prasādamadhigachChati ‖ 64 ‖
   
प्रसादे सर्वदुःखानां हानिरस्योपजायते ❘ prasāde sarvaduḥkhānāṃ hānirasyopajāyate ❘
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ‖ 65 ‖ prasannachetaso hyāśu buddhiḥ paryavatiśhṭhate ‖ 65 ‖
   
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ❘ nāsti buddhirayuktasya na chāyuktasya bhāvanā ❘
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ‖ 66 ‖ na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ‖ 66 ‖
   
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ❘ indriyāṇāṃ hi charatāṃ yanmanoanuvidhīyate ❘
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ‖ 67 ‖ tadasya harati praGYāṃ vāyurnāvamivāmbhasi ‖ 67 ‖
   
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ❘ tasmādyasya mahābāho nigṛhītāni sarvaśaḥ ❘
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ‖ 68 ‖ indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 68 ‖
   
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ❘ yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ❘
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ‖ 69 ‖ yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ‖ 69 ‖
   
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्❘ āpūryamāṇamachalapratiśhṭhaṃ samudramāpaḥ praviśanti yadvat❘
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ‖ 70 ‖ tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ‖ 70 ‖
   
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ❘ vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ ❘
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ‖ 71 ‖ nirmamo nirahaṅkāraḥ sa śāntimadhigachChati ‖ 71 ‖
   
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ❘ eśhā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati ❘
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ‖ 72 ‖ sthitvāsyāmantakāleapi brahmanirvāṇamṛchChati ‖ 72 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ‖2 ‖\f1 sāṅkhyayogo nāma dvitīyoadhyāyaḥ ‖2 ‖\f1
\f2 \f2