|
|
श्रीमद् भगवद् गीत द्वितीयोऽध्यायः |
śrīmad bhagavad gīta dvitīyoadhyāyaḥ |
|
|
अथ द्वितीयोऽध्यायः ❘ |
atha dvitīyoadhyāyaḥ ❘ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ❘ |
taṃ tathā kṛpayāviśhṭamaśrupūrṇākulekśhaṇam ❘ |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ‖ 1 ‖ |
viśhīdantamidaṃ vākyamuvācha madhusūdanaḥ ‖ 1 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ❘ |
kutastvā kaśmalamidaṃ viśhame samupasthitam ❘ |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ‖ 2 ‖ |
anāryajuśhṭamasvargyamakīrtikaramarjuna ‖ 2 ‖ |
|
|
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ❘ |
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate ❘ |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ‖ 3 ‖ |
kśhudraṃ hṛdayadaurbalyaṃ tyaktvottiśhṭha parantapa ‖ 3 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन ❘ |
kathaṃ bhīśhmamahaṃ sāṅkhye droṇaṃ cha madhusūdana ❘ |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ‖ 4 ‖ |
iśhubhiḥ pratiyotsyāmi pūjārhāvarisūdana ‖ 4 ‖ |
|
|
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ❘ |
gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikśhyamapīha loke ❘ |
हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगानऽरुधिरप्रदिग्धान् ‖ 5 ‖ |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān’rudhirapradigdhān ‖ 5 ‖ |
|
|
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः❘ |
na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ❘ |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ‖ 6 ‖ |
yāneva hatvā na jijīviśhāmasteavasthitāḥ pramukhe dhārtarāśhṭrāḥ ‖ 6 ‖ |
|
|
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः❘ |
kārpaṇyadośhopahatasvabhāvaḥ pṛchChāmi tvāṃ dharmasaṃmūḍhachetāḥ❘ |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ‖ 7 ‖ |
yachChreyaḥ syānniśchitaṃ brūhi tanme śiśhyasteahaṃ śādhi māṃ tvāṃ prapannam ‖ 7 ‖ |
|
|
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्❘ |
na hi prapaśyāmi mamāpanudyādyachChokamuchChośhaṇamindriyāṇām❘ |
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ‖ 8 ‖ |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi chādhipatyam ‖ 8 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ❘ |
evamuktvā hṛśhīkeśaṃ guḍākeśaḥ parantapa ❘ |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ‖ 9 ‖ |
na yotsya iti govindamuktvā tūśhṇīṃ babhūva ha ‖ 9 ‖ |
|
|
तमुवाच हृषीकेशः प्रहसन्निव भारत ❘ |
tamuvācha hṛśhīkeśaḥ prahasanniva bhārata ❘ |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ‖ 10 ‖ |
senayorubhayormadhye viśhīdantamidaṃ vachaḥ ‖ 10 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ❘ |
aśochyānanvaśochastvaṃ praGYāvādāṃścha bhāśhase ❘ |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ‖ 11 ‖ |
gatāsūnagatāsūṃścha nānuśochanti paṇḍitāḥ ‖ 11 ‖ |
|
|
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ❘ |
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ ❘ |
न चैव न भविष्यामः सर्वे वयमतः परम् ‖ 12 ‖ |
na chaiva na bhaviśhyāmaḥ sarve vayamataḥ param ‖ 12 ‖ |
|
|
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ❘ |
dehinoasminyathā dehe kaumāraṃ yauvanaṃ jarā ❘ |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ‖ 13 ‖ |
tathā dehāntaraprāptirdhīrastatra na muhyati ‖ 13 ‖ |
|
|
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ❘ |
mātrāsparśāstu kaunteya śītośhṇasukhaduḥkhadāḥ ❘ |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ‖ 14 ‖ |
āgamāpāyinoanityāstāṃstitikśhasva bhārata ‖ 14 ‖ |
|
|
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ❘ |
yaṃ hi na vyathayantyete puruśhaṃ puruśharśhabha ❘ |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ‖ 15 ‖ |
samaduḥkhasukhaṃ dhīraṃ soamṛtatvāya kalpate ‖ 15 ‖ |
|
|
नासतो विद्यते भावो नाभावो विद्यते सतः ❘ |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ ❘ |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ‖ 16 ‖ |
ubhayorapi dṛśhṭoantastvanayostattvadarśibhiḥ ‖ 16 ‖ |
|
|
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ❘ |
avināśi tu tadviddhi yena sarvamidaṃ tatam ❘ |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ‖ 17 ‖ |
vināśamavyayasyāsya na kaśchitkartumarhati ‖ 17 ‖ |
|
|
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ❘ |
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ ❘ |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ‖ 18 ‖ |
anāśinoaprameyasya tasmādyudhyasva bhārata ‖ 18 ‖ |
|
|
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ❘ |
ya enaṃ vetti hantāraṃ yaśchainaṃ manyate hatam ❘ |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ‖ 19 ‖ |
ubhau tau na vijānīto nāyaṃ hanti na hanyate ‖ 19 ‖ |
|
|
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः❘ |
na jāyate mriyate vā kadāchinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ❘ |
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ‖ 20 ‖ |
ajo nityaḥ śāśvatoayaṃ purāṇo na hanyate hanyamāne śarīre ‖ 20 ‖ |
|
|
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ❘ |
vedāvināśinaṃ nityaṃ ya enamajamavyayam ❘ |
अथं स पुरुषः पार्थ कं घातयति हन्ति कम् ‖ 21‖ |
athaṃ sa puruśhaḥ pārtha kaṃ ghātayati hanti kam ‖ 21‖ |
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि❘ |
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naroaparāṇi❘ |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ‖ 22 ‖ |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ‖ 22 ‖ |
|
|
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ❘ |
nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ ❘ |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ‖ 23 ‖ |
na chainaṃ kledayantyāpo na śośhayati mārutaḥ ‖ 23 ‖ |
|
|
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ❘ |
achChedyoayamadāhyoayamakledyoaśośhya eva cha ❘ |
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ‖ 24 ‖ |
nityaḥ sarvagataḥ sthāṇurachaloayaṃ sanātanaḥ ‖ 24 ‖ |
|
|
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ❘ |
avyaktoayamachintyoayamavikāryoayamuchyate ❘ |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ‖ 25 ‖ |
tasmādevaṃ viditvainaṃ nānuśochitumarhasi ‖ 25 ‖ |
|
|
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ❘ |
atha chainaṃ nityajātaṃ nityaṃ vā manyase mṛtam ❘ |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ‖ 26 ‖ |
tathāpi tvaṃ mahābāho naivaṃ śochitumarhasi ‖ 26 ‖ |
|
|
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ❘ |
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya cha ❘ |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ‖ 27 ‖ |
tasmādaparihāryearthe na tvaṃ śochitumarhasi ‖ 27 ‖ |
|
|
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ❘ |
avyaktādīni bhūtāni vyaktamadhyāni bhārata ❘ |
अव्यक्तनिधनान्येव तत्र का परिदेवना ‖ 28 ‖ |
avyaktanidhanānyeva tatra kā paridevanā ‖ 28 ‖ |
|
|
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः❘ |
āścharyavatpaśyati kaśchidenamāścharyavadvadati tathaiva chānyaḥ❘ |
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ‖ 29 ‖ |
āścharyavachchainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na chaiva kaśchit ‖ 29 ‖ |
|
|
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ❘ |
dehī nityamavadhyoayaṃ dehe sarvasya bhārata ❘ |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ‖ 30 ‖ |
tasmātsarvāṇi bhūtāni na tvaṃ śochitumarhasi ‖ 30 ‖ |
|
|
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ❘ |
svadharmamapi chāvekśhya na vikampitumarhasi ❘ |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ‖ 31 ‖ |
dharmyāddhi yuddhāchChreyoanyatkśhatriyasya na vidyate ‖ 31 ‖ |
|
|
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ❘ |
yadṛchChayā chopapannaṃ svargadvāramapāvṛtam ❘ |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ‖ 32 ‖ |
sukhinaḥ kśhatriyāḥ pārtha labhante yuddhamīdṛśam ‖ 32 ‖ |
|
|
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ❘ |
atha chettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariśhyasi ❘ |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ‖ 33 ‖ |
tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi ‖ 33 ‖ |
|
|
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ❘ |
akīrtiṃ chāpi bhūtāni kathayiśhyanti teavyayām ❘ |
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ‖ 34 ‖ |
sambhāvitasya chākīrtirmaraṇādatirichyate ‖ 34 ‖ |
|
|
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ❘ |
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ ❘ |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ‖ 35 ‖ |
yeśhāṃ cha tvaṃ bahumato bhūtvā yāsyasi lāghavam ‖ 35 ‖ |
|
|
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ❘ |
avāchyavādāṃścha bahūnvadiśhyanti tavāhitāḥ ❘ |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ‖ 36 ‖ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ‖ 36 ‖ |
|
|
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ❘ |
hato vā prāpsyasi svargaṃ jitvā vā bhokśhyase mahīm ❘ |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ‖ 37 ‖ |
tasmāduttiśhṭha kaunteya yuddhāya kṛtaniśchayaḥ ‖ 37 ‖ |
|
|
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ❘ |
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau ❘ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ‖ 38 ‖ |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ‖ 38 ‖ |
|
|
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ❘ |
eśhā teabhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu ❘ |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ‖ 39 ‖ |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ‖ 39 ‖ |
|
|
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ❘ |
nehābhikramanāśoasti pratyavāyo na vidyate ❘ |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ‖ 40 ‖ |
svalpamapyasya dharmasya trāyate mahato bhayāt ‖ 40 ‖ |
|
|
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ❘ |
vyavasāyātmikā buddhirekeha kurunandana ❘ |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ‖ 41 ‖ |
bahuśākhā hyanantāścha buddhayoavyavasāyinām ‖ 41 ‖ |
|
|
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ❘ |
yāmimāṃ puśhpitāṃ vāchaṃ pravadantyavipaśchitaḥ ❘ |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ‖ 42 ‖ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ‖ 42 ‖ |
|
|
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ❘ |
kāmātmānaḥ svargaparā janmakarmaphalapradām ❘ |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ‖ 43 ‖ |
kriyāviśeśhabahulāṃ bhogaiśvaryagatiṃ prati ‖ 43 ‖ |
|
|
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ❘ |
bhogaiśvaryaprasaktānāṃ tayāpahṛtachetasām ❘ |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ‖ 44 ‖ |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ‖ 44 ‖ |
|
|
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ❘ |
traiguṇyaviśhayā vedā nistraiguṇyo bhavārjuna ❘ |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ‖ 45 ‖ |
nirdvandvo nityasattvastho niryogakśhema ātmavān ‖ 45 ‖ |
|
|
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ❘ |
yāvānartha udapāne sarvataḥ samplutodake ❘ |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ‖ 46 ‖ |
tāvānsarveśhu vedeśhu brāhmaṇasya vijānataḥ ‖ 46 ‖ |
|
|
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ❘ |
karmaṇyevādhikāraste mā phaleśhu kadāchana ❘ |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ‖ 47 ‖ |
mā karmaphalaheturbhūrmā te saṅgoastvakarmaṇi ‖ 47 ‖ |
|
|
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ❘ |
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya ❘ |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ‖ 48 ‖ |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga uchyate ‖ 48 ‖ |
|
|
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ❘ |
dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya ❘ |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ‖ 49 ‖ |
buddhau śaraṇamanvichCha kṛpaṇāḥ phalahetavaḥ ‖ 49 ‖ |
|
|
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ❘ |
buddhiyukto jahātīha ubhe sukṛtaduśhkṛte ❘ |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ‖ 50 ‖ |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ‖ 50 ‖ |
|
|
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ❘ |
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīśhiṇaḥ ❘ |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ‖ 51 ‖ |
janmabandhavinirmuktāḥ padaṃ gachChantyanāmayam ‖ 51 ‖ |
|
|
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ❘ |
yadā te mohakalilaṃ buddhirvyatitariśhyati ❘ |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ‖ 52 ‖ |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya cha ‖ 52 ‖ |
|
|
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ❘ |
śrutivipratipannā te yadā sthāsyati niśchalā ❘ |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ‖ 53 ‖ |
samādhāvachalā buddhistadā yogamavāpsyasi ‖ 53 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ❘ |
sthitapraGYasya kā bhāśhā samādhisthasya keśava ❘ |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ‖ 54 ‖ |
sthitadhīḥ kiṃ prabhāśheta kimāsīta vrajeta kim ‖ 54 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ❘ |
prajahāti yadā kāmānsarvānpārtha manogatān ❘ |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ‖ 55 ‖ |
ātmanyevātmanā tuśhṭaḥ sthitapraGYastadochyate ‖ 55 ‖ |
|
|
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ❘ |
duḥkheśhvanudvignamanāḥ sukheśhu vigataspṛhaḥ ❘ |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ‖ 56 ‖ |
vītarāgabhayakrodhaḥ sthitadhīrmuniruchyate ‖ 56 ‖ |
|
|
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ❘ |
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham ❘ |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ‖ 57 ‖ |
nābhinandati na dveśhṭi tasya praGYā pratiśhṭhitā ‖ 57 ‖ |
|
|
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ❘ |
yadā saṃharate chāyaṃ kūrmoaṅgānīva sarvaśaḥ ❘ |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ‖ 58 ‖ |
indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 58 ‖ |
|
|
विषया विनिवर्तन्ते निराहारस्य देहिनः ❘ |
viśhayā vinivartante nirāhārasya dehinaḥ ❘ |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ‖ 59 ‖ |
rasavarjaṃ rasoapyasya paraṃ dṛśhṭvā nivartate ‖ 59 ‖ |
|
|
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ❘ |
yatato hyapi kaunteya puruśhasya vipaśchitaḥ ❘ |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ‖ 60 ‖ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ‖ 60 ‖ |
|
|
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ❘ |
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ ❘ |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ‖ 61 ‖ |
vaśe hi yasyendriyāṇi tasya praGYā pratiśhṭhitā ‖ 61 ‖ |
|
|
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ❘ |
dhyāyato viśhayānpuṃsaḥ saṅgasteśhūpajāyate ❘ |
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ‖ 62 ‖ |
saṅgātsañjāyate kāmaḥ kāmātkrodhoabhijāyate ‖ 62 ‖ |
|
|
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ❘ |
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ ❘ |
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ‖ 63 ‖ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ‖ 63 ‖ |
|
|
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ❘ |
rāgadveśhavimuktaistu viśhayānindriyaiścharan ❘ |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ‖ 64 ‖ |
ātmavaśyairvidheyātmā prasādamadhigachChati ‖ 64 ‖ |
|
|
प्रसादे सर्वदुःखानां हानिरस्योपजायते ❘ |
prasāde sarvaduḥkhānāṃ hānirasyopajāyate ❘ |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ‖ 65 ‖ |
prasannachetaso hyāśu buddhiḥ paryavatiśhṭhate ‖ 65 ‖ |
|
|
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ❘ |
nāsti buddhirayuktasya na chāyuktasya bhāvanā ❘ |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ‖ 66 ‖ |
na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ‖ 66 ‖ |
|
|
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ❘ |
indriyāṇāṃ hi charatāṃ yanmanoanuvidhīyate ❘ |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ‖ 67 ‖ |
tadasya harati praGYāṃ vāyurnāvamivāmbhasi ‖ 67 ‖ |
|
|
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ❘ |
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ ❘ |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ‖ 68 ‖ |
indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 68 ‖ |
|
|
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ❘ |
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ❘ |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ‖ 69 ‖ |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ‖ 69 ‖ |
|
|
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्❘ |
āpūryamāṇamachalapratiśhṭhaṃ samudramāpaḥ praviśanti yadvat❘ |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ‖ 70 ‖ |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ‖ 70 ‖ |
|
|
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ❘ |
vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ ❘ |
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ‖ 71 ‖ |
nirmamo nirahaṅkāraḥ sa śāntimadhigachChati ‖ 71 ‖ |
|
|
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ❘ |
eśhā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati ❘ |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ‖ 72 ‖ |
sthitvāsyāmantakāleapi brahmanirvāṇamṛchChati ‖ 72 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ‖2 ‖\f1 |
sāṅkhyayogo nāma dvitīyoadhyāyaḥ ‖2 ‖\f1 |
\f2 |
\f2 |
|
|