blog

Srimad Bhagawad Gita Chapter 15

Devanagari English
   
श्रीमद् भगवद् गीत पन्चदशोऽध्यायः śrīmad bhagavad gīta panchadaśoadhyāyaḥ
   
अथ पञ्चदशोऽध्यायः ❘ atha pañchadaśoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ❘ ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam ❘
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ‖ 1 ‖ Chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ‖ 1 ‖
   
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः❘ adhaśchordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viśhayapravālāḥ❘
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ‖ 2 ‖ adhaścha mūlānyanusantatāni karmānubandhīni manuśhyaloke ‖ 2 ‖
   
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा❘ na rūpamasyeha tathopalabhyate nānto na chādirna cha sampratiśhṭhā❘
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ‖ 3 ‖ aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena Chittvā ‖ 3 ‖
   
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः❘ tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ❘
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ‖ 4 ‖ tameva chādyaṃ puruśhaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ‖ 4 ‖
   
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः❘ nirmānamohā jitasaṅgadośhā adhyātmanityā vinivṛttakāmāḥ❘
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ‖ 5 ‖ dvandvairvimuktāḥ sukhaduḥkhasaṃGYairgachChantyamūḍhāḥ padamavyayaṃ tat ‖ 5 ‖
   
न तद्भासयते सूर्यो न शशाङ्को न पावकः ❘ na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ ❘
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ‖ 6 ‖ yadgatvā na nivartante taddhāma paramaṃ mama ‖ 6 ‖
   
ममैवांशो जीवलोके जीवभूतः सनातनः ❘ mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ ❘
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ‖ 7 ‖ manaḥśhaśhṭhānīndriyāṇi prakṛtisthāni karśhati ‖ 7 ‖
   
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ❘ śarīraṃ yadavāpnoti yachchāpyutkrāmatīśvaraḥ ❘
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ‖ 8 ‖ gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ‖ 8 ‖
   
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ❘ śrotraṃ chakśhuḥ sparśanaṃ cha rasanaṃ ghrāṇameva cha ❘
अधिष्ठाय मनश्चायं विषयानुपसेवते ‖ 9 ‖ adhiśhṭhāya manaśchāyaṃ viśhayānupasevate ‖ 9 ‖
   
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ❘ utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam ❘
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ‖ 10 ‖ vimūḍhā nānupaśyanti paśyanti GYānachakśhuśhaḥ ‖ 10 ‖
   
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ❘ yatanto yoginaśchainaṃ paśyantyātmanyavasthitam ❘
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ‖ 11 ‖ yatantoapyakṛtātmāno nainaṃ paśyantyachetasaḥ ‖ 11 ‖
   
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ❘ yadādityagataṃ tejo jagadbhāsayateakhilam ❘
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ‖ 12 ‖ yachchandramasi yachchāgnau tattejo viddhi māmakam ‖ 12 ‖
   
गामाविश्य च भूतानि धारयाम्यहमोजसा ❘ gāmāviśya cha bhūtāni dhārayāmyahamojasā ❘
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ‖ 13 ‖ puśhṇāmi chauśhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ‖ 13 ‖
   
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ❘ ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ ❘
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ‖ 14 ‖ prāṇāpānasamāyuktaḥ pachāmyannaṃ chaturvidham ‖ 14 ‖
   
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च❘ sarvasya chāhaṃ hṛdi sanniviśhṭo mattaḥ smṛtirGYānamapohanaṃ cha❘
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ‖ 15 ‖ vedaiścha sarvairahameva vedyo vedāntakṛdvedavideva chāham ‖ 15 ‖
   
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ❘ dvāvimau puruśhau loke kśharaśchākśhara eva cha ❘
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ‖ 16 ‖ kśharaḥ sarvāṇi bhūtāni kūṭasthoakśhara uchyate ‖ 16 ‖
   
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः ❘ uttamaḥ puruśhastvanyaḥ paramātmetyudhāhṛtaḥ ❘
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ‖ 17 ‖ yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ‖ 17 ‖
   
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ❘ yasmātkśharamatītoahamakśharādapi chottamaḥ ❘
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ‖ 18 ‖ atoasmi loke vede cha prathitaḥ puruśhottamaḥ ‖ 18 ‖
   
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ❘ yo māmevamasaṃmūḍho jānāti puruśhottamam ❘
स सर्वविद्भजति मां सर्वभावेन भारत ‖ 19 ‖ sa sarvavidbhajati māṃ sarvabhāvena bhārata ‖ 19 ‖
   
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ❘ iti guhyatamaṃ śāstramidamuktaṃ mayānagha ❘
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ‖ 20 ‖ etadbuddhvā buddhimānsyātkṛtakṛtyaścha bhārata ‖ 20 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ‖15 ‖ puruśhottamayogo nāma pañchadaśoadhyāyaḥ ‖15 ‖