|
|
श्रीमद् भगवद् गीत अष्टादशोऽध्यायः |
śrīmad bhagavad gīta aśhṭādaśoadhyāyaḥ |
|
|
अथ अष्टादशोऽध्यायः ❘ |
atha aśhṭādaśoadhyāyaḥ ❘ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ❘ |
saṃnyāsasya mahābāho tattvamichChāmi veditum ❘ |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ‖ 1 ‖ |
tyāgasya cha hṛśhīkeśa pṛthakkeśiniśhūdana ‖ 1 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ❘ |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ ❘ |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ‖ 2 ‖ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakśhaṇāḥ ‖ 2 ‖ |
|
|
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ❘ |
tyājyaṃ dośhavadityeke karma prāhurmanīśhiṇaḥ ❘ |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ‖ 3 ‖ |
yaGYadānatapaḥkarma na tyājyamiti chāpare ‖ 3 ‖ |
|
|
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ❘ |
niśchayaṃ śṛṇu me tatra tyāge bharatasattama ❘ |
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ‖ 4 ‖ |
tyāgo hi puruśhavyāghra trividhaḥ samprakīrtitaḥ ‖ 4 ‖ |
|
|
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ❘ |
yaGYadānatapaḥkarma na tyājyaṃ kāryameva tat ❘ |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ‖ 5 ‖ |
yaGYo dānaṃ tapaśchaiva pāvanāni manīśhiṇām ‖ 5 ‖ |
|
|
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ❘ |
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha ❘ |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ‖ 6 ‖ |
kartavyānīti me pārtha niśchitaṃ matamuttamam ‖ 6 ‖ |
|
|
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ❘ |
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate ❘ |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ‖ 7 ‖ |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ‖ 7 ‖ |
|
|
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ❘ |
duḥkhamityeva yatkarma kāyakleśabhayāttyajet ❘ |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ‖ 8 ‖ |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ‖ 8 ‖ |
|
|
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ❘ |
kāryamityeva yatkarma niyataṃ kriyatearjuna ❘ |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ‖ 9 ‖ |
saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttviko mataḥ ‖ 9 ‖ |
|
|
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ❘ |
na dveśhṭyakuśalaṃ karma kuśale nānuśhajjate ❘ |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ‖ 10 ‖ |
tyāgī sattvasamāviśhṭo medhāvī Chinnasaṃśayaḥ ‖ 10 ‖ |
|
|
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ❘ |
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeśhataḥ ❘ |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ‖ 11 ‖ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ‖ 11 ‖ |
|
|
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ❘ |
aniśhṭamiśhṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam ❘ |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ‖ 12 ‖ |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvachit ‖ 12 ‖ |
|
|
पञ्चैतानि महाबाहो कारणानि निबोध मे ❘ |
pañchaitāni mahābāho kāraṇāni nibodha me ❘ |
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ‖ 13 ‖ |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ‖ 13 ‖ |
|
|
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ❘ |
adhiśhṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham ❘ |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ‖ 14 ‖ |
vividhāścha pṛthakcheśhṭā daivaṃ chaivātra pañchamam ‖ 14 ‖ |
|
|
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ❘ |
śarīravāṅmanobhiryatkarma prārabhate naraḥ ❘ |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ‖ 15 ‖ |
nyāyyaṃ vā viparītaṃ vā pañchaite tasya hetavaḥ ‖ 15 ‖ |
|
|
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ❘ |
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ ❘ |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ‖ 16 ‖ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ‖ 16 ‖ |
|
|
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ❘ |
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate ❘ |
हत्वाऽपि स इमांल्लोकान्न हन्ति न निबध्यते ‖ 17 ‖ |
hatvā’pi sa imāṃllokānna hanti na nibadhyate ‖ 17 ‖ |
|
|
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ❘ |
GYānaṃ GYeyaṃ pariGYātā trividhā karmachodanā ❘ |
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ‖ 18 ‖ |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ‖ 18 ‖ |
|
|
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ❘ |
GYānaṃ karma cha kartā cha tridhaiva guṇabhedataḥ ❘ |
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ‖ 19 ‖ |
prochyate guṇasaṅkhyāne yathāvachChṛṇu tānyapi ‖ 19 ‖ |
|
|
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ❘ |
sarvabhūteśhu yenaikaṃ bhāvamavyayamīkśhate ❘ |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ‖ 20 ‖ |
avibhaktaṃ vibhakteśhu tajGYānaṃ viddhi sāttvikam ‖ 20 ‖ |
|
|
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ❘ |
pṛthaktvena tu yajGYānaṃ nānābhāvānpṛthagvidhān ❘ |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ‖ 21 ‖ |
vetti sarveśhu bhūteśhu tajGYānaṃ viddhi rājasam ‖ 21 ‖ |
|
|
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ❘ |
yattu kṛtsnavadekasminkārye saktamahaitukam ❘ |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ‖ 22 ‖ |
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ‖ 22 ‖ |
|
|
नियतं सङ्गरहितमरागद्वेषतः कृतम् ❘ |
niyataṃ saṅgarahitamarāgadveśhataḥ kṛtam ❘ |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ‖ 23 ‖ |
aphalaprepsunā karma yattatsāttvikamuchyate ‖ 23 ‖ |
|
|
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ❘ |
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ ❘ |
क्रियते बहुलायासं तद्राजसमुदाहृतम् ‖ 24 ‖ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ‖ 24 ‖ |
|
|
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ❘ |
anubandhaṃ kśhayaṃ hiṃsāmanapekśhya cha pauruśham ❘ |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ‖ 25 ‖ |
mohādārabhyate karma yattattāmasamuchyate ‖ 25 ‖ |
|
|
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ❘ |
muktasaṅgoanahaṃvādī dhṛtyutsāhasamanvitaḥ ❘ |
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ‖ 26 ‖ |
siddhyasiddhyornirvikāraḥ kartā sāttvika uchyate ‖ 26 ‖ |
|
|
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ❘ |
rāgī karmaphalaprepsurlubdho hiṃsātmakoaśuchiḥ ❘ |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ‖ 27 ‖ |
harśhaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‖ 27 ‖ |
|
|
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ❘ |
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiśhkṛtikoalasaḥ ❘ |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ‖ 28 ‖ |
viśhādī dīrghasūtrī cha kartā tāmasa uchyate ‖ 28 ‖ |
|
|
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ❘ |
buddherbhedaṃ dhṛteśchaiva guṇatastrividhaṃ śṛṇu ❘ |
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ‖ 29 ‖ |
prochyamānamaśeśheṇa pṛthaktvena dhanañjaya ‖ 29 ‖ |
|
|
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ❘ |
pravṛttiṃ cha nivṛttiṃ cha kāryākārye bhayābhaye ❘ |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ‖ 30 ‖ |
bandhaṃ mokśhaṃ cha yā vetti buddhiḥ sā pārtha sāttvikī ‖ 30 ‖ |
|
|
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ❘ |
yayā dharmamadharmaṃ cha kāryaṃ chākāryameva cha ❘ |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ‖ 31 ‖ |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ‖ 31 ‖ |
|
|
अधर्मं धर्ममिति या मन्यते तमसावृता ❘ |
adharmaṃ dharmamiti yā manyate tamasāvṛtā ❘ |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ‖ 32 ‖ |
sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ‖ 32 ‖ |
|
|
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ❘ |
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ ❘ |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ‖ 33 ‖ |
yogenāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ‖ 33 ‖ |
|
|
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ❘ |
yayā tu dharmakāmārthāndhṛtyā dhārayatearjuna ❘ |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ‖ 34 ‖ |
prasaṅgena phalākāṅkśhī dhṛtiḥ sā pārtha rājasī ‖ 34 ‖ |
|
|
यया स्वप्नं भयं शोकं विषादं मदमेव च ❘ |
yayā svapnaṃ bhayaṃ śokaṃ viśhādaṃ madameva cha ❘ |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ‖ 35 ‖ |
na vimuñchati durmedhā dhṛtiḥ sā pārtha tāmasī ‖ 35 ‖ |
|
|
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ❘ |
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarśhabha ❘ |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ‖ 36 ‖ |
abhyāsādramate yatra duḥkhāntaṃ cha nigachChati ‖ 36 ‖ |
|
|
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ❘ |
yattadagre viśhamiva pariṇāmeamṛtopamam ❘ |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ‖ 37 ‖ |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ‖ 37 ‖ |
|
|
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ❘ |
viśhayendriyasaṃyogādyattadagreamṛtopamam ❘ |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ‖ 38 ‖ |
pariṇāme viśhamiva tatsukhaṃ rājasaṃ smṛtam ‖ 38 ‖ |
|
|
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ❘ |
yadagre chānubandhe cha sukhaṃ mohanamātmanaḥ ❘ |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ‖ 39 ‖ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ‖ 39 ‖ |
|
|
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ❘ |
na tadasti pṛthivyāṃ vā divi deveśhu vā punaḥ ❘ |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ‖ 40 ‖ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ‖ 40 ‖ |
|
|
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ❘ |
brāhmaṇakśhatriyaviśāṃ śūdrāṇāṃ cha parantapa ❘ |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ‖ 41 ‖ |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ‖ 41 ‖ |
|
|
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ❘ |
śamo damastapaḥ śauchaṃ kśhāntirārjavameva cha ❘ |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ‖ 42 ‖ |
GYānaṃ viGYānamāstikyaṃ brahmakarma svabhāvajam ‖ 42 ‖ |
|
|
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ❘ |
śauryaṃ tejo dhṛtirdākśhyaṃ yuddhe chāpyapalāyanam ❘ |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ‖ 43 ‖ |
dānamīśvarabhāvaścha kśhātraṃ karma svabhāvajam ‖ 43 ‖ |
|
|
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ❘ |
kṛśhigaurakśhyavāṇijyaṃ vaiśyakarma svabhāvajam ❘ |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ‖ 44 ‖ |
paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ‖ 44 ‖ |
|
|
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ❘ |
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ ❘ |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ‖ 45 ‖ |
svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ‖ 45 ‖ |
|
|
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ❘ |
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam ❘ |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ‖ 46 ‖ |
svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ‖ 46 ‖ |
|
|
श्रेयान्स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात् ❘ |
śreyānsvadharmo viguṇaḥ paradharmotsvanuśhṭhitāt ❘ |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ‖ 47 ‖ |
svabhāvaniyataṃ karma kurvannāpnoti kilbiśham ‖ 47 ‖ |
|
|
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ❘ |
sahajaṃ karma kaunteya sadośhamapi na tyajet ❘ |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ‖ 48 ‖ |
sarvārambhā hi dośheṇa dhūmenāgnirivāvṛtāḥ ‖ 48 ‖ |
|
|
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ❘ |
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ ❘ |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ‖ 49 ‖ |
naiśhkarmyasiddhiṃ paramāṃ saṃnyāsenādhigachChati ‖ 49 ‖ |
|
|
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ❘ |
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me ❘ |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ‖ 50 ‖ |
samāsenaiva kaunteya niśhṭhā GYānasya yā parā ‖ 50 ‖ |
|
|
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ❘ |
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya cha ❘ |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ‖ 51 ‖ |
śabdādīnviśhayāṃstyaktvā rāgadveśhau vyudasya cha ‖ 51 ‖ |
|
|
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ❘ |
viviktasevī laghvāśī yatavākkāyamānasaḥ ❘ |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ‖ 52 ‖ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ‖ 52 ‖ |
|
|
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ❘ |
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham ❘ |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ‖ 53 ‖ |
vimuchya nirmamaḥ śānto brahmabhūyāya kalpate ‖ 53 ‖ |
|
|
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ❘ |
brahmabhūtaḥ prasannātmā na śochati na kāṅkśhati ❘ |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ‖ 54 ‖ |
samaḥ sarveśhu bhūteśhu madbhaktiṃ labhate parām ‖ 54 ‖ |
|
|
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ❘ |
bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ ❘ |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ‖ 55 ‖ |
tato māṃ tattvato GYātvā viśate tadanantaram ‖ 55 ‖ |
|
|
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ❘ |
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ ❘ |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ‖ 56 ‖ |
matprasādādavāpnoti śāśvataṃ padamavyayam ‖ 56 ‖ |
|
|
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ❘ |
chetasā sarvakarmāṇi mayi saṃnyasya matparaḥ ❘ |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ‖ 57 ‖ |
buddhiyogamupāśritya machchittaḥ satataṃ bhava ‖ 57 ‖ |
|
|
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ❘ |
machchittaḥ sarvadurgāṇi matprasādāttariśhyasi ❘ |
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ‖ 58 ‖ |
atha chettvamahaṅkārānna śrośhyasi vinaṅkśhyasi ‖ 58 ‖ |
|
|
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ❘ |
yadahaṅkāramāśritya na yotsya iti manyase ❘ |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ‖ 59 ‖ |
mithyaiśha vyavasāyaste prakṛtistvāṃ niyokśhyati ‖ 59 ‖ |
|
|
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ❘ |
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā ❘ |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ‖ 60 ‖ |
kartuṃ nechChasi yanmohātkariśhyasyavaśoapi tat ‖ 60 ‖ |
|
|
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ❘ |
īśvaraḥ sarvabhūtānāṃ hṛddeśearjuna tiśhṭhati ❘ |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ‖ 61 ‖ |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ‖ 61 ‖ |
|
|
तमेव शरणं गच्छ सर्वभावेन भारत ❘ |
tameva śaraṇaṃ gachCha sarvabhāvena bhārata ❘ |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ‖ 62 ‖ |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ‖ 62 ‖ |
|
|
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ❘ |
iti te GYānamākhyātaṃ guhyādguhyataraṃ mayā ❘ |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ‖ 63 ‖ |
vimṛśyaitadaśeśheṇa yathechChasi tathā kuru ‖ 63 ‖ |
|
|
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ❘ |
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vachaḥ ❘ |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ‖ 64 ‖ |
iśhṭoasi me dṛḍhamiti tato vakśhyāmi te hitam ‖ 64 ‖ |
|
|
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ❘ |
manmanā bhava madbhakto madyājī māṃ namaskuru ❘ |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ‖ 65 ‖ |
māmevaiśhyasi satyaṃ te pratijāne priyoasi me ‖ 65 ‖ |
|
|
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ❘ |
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja ❘ |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ‖ 66 ‖ |
ahaṃ tvā sarvapāpebhyo mokśhayiśhyāmi mā śuchaḥ ‖ 66 ‖ |
|
|
इदं ते नातपस्काय नाभक्ताय कदाचन ❘ |
idaṃ te nātapaskāya nābhaktāya kadāchana ❘ |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ‖ 67 ‖ |
na chāśuśrūśhave vāchyaṃ na cha māṃ yoabhyasūyati ‖ 67 ‖ |
|
|
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ❘ |
ya imaṃ paramaṃ guhyaṃ madbhakteśhvabhidhāsyati ❘ |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ‖ 68 ‖ |
bhaktiṃ mayi parāṃ kṛtvā māmevaiśhyatyasaṃśayaḥ ‖ 68 ‖ |
|
|
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ❘ |
na cha tasmānmanuśhyeśhu kaśchinme priyakṛttamaḥ ❘ |
भविता न च मे तस्मादन्यः प्रियतरो भुवि ‖ 69 ‖ |
bhavitā na cha me tasmādanyaḥ priyataro bhuvi ‖ 69 ‖ |
|
|
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ❘ |
adhyeśhyate cha ya imaṃ dharmyaṃ saṃvādamāvayoḥ ❘ |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ‖ 70 ‖ |
GYānayaGYena tenāhamiśhṭaḥ syāmiti me matiḥ ‖ 70 ‖ |
|
|
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ❘ |
śraddhāvānanasūyaścha śṛṇuyādapi yo naraḥ ❘ |
सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ‖ 71 ‖ |
soapi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ‖ 71 ‖ |
|
|
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ❘ |
kachchidetachChrutaṃ pārtha tvayaikāgreṇa chetasā ❘ |
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ‖ 72 ‖ |
kachchidaGYānasaṃmohaḥ pranaśhṭaste dhanañjaya ‖ 72 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ❘ |
naśhṭo mohaḥ smṛtirlabdhā tvatprasādānmayāchyuta ❘ |
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ‖ 73 ‖ |
sthitoasmi gatasandehaḥ kariśhye vachanaṃ tava ‖ 73 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ❘ |
ityahaṃ vāsudevasya pārthasya cha mahātmanaḥ ❘ |
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ‖ 74 ‖ |
saṃvādamimamaśrauśhamadbhutaṃ romaharśhaṇam ‖ 74 ‖ |
|
|
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ❘ |
vyāsaprasādāchChrutavānetadguhyamahaṃ param ❘ |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ‖ 75 ‖ |
yogaṃ yogeśvarātkṛśhṇātsākśhātkathayataḥ svayam ‖ 75 ‖ |
|
|
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ❘ |
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam ❘ |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ‖ 76 ‖ |
keśavārjunayoḥ puṇyaṃ hṛśhyāmi cha muhurmuhuḥ ‖ 76 ‖ |
|
|
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ❘ |
tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ ❘ |
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ‖ 77 ‖ |
vismayo me mahānrājanhṛśhyāmi cha punaḥ punaḥ ‖ 77 ‖ |
|
|
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ❘ |
yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ ❘ |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ‖ 78 ‖ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 78 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ‖ 18 ‖ |
mokśhasaṃnyāsayogo nāmāśhṭādaśoadhyāyaḥ ‖ 18 ‖ |
|
|