blog

Srimad Bhagawad Gita Chapter 18

Devanagari English
   
श्रीमद् भगवद् गीत अष्टादशोऽध्यायः śrīmad bhagavad gīta aśhṭādaśoadhyāyaḥ
   
अथ अष्टादशोऽध्यायः ❘ atha aśhṭādaśoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ❘ saṃnyāsasya mahābāho tattvamichChāmi veditum ❘
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ‖ 1 ‖ tyāgasya cha hṛśhīkeśa pṛthakkeśiniśhūdana ‖ 1 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ❘ kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ ❘
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ‖ 2 ‖ sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakśhaṇāḥ ‖ 2 ‖
   
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ❘ tyājyaṃ dośhavadityeke karma prāhurmanīśhiṇaḥ ❘
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ‖ 3 ‖ yaGYadānatapaḥkarma na tyājyamiti chāpare ‖ 3 ‖
   
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ❘ niśchayaṃ śṛṇu me tatra tyāge bharatasattama ❘
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ‖ 4 ‖ tyāgo hi puruśhavyāghra trividhaḥ samprakīrtitaḥ ‖ 4 ‖
   
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ❘ yaGYadānatapaḥkarma na tyājyaṃ kāryameva tat ❘
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ‖ 5 ‖ yaGYo dānaṃ tapaśchaiva pāvanāni manīśhiṇām ‖ 5 ‖
   
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ❘ etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha ❘
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ‖ 6 ‖ kartavyānīti me pārtha niśchitaṃ matamuttamam ‖ 6 ‖
   
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ❘ niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate ❘
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ‖ 7 ‖ mohāttasya parityāgastāmasaḥ parikīrtitaḥ ‖ 7 ‖
   
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ❘ duḥkhamityeva yatkarma kāyakleśabhayāttyajet ❘
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ‖ 8 ‖ sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ‖ 8 ‖
   
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ❘ kāryamityeva yatkarma niyataṃ kriyatearjuna ❘
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ‖ 9 ‖ saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttviko mataḥ ‖ 9 ‖
   
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ❘ na dveśhṭyakuśalaṃ karma kuśale nānuśhajjate ❘
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ‖ 10 ‖ tyāgī sattvasamāviśhṭo medhāvī Chinnasaṃśayaḥ ‖ 10 ‖
   
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ❘ na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeśhataḥ ❘
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ‖ 11 ‖ yastu karmaphalatyāgī sa tyāgītyabhidhīyate ‖ 11 ‖
   
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ❘ aniśhṭamiśhṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam ❘
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ‖ 12 ‖ bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvachit ‖ 12 ‖
   
पञ्चैतानि महाबाहो कारणानि निबोध मे ❘ pañchaitāni mahābāho kāraṇāni nibodha me ❘
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ‖ 13 ‖ sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ‖ 13 ‖
   
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ❘ adhiśhṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham ❘
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ‖ 14 ‖ vividhāścha pṛthakcheśhṭā daivaṃ chaivātra pañchamam ‖ 14 ‖
   
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ❘ śarīravāṅmanobhiryatkarma prārabhate naraḥ ❘
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ‖ 15 ‖ nyāyyaṃ vā viparītaṃ vā pañchaite tasya hetavaḥ ‖ 15 ‖
   
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ❘ tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ ❘
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ‖ 16 ‖ paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ‖ 16 ‖
   
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ❘ yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate ❘
हत्वाऽपि स इमांल्लोकान्न हन्ति न निबध्यते ‖ 17 ‖ hatvā’pi sa imāṃllokānna hanti na nibadhyate ‖ 17 ‖
   
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ❘ GYānaṃ GYeyaṃ pariGYātā trividhā karmachodanā ❘
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ‖ 18 ‖ karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ‖ 18 ‖
   
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ❘ GYānaṃ karma cha kartā cha tridhaiva guṇabhedataḥ ❘
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ‖ 19 ‖ prochyate guṇasaṅkhyāne yathāvachChṛṇu tānyapi ‖ 19 ‖
   
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ❘ sarvabhūteśhu yenaikaṃ bhāvamavyayamīkśhate ❘
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ‖ 20 ‖ avibhaktaṃ vibhakteśhu tajGYānaṃ viddhi sāttvikam ‖ 20 ‖
   
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ❘ pṛthaktvena tu yajGYānaṃ nānābhāvānpṛthagvidhān ❘
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ‖ 21 ‖ vetti sarveśhu bhūteśhu tajGYānaṃ viddhi rājasam ‖ 21 ‖
   
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ❘ yattu kṛtsnavadekasminkārye saktamahaitukam ❘
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ‖ 22 ‖ atattvārthavadalpaṃ cha tattāmasamudāhṛtam ‖ 22 ‖
   
नियतं सङ्गरहितमरागद्वेषतः कृतम् ❘ niyataṃ saṅgarahitamarāgadveśhataḥ kṛtam ❘
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ‖ 23 ‖ aphalaprepsunā karma yattatsāttvikamuchyate ‖ 23 ‖
   
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ❘ yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ ❘
क्रियते बहुलायासं तद्राजसमुदाहृतम् ‖ 24 ‖ kriyate bahulāyāsaṃ tadrājasamudāhṛtam ‖ 24 ‖
   
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ❘ anubandhaṃ kśhayaṃ hiṃsāmanapekśhya cha pauruśham ❘
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ‖ 25 ‖ mohādārabhyate karma yattattāmasamuchyate ‖ 25 ‖
   
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ❘ muktasaṅgoanahaṃvādī dhṛtyutsāhasamanvitaḥ ❘
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ‖ 26 ‖ siddhyasiddhyornirvikāraḥ kartā sāttvika uchyate ‖ 26 ‖
   
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ❘ rāgī karmaphalaprepsurlubdho hiṃsātmakoaśuchiḥ ❘
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ‖ 27 ‖ harśhaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‖ 27 ‖
   
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ❘ ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiśhkṛtikoalasaḥ ❘
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ‖ 28 ‖ viśhādī dīrghasūtrī cha kartā tāmasa uchyate ‖ 28 ‖
   
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ❘ buddherbhedaṃ dhṛteśchaiva guṇatastrividhaṃ śṛṇu ❘
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ‖ 29 ‖ prochyamānamaśeśheṇa pṛthaktvena dhanañjaya ‖ 29 ‖
   
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ❘ pravṛttiṃ cha nivṛttiṃ cha kāryākārye bhayābhaye ❘
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ‖ 30 ‖ bandhaṃ mokśhaṃ cha yā vetti buddhiḥ sā pārtha sāttvikī ‖ 30 ‖
   
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ❘ yayā dharmamadharmaṃ cha kāryaṃ chākāryameva cha ❘
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ‖ 31 ‖ ayathāvatprajānāti buddhiḥ sā pārtha rājasī ‖ 31 ‖
   
अधर्मं धर्ममिति या मन्यते तमसावृता ❘ adharmaṃ dharmamiti yā manyate tamasāvṛtā ❘
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ‖ 32 ‖ sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ‖ 32 ‖
   
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ❘ dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ ❘
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ‖ 33 ‖ yogenāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ‖ 33 ‖
   
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ❘ yayā tu dharmakāmārthāndhṛtyā dhārayatearjuna ❘
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ‖ 34 ‖ prasaṅgena phalākāṅkśhī dhṛtiḥ sā pārtha rājasī ‖ 34 ‖
   
यया स्वप्नं भयं शोकं विषादं मदमेव च ❘ yayā svapnaṃ bhayaṃ śokaṃ viśhādaṃ madameva cha ❘
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ‖ 35 ‖ na vimuñchati durmedhā dhṛtiḥ sā pārtha tāmasī ‖ 35 ‖
   
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ❘ sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarśhabha ❘
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ‖ 36 ‖ abhyāsādramate yatra duḥkhāntaṃ cha nigachChati ‖ 36 ‖
   
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ❘ yattadagre viśhamiva pariṇāmeamṛtopamam ❘
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ‖ 37 ‖ tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ‖ 37 ‖
   
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ❘ viśhayendriyasaṃyogādyattadagreamṛtopamam ❘
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ‖ 38 ‖ pariṇāme viśhamiva tatsukhaṃ rājasaṃ smṛtam ‖ 38 ‖
   
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ❘ yadagre chānubandhe cha sukhaṃ mohanamātmanaḥ ❘
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ‖ 39 ‖ nidrālasyapramādotthaṃ tattāmasamudāhṛtam ‖ 39 ‖
   
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ❘ na tadasti pṛthivyāṃ vā divi deveśhu vā punaḥ ❘
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ‖ 40 ‖ sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ‖ 40 ‖
   
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ❘ brāhmaṇakśhatriyaviśāṃ śūdrāṇāṃ cha parantapa ❘
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ‖ 41 ‖ karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ‖ 41 ‖
   
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ❘ śamo damastapaḥ śauchaṃ kśhāntirārjavameva cha ❘
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ‖ 42 ‖ GYānaṃ viGYānamāstikyaṃ brahmakarma svabhāvajam ‖ 42 ‖
   
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ❘ śauryaṃ tejo dhṛtirdākśhyaṃ yuddhe chāpyapalāyanam ❘
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ‖ 43 ‖ dānamīśvarabhāvaścha kśhātraṃ karma svabhāvajam ‖ 43 ‖
   
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ❘ kṛśhigaurakśhyavāṇijyaṃ vaiśyakarma svabhāvajam ❘
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ‖ 44 ‖ paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ‖ 44 ‖
   
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ❘ sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ ❘
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ‖ 45 ‖ svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ‖ 45 ‖
   
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ❘ yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam ❘
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ‖ 46 ‖ svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ‖ 46 ‖
   
श्रेयान्स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात् ❘ śreyānsvadharmo viguṇaḥ paradharmotsvanuśhṭhitāt ❘
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ‖ 47 ‖ svabhāvaniyataṃ karma kurvannāpnoti kilbiśham ‖ 47 ‖
   
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ❘ sahajaṃ karma kaunteya sadośhamapi na tyajet ❘
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ‖ 48 ‖ sarvārambhā hi dośheṇa dhūmenāgnirivāvṛtāḥ ‖ 48 ‖
   
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ❘ asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ ❘
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ‖ 49 ‖ naiśhkarmyasiddhiṃ paramāṃ saṃnyāsenādhigachChati ‖ 49 ‖
   
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ❘ siddhiṃ prāpto yathā brahma tathāpnoti nibodha me ❘
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ‖ 50 ‖ samāsenaiva kaunteya niśhṭhā GYānasya yā parā ‖ 50 ‖
   
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ❘ buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya cha ❘
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ‖ 51 ‖ śabdādīnviśhayāṃstyaktvā rāgadveśhau vyudasya cha ‖ 51 ‖
   
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ❘ viviktasevī laghvāśī yatavākkāyamānasaḥ ❘
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ‖ 52 ‖ dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ‖ 52 ‖
   
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ❘ ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham ❘
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ‖ 53 ‖ vimuchya nirmamaḥ śānto brahmabhūyāya kalpate ‖ 53 ‖
   
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ❘ brahmabhūtaḥ prasannātmā na śochati na kāṅkśhati ❘
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ‖ 54 ‖ samaḥ sarveśhu bhūteśhu madbhaktiṃ labhate parām ‖ 54 ‖
   
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ❘ bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ ❘
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ‖ 55 ‖ tato māṃ tattvato GYātvā viśate tadanantaram ‖ 55 ‖
   
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ❘ sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ ❘
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ‖ 56 ‖ matprasādādavāpnoti śāśvataṃ padamavyayam ‖ 56 ‖
   
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ❘ chetasā sarvakarmāṇi mayi saṃnyasya matparaḥ ❘
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ‖ 57 ‖ buddhiyogamupāśritya machchittaḥ satataṃ bhava ‖ 57 ‖
   
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ❘ machchittaḥ sarvadurgāṇi matprasādāttariśhyasi ❘
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ‖ 58 ‖ atha chettvamahaṅkārānna śrośhyasi vinaṅkśhyasi ‖ 58 ‖
   
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ❘ yadahaṅkāramāśritya na yotsya iti manyase ❘
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ‖ 59 ‖ mithyaiśha vyavasāyaste prakṛtistvāṃ niyokśhyati ‖ 59 ‖
   
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ❘ svabhāvajena kaunteya nibaddhaḥ svena karmaṇā ❘
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ‖ 60 ‖ kartuṃ nechChasi yanmohātkariśhyasyavaśoapi tat ‖ 60 ‖
   
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ❘ īśvaraḥ sarvabhūtānāṃ hṛddeśearjuna tiśhṭhati ❘
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ‖ 61 ‖ bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ‖ 61 ‖
   
तमेव शरणं गच्छ सर्वभावेन भारत ❘ tameva śaraṇaṃ gachCha sarvabhāvena bhārata ❘
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ‖ 62 ‖ tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ‖ 62 ‖
   
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ❘ iti te GYānamākhyātaṃ guhyādguhyataraṃ mayā ❘
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ‖ 63 ‖ vimṛśyaitadaśeśheṇa yathechChasi tathā kuru ‖ 63 ‖
   
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ❘ sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vachaḥ ❘
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ‖ 64 ‖ iśhṭoasi me dṛḍhamiti tato vakśhyāmi te hitam ‖ 64 ‖
   
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ❘ manmanā bhava madbhakto madyājī māṃ namaskuru ❘
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ‖ 65 ‖ māmevaiśhyasi satyaṃ te pratijāne priyoasi me ‖ 65 ‖
   
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ❘ sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja ❘
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ‖ 66 ‖ ahaṃ tvā sarvapāpebhyo mokśhayiśhyāmi mā śuchaḥ ‖ 66 ‖
   
इदं ते नातपस्काय नाभक्ताय कदाचन ❘ idaṃ te nātapaskāya nābhaktāya kadāchana ❘
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ‖ 67 ‖ na chāśuśrūśhave vāchyaṃ na cha māṃ yoabhyasūyati ‖ 67 ‖
   
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ❘ ya imaṃ paramaṃ guhyaṃ madbhakteśhvabhidhāsyati ❘
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ‖ 68 ‖ bhaktiṃ mayi parāṃ kṛtvā māmevaiśhyatyasaṃśayaḥ ‖ 68 ‖
   
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ❘ na cha tasmānmanuśhyeśhu kaśchinme priyakṛttamaḥ ❘
भविता न च मे तस्मादन्यः प्रियतरो भुवि ‖ 69 ‖ bhavitā na cha me tasmādanyaḥ priyataro bhuvi ‖ 69 ‖
   
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ❘ adhyeśhyate cha ya imaṃ dharmyaṃ saṃvādamāvayoḥ ❘
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ‖ 70 ‖ GYānayaGYena tenāhamiśhṭaḥ syāmiti me matiḥ ‖ 70 ‖
   
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ❘ śraddhāvānanasūyaścha śṛṇuyādapi yo naraḥ ❘
सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ‖ 71 ‖ soapi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ‖ 71 ‖
   
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ❘ kachchidetachChrutaṃ pārtha tvayaikāgreṇa chetasā ❘
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ‖ 72 ‖ kachchidaGYānasaṃmohaḥ pranaśhṭaste dhanañjaya ‖ 72 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ❘ naśhṭo mohaḥ smṛtirlabdhā tvatprasādānmayāchyuta ❘
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ‖ 73 ‖ sthitoasmi gatasandehaḥ kariśhye vachanaṃ tava ‖ 73 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ❘ ityahaṃ vāsudevasya pārthasya cha mahātmanaḥ ❘
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ‖ 74 ‖ saṃvādamimamaśrauśhamadbhutaṃ romaharśhaṇam ‖ 74 ‖
   
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ❘ vyāsaprasādāchChrutavānetadguhyamahaṃ param ❘
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ‖ 75 ‖ yogaṃ yogeśvarātkṛśhṇātsākśhātkathayataḥ svayam ‖ 75 ‖
   
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ❘ rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam ❘
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ‖ 76 ‖ keśavārjunayoḥ puṇyaṃ hṛśhyāmi cha muhurmuhuḥ ‖ 76 ‖
   
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ❘ tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ ❘
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ‖ 77 ‖ vismayo me mahānrājanhṛśhyāmi cha punaḥ punaḥ ‖ 77 ‖
   
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ❘ yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ ❘
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ‖ 78 ‖ tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 78 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ‖ 18 ‖ mokśhasaṃnyāsayogo nāmāśhṭādaśoadhyāyaḥ ‖ 18 ‖