|
|
श्रीमद् भगवद् गीत सप्तदशोऽध्यायः |
śrīmad bhagavad gīta saptadaśoadhyāyaḥ |
|
|
अथ सप्तदशोऽध्यायः ❘ |
atha saptadaśoadhyāyaḥ ❘ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ❘ |
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ ❘ |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ‖ 1 ‖ |
teśhāṃ niśhṭhā tu kā kṛśhṇa sattvamāho rajastamaḥ ‖ 1 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ❘ |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā ❘ |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ‖ 2 ‖ |
sāttvikī rājasī chaiva tāmasī cheti tāṃ śṛṇu ‖ 2 ‖ |
|
|
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ❘ |
sattvānurūpā sarvasya śraddhā bhavati bhārata ❘ |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ‖ 3 ‖ |
śraddhāmayoayaṃ puruśho yo yachChraddhaḥ sa eva saḥ ‖ 3 ‖ |
|
|
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ❘ |
yajante sāttvikā devānyakśharakśhāṃsi rājasāḥ ❘ |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ‖ 4 ‖ |
pretānbhūtagaṇāṃśchānye yajante tāmasā janāḥ ‖ 4 ‖ |
|
|
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ❘ |
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ ❘ |
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ‖ 5 ‖ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ‖ 5 ‖ |
|
|
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ❘ |
karśhayantaḥ śarīrasthaṃ bhūtagrāmamachetasaḥ ❘ |
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ‖ 6 ‖ |
māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān ‖ 6 ‖ |
|
|
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ❘ |
āhārastvapi sarvasya trividho bhavati priyaḥ ❘ |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ‖ 7 ‖ |
yaGYastapastathā dānaṃ teśhāṃ bhedamimaṃ śṛṇu ‖ 7 ‖ |
|
|
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ❘ |
āyuḥsattvabalārogyasukhaprītivivardhanāḥ ❘ |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ‖ 8 ‖ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ‖ 8 ‖ |
|
|
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ❘ |
kaṭvamlalavaṇātyuśhṇatīkśhṇarūkśhavidāhinaḥ ❘ |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ‖ 9 ‖ |
āhārā rājasasyeśhṭā duḥkhaśokāmayapradāḥ ‖ 9 ‖ |
|
|
यातयामं गतरसं पूति पर्युषितं च यत् ❘ |
yātayāmaṃ gatarasaṃ pūti paryuśhitaṃ cha yat ❘ |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ‖ 10 ‖ |
uchChiśhṭamapi chāmedhyaṃ bhojanaṃ tāmasapriyam ‖ 10 ‖ |
|
|
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ❘ |
aphalākāṅkśhibhiryaGYo vidhidṛśhṭo ya ijyate ❘ |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ‖ 11 ‖ |
yaśhṭavyameveti manaḥ samādhāya sa sāttvikaḥ ‖ 11 ‖ |
|
|
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ❘ |
abhisandhāya tu phalaṃ dambhārthamapi chaiva yat ❘ |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ‖ 12 ‖ |
ijyate bharataśreśhṭha taṃ yaGYaṃ viddhi rājasam ‖ 12 ‖ |
|
|
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ❘ |
vidhihīnamasṛśhṭānnaṃ mantrahīnamadakśhiṇam ❘ |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ‖ 13 ‖ |
śraddhāvirahitaṃ yaGYaṃ tāmasaṃ parichakśhate ‖ 13 ‖ |
|
|
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ❘ |
devadvijaguruprāGYapūjanaṃ śauchamārjavam ❘ |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ‖ 14 ‖ |
brahmacharyamahiṃsā cha śārīraṃ tapa uchyate ‖ 14 ‖ |
|
|
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ❘ |
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat ❘ |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ‖ 15 ‖ |
svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyate ‖ 15 ‖ |
|
|
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ❘ |
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ ❘ |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ‖ 16 ‖ |
bhāvasaṃśuddhirityetattapo mānasamuchyate ‖ 16 ‖ |
|
|
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ❘ |
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ ❘ |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ‖ 17 ‖ |
aphalākāṅkśhibhiryuktaiḥ sāttvikaṃ parichakśhate ‖ 17 ‖ |
|
|
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ❘ |
satkāramānapūjārthaṃ tapo dambhena chaiva yat ❘ |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ‖ 18 ‖ |
kriyate tadiha proktaṃ rājasaṃ chalamadhruvam ‖ 18 ‖ |
|
|
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ❘ |
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ ❘ |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ‖ 19 ‖ |
parasyotsādanārthaṃ vā tattāmasamudāhṛtam ‖ 19 ‖ |
|
|
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ❘ |
dātavyamiti yaddānaṃ dīyateanupakāriṇe ❘ |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ‖ 20 ‖ |
deśe kāle cha pātre cha taddānaṃ sāttvikaṃ smṛtam ‖ 20 ‖ |
|
|
यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः ❘ |
yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ ❘ |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ‖ 21 ‖ |
dīyate cha parikliśhṭaṃ taddānaṃ rājasaṃ smṛtam ‖ 21 ‖ |
|
|
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ❘ |
adeśakāle yaddānamapātrebhyaścha dīyate ❘ |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ‖ 22 ‖ |
asatkṛtamavaGYātaṃ tattāmasamudāhṛtam ‖ 22 ‖ |
|
|
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ❘ |
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ ❘ |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ‖ 23 ‖ |
brāhmaṇāstena vedāścha yaGYāścha vihitāḥ purā ‖ 23 ‖ |
|
|
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ❘ |
tasmādomityudāhṛtya yaGYadānatapaḥkriyāḥ ❘ |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ‖ 24 ‖ |
pravartante vidhānoktāḥ satataṃ brahmavādinām ‖ 24 ‖ |
|
|
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ❘ |
tadityanabhisandhāya phalaṃ yaGYatapaḥkriyāḥ ❘ |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ‖ 25 ‖ |
dānakriyāścha vividhāḥ kriyante mokśhakāṅkśhibhiḥ ‖ 25 ‖ |
|
|
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ❘ |
sadbhāve sādhubhāve cha sadityetatprayujyate ❘ |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ‖ 26 ‖ |
praśaste karmaṇi tathā sachChabdaḥ pārtha yujyate ‖ 26 ‖ |
|
|
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ❘ |
yaGYe tapasi dāne cha sthitiḥ saditi chochyate ❘ |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ‖ 27 ‖ |
karma chaiva tadarthīyaṃ sadityevābhidhīyate ‖ 27 ‖ |
|
|
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ❘ |
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat ❘ |
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह ‖ 28 ‖ |
asadityuchyate pārtha na cha tatprepya no iha ‖ 28 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ‖17 ‖ |
śraddhātrayavibhāgayogo nāma saptadaśoadhyāyaḥ ‖17 ‖ |
|
|