blog

Srimad Bhagawad Gita Chapter 16

Devanagari English
   
श्रीमद् भगवद् गीत षोडशोऽध्यायः śrīmad bhagavad gīta śhoḍaśoadhyāyaḥ
   
अथ षोडशोऽध्यायः ❘ atha śhoḍaśoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ❘ abhayaṃ sattvasaṃśuddhirGYānayogavyavasthitiḥ ❘
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ‖ 1 ‖ dānaṃ damaścha yaGYaścha svādhyāyastapa ārjavam ‖ 1 ‖
   
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ❘ ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam ❘
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ‖ 2 ‖ dayā bhūteśhvaloluptvaṃ mārdavaṃ hrīrachāpalam ‖ 2 ‖
   
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ❘ tejaḥ kśhamā dhṛtiḥ śauchamadroho nātimānitā ❘
भवन्ति सम्पदं दैवीमभिजातस्य भारत ‖ 3 ‖ bhavanti sampadaṃ daivīmabhijātasya bhārata ‖ 3 ‖
   
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ❘ dambho darpoabhimānaścha krodhaḥ pāruśhyameva cha ❘
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ‖ 4 ‖ aGYānaṃ chābhijātasya pārtha sampadamāsurīm ‖ 4 ‖
   
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ❘ daivī sampadvimokśhāya nibandhāyāsurī matā ❘
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ‖ 5 ‖ mā śuchaḥ sampadaṃ daivīmabhijātoasi pāṇḍava ‖ 5 ‖
   
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ❘ dvau bhūtasargau lokeasmindaiva āsura eva cha ❘
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ‖ 6 ‖ daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ‖ 6 ‖
   
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ❘ pravṛttiṃ cha nivṛttiṃ cha janā na vidurāsurāḥ ❘
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ‖ 7 ‖ na śauchaṃ nāpi chāchāro na satyaṃ teśhu vidyate ‖ 7 ‖
   
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ❘ asatyamapratiśhṭhaṃ te jagadāhuranīśvaram ❘
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ‖ 8 ‖ aparasparasambhūtaṃ kimanyatkāmahaitukam ‖ 8 ‖
   
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ❘ etāṃ dṛśhṭimavaśhṭabhya naśhṭātmānoalpabuddhayaḥ ❘
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ‖ 9 ‖ prabhavantyugrakarmāṇaḥ kśhayāya jagatoahitāḥ ‖ 9 ‖
   
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ❘ kāmamāśritya duśhpūraṃ dambhamānamadānvitāḥ ❘
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ‖ 10 ‖ mohādgṛhītvāsadgrāhānpravartanteaśuchivratāḥ ‖ 10 ‖
   
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ❘ chintāmaparimeyāṃ cha pralayāntāmupāśritāḥ ❘
कामोपभोगपरमा एतावदिति निश्चिताः ‖ 11 ‖ kāmopabhogaparamā etāvaditi niśchitāḥ ‖ 11 ‖
   
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ❘ āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ ❘
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ‖ 12 ‖ īhante kāmabhogārthamanyāyenārthasañchayān ‖ 12 ‖
   
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ❘ idamadya mayā labdhamimaṃ prāpsye manoratham ❘
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ‖ 13 ‖ idamastīdamapi me bhaviśhyati punardhanam ‖ 13 ‖
   
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ❘ asau mayā hataḥ śatrurhaniśhye chāparānapi ❘
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ‖ 14 ‖ īśvaroahamahaṃ bhogī siddhoahaṃ balavānsukhī ‖ 14 ‖
   
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया ❘ āḍhyoabhijanavānasmi koanyosti sadṛśo mayā ❘
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ‖ 15 ‖ yakśhye dāsyāmi modiśhya ityaGYānavimohitāḥ ‖ 15 ‖
   
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ❘ anekachittavibhrāntā mohajālasamāvṛtāḥ ❘
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ‖ 16 ‖ prasaktāḥ kāmabhogeśhu patanti narakeaśuchau ‖ 16 ‖
   
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ❘ ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ ❘
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ‖ 17 ‖ yajante nāmayaGYaiste dambhenāvidhipūrvakam ‖ 17 ‖
   
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ❘ ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ cha saṃśritāḥ ❘
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ‖ 18 ‖ māmātmaparadeheśhu pradviśhantoabhyasūyakāḥ ‖ 18 ‖
   
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ❘ tānahaṃ dviśhataḥ krūrānsaṃsāreśhu narādhamān ❘
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ‖ 19 ‖ kśhipāmyajasramaśubhānāsurīśhveva yoniśhu ‖ 19 ‖
   
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ❘ āsurīṃ yonimāpannā mūḍhā janmani janmani ❘
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ‖ 20 ‖ māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ‖ 20 ‖
   
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ❘ trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ ❘
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ‖ 21 ‖ kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ‖ 21 ‖
   
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ❘ etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ ❘
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ‖ 22 ‖ ācharatyātmanaḥ śreyastato yāti parāṃ gatim ‖ 22 ‖
   
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ❘ yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ ❘
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ‖ 23 ‖ na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ‖ 23 ‖
   
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ❘ tasmāchChāstraṃ pramāṇaṃ te kāryākāryavyavasthitau ❘
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ‖ 24 ‖ GYātvā śāstravidhānoktaṃ karma kartumihārhasi ‖ 24 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ‖16 ‖ daivāsurasampadvibhāgayogo nāma śhoḍaśoadhyāyaḥ ‖16 ‖
\च्f1 \cf1