|
|
श्रीमद् भगवद् गीत षोडशोऽध्यायः |
śrīmad bhagavad gīta śhoḍaśoadhyāyaḥ |
|
|
अथ षोडशोऽध्यायः ❘ |
atha śhoḍaśoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ❘ |
abhayaṃ sattvasaṃśuddhirGYānayogavyavasthitiḥ ❘ |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ‖ 1 ‖ |
dānaṃ damaścha yaGYaścha svādhyāyastapa ārjavam ‖ 1 ‖ |
|
|
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ❘ |
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam ❘ |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ‖ 2 ‖ |
dayā bhūteśhvaloluptvaṃ mārdavaṃ hrīrachāpalam ‖ 2 ‖ |
|
|
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ❘ |
tejaḥ kśhamā dhṛtiḥ śauchamadroho nātimānitā ❘ |
भवन्ति सम्पदं दैवीमभिजातस्य भारत ‖ 3 ‖ |
bhavanti sampadaṃ daivīmabhijātasya bhārata ‖ 3 ‖ |
|
|
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ❘ |
dambho darpoabhimānaścha krodhaḥ pāruśhyameva cha ❘ |
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ‖ 4 ‖ |
aGYānaṃ chābhijātasya pārtha sampadamāsurīm ‖ 4 ‖ |
|
|
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ❘ |
daivī sampadvimokśhāya nibandhāyāsurī matā ❘ |
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ‖ 5 ‖ |
mā śuchaḥ sampadaṃ daivīmabhijātoasi pāṇḍava ‖ 5 ‖ |
|
|
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ❘ |
dvau bhūtasargau lokeasmindaiva āsura eva cha ❘ |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ‖ 6 ‖ |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ‖ 6 ‖ |
|
|
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ❘ |
pravṛttiṃ cha nivṛttiṃ cha janā na vidurāsurāḥ ❘ |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ‖ 7 ‖ |
na śauchaṃ nāpi chāchāro na satyaṃ teśhu vidyate ‖ 7 ‖ |
|
|
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ❘ |
asatyamapratiśhṭhaṃ te jagadāhuranīśvaram ❘ |
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ‖ 8 ‖ |
aparasparasambhūtaṃ kimanyatkāmahaitukam ‖ 8 ‖ |
|
|
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ❘ |
etāṃ dṛśhṭimavaśhṭabhya naśhṭātmānoalpabuddhayaḥ ❘ |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ‖ 9 ‖ |
prabhavantyugrakarmāṇaḥ kśhayāya jagatoahitāḥ ‖ 9 ‖ |
|
|
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ❘ |
kāmamāśritya duśhpūraṃ dambhamānamadānvitāḥ ❘ |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ‖ 10 ‖ |
mohādgṛhītvāsadgrāhānpravartanteaśuchivratāḥ ‖ 10 ‖ |
|
|
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ❘ |
chintāmaparimeyāṃ cha pralayāntāmupāśritāḥ ❘ |
कामोपभोगपरमा एतावदिति निश्चिताः ‖ 11 ‖ |
kāmopabhogaparamā etāvaditi niśchitāḥ ‖ 11 ‖ |
|
|
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ❘ |
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ ❘ |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ‖ 12 ‖ |
īhante kāmabhogārthamanyāyenārthasañchayān ‖ 12 ‖ |
|
|
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ❘ |
idamadya mayā labdhamimaṃ prāpsye manoratham ❘ |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ‖ 13 ‖ |
idamastīdamapi me bhaviśhyati punardhanam ‖ 13 ‖ |
|
|
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ❘ |
asau mayā hataḥ śatrurhaniśhye chāparānapi ❘ |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ‖ 14 ‖ |
īśvaroahamahaṃ bhogī siddhoahaṃ balavānsukhī ‖ 14 ‖ |
|
|
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया ❘ |
āḍhyoabhijanavānasmi koanyosti sadṛśo mayā ❘ |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ‖ 15 ‖ |
yakśhye dāsyāmi modiśhya ityaGYānavimohitāḥ ‖ 15 ‖ |
|
|
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ❘ |
anekachittavibhrāntā mohajālasamāvṛtāḥ ❘ |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ‖ 16 ‖ |
prasaktāḥ kāmabhogeśhu patanti narakeaśuchau ‖ 16 ‖ |
|
|
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ❘ |
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ ❘ |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ‖ 17 ‖ |
yajante nāmayaGYaiste dambhenāvidhipūrvakam ‖ 17 ‖ |
|
|
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ❘ |
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ cha saṃśritāḥ ❘ |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ‖ 18 ‖ |
māmātmaparadeheśhu pradviśhantoabhyasūyakāḥ ‖ 18 ‖ |
|
|
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ❘ |
tānahaṃ dviśhataḥ krūrānsaṃsāreśhu narādhamān ❘ |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ‖ 19 ‖ |
kśhipāmyajasramaśubhānāsurīśhveva yoniśhu ‖ 19 ‖ |
|
|
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ❘ |
āsurīṃ yonimāpannā mūḍhā janmani janmani ❘ |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ‖ 20 ‖ |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ‖ 20 ‖ |
|
|
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ❘ |
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ ❘ |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ‖ 21 ‖ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ‖ 21 ‖ |
|
|
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ❘ |
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ ❘ |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ‖ 22 ‖ |
ācharatyātmanaḥ śreyastato yāti parāṃ gatim ‖ 22 ‖ |
|
|
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ❘ |
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ ❘ |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ‖ 23 ‖ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ‖ 23 ‖ |
|
|
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ❘ |
tasmāchChāstraṃ pramāṇaṃ te kāryākāryavyavasthitau ❘ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ‖ 24 ‖ |
GYātvā śāstravidhānoktaṃ karma kartumihārhasi ‖ 24 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ‖16 ‖ |
daivāsurasampadvibhāgayogo nāma śhoḍaśoadhyāyaḥ ‖16 ‖ |
\च्f1 |
\cf1 |
|
|