blog

Srimad Bhagawad Gita Chapter 17

Devanagari English
   
श्रीमद् भगवद् गीत सप्तदशोऽध्यायः śrīmad bhagavad gīta saptadaśoadhyāyaḥ
   
अथ सप्तदशोऽध्यायः ❘ atha saptadaśoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ❘ ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ ❘
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ‖ 1 ‖ teśhāṃ niśhṭhā tu kā kṛśhṇa sattvamāho rajastamaḥ ‖ 1 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ❘ trividhā bhavati śraddhā dehināṃ sā svabhāvajā ❘
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ‖ 2 ‖ sāttvikī rājasī chaiva tāmasī cheti tāṃ śṛṇu ‖ 2 ‖
   
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ❘ sattvānurūpā sarvasya śraddhā bhavati bhārata ❘
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ‖ 3 ‖ śraddhāmayoayaṃ puruśho yo yachChraddhaḥ sa eva saḥ ‖ 3 ‖
   
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ❘ yajante sāttvikā devānyakśharakśhāṃsi rājasāḥ ❘
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ‖ 4 ‖ pretānbhūtagaṇāṃśchānye yajante tāmasā janāḥ ‖ 4 ‖
   
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ❘ aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ ❘
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ‖ 5 ‖ dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ‖ 5 ‖
   
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ❘ karśhayantaḥ śarīrasthaṃ bhūtagrāmamachetasaḥ ❘
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ‖ 6 ‖ māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān ‖ 6 ‖
   
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ❘ āhārastvapi sarvasya trividho bhavati priyaḥ ❘
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ‖ 7 ‖ yaGYastapastathā dānaṃ teśhāṃ bhedamimaṃ śṛṇu ‖ 7 ‖
   
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ❘ āyuḥsattvabalārogyasukhaprītivivardhanāḥ ❘
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ‖ 8 ‖ rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ‖ 8 ‖
   
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ❘ kaṭvamlalavaṇātyuśhṇatīkśhṇarūkśhavidāhinaḥ ❘
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ‖ 9 ‖ āhārā rājasasyeśhṭā duḥkhaśokāmayapradāḥ ‖ 9 ‖
   
यातयामं गतरसं पूति पर्युषितं च यत् ❘ yātayāmaṃ gatarasaṃ pūti paryuśhitaṃ cha yat ❘
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ‖ 10 ‖ uchChiśhṭamapi chāmedhyaṃ bhojanaṃ tāmasapriyam ‖ 10 ‖
   
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ❘ aphalākāṅkśhibhiryaGYo vidhidṛśhṭo ya ijyate ❘
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ‖ 11 ‖ yaśhṭavyameveti manaḥ samādhāya sa sāttvikaḥ ‖ 11 ‖
   
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ❘ abhisandhāya tu phalaṃ dambhārthamapi chaiva yat ❘
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ‖ 12 ‖ ijyate bharataśreśhṭha taṃ yaGYaṃ viddhi rājasam ‖ 12 ‖
   
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ❘ vidhihīnamasṛśhṭānnaṃ mantrahīnamadakśhiṇam ❘
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ‖ 13 ‖ śraddhāvirahitaṃ yaGYaṃ tāmasaṃ parichakśhate ‖ 13 ‖
   
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ❘ devadvijaguruprāGYapūjanaṃ śauchamārjavam ❘
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ‖ 14 ‖ brahmacharyamahiṃsā cha śārīraṃ tapa uchyate ‖ 14 ‖
   
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ❘ anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat ❘
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ‖ 15 ‖ svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyate ‖ 15 ‖
   
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ❘ manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ ❘
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ‖ 16 ‖ bhāvasaṃśuddhirityetattapo mānasamuchyate ‖ 16 ‖
   
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ❘ śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ ❘
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ‖ 17 ‖ aphalākāṅkśhibhiryuktaiḥ sāttvikaṃ parichakśhate ‖ 17 ‖
   
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ❘ satkāramānapūjārthaṃ tapo dambhena chaiva yat ❘
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ‖ 18 ‖ kriyate tadiha proktaṃ rājasaṃ chalamadhruvam ‖ 18 ‖
   
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ❘ mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ ❘
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ‖ 19 ‖ parasyotsādanārthaṃ vā tattāmasamudāhṛtam ‖ 19 ‖
   
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ❘ dātavyamiti yaddānaṃ dīyateanupakāriṇe ❘
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ‖ 20 ‖ deśe kāle cha pātre cha taddānaṃ sāttvikaṃ smṛtam ‖ 20 ‖
   
यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः ❘ yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ ❘
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ‖ 21 ‖ dīyate cha parikliśhṭaṃ taddānaṃ rājasaṃ smṛtam ‖ 21 ‖
   
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ❘ adeśakāle yaddānamapātrebhyaścha dīyate ❘
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ‖ 22 ‖ asatkṛtamavaGYātaṃ tattāmasamudāhṛtam ‖ 22 ‖
   
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ❘ oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ ❘
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ‖ 23 ‖ brāhmaṇāstena vedāścha yaGYāścha vihitāḥ purā ‖ 23 ‖
   
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ❘ tasmādomityudāhṛtya yaGYadānatapaḥkriyāḥ ❘
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ‖ 24 ‖ pravartante vidhānoktāḥ satataṃ brahmavādinām ‖ 24 ‖
   
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ❘ tadityanabhisandhāya phalaṃ yaGYatapaḥkriyāḥ ❘
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ‖ 25 ‖ dānakriyāścha vividhāḥ kriyante mokśhakāṅkśhibhiḥ ‖ 25 ‖
   
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ❘ sadbhāve sādhubhāve cha sadityetatprayujyate ❘
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ‖ 26 ‖ praśaste karmaṇi tathā sachChabdaḥ pārtha yujyate ‖ 26 ‖
   
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ❘ yaGYe tapasi dāne cha sthitiḥ saditi chochyate ❘
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ‖ 27 ‖ karma chaiva tadarthīyaṃ sadityevābhidhīyate ‖ 27 ‖
   
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ❘ aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat ❘
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह ‖ 28 ‖ asadityuchyate pārtha na cha tatprepya no iha ‖ 28 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ‖17 ‖ śraddhātrayavibhāgayogo nāma saptadaśoadhyāyaḥ ‖17 ‖