|
|
श्रीमद् भगवद् गीत पन्चदशोऽध्यायः |
śrīmad bhagavad gīta panchadaśoadhyāyaḥ |
|
|
अथ पञ्चदशोऽध्यायः ❘ |
atha pañchadaśoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ❘ |
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam ❘ |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ‖ 1 ‖ |
Chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ‖ 1 ‖ |
|
|
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः❘ |
adhaśchordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viśhayapravālāḥ❘ |
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ‖ 2 ‖ |
adhaścha mūlānyanusantatāni karmānubandhīni manuśhyaloke ‖ 2 ‖ |
|
|
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा❘ |
na rūpamasyeha tathopalabhyate nānto na chādirna cha sampratiśhṭhā❘ |
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ‖ 3 ‖ |
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena Chittvā ‖ 3 ‖ |
|
|
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः❘ |
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ❘ |
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ‖ 4 ‖ |
tameva chādyaṃ puruśhaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ‖ 4 ‖ |
|
|
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः❘ |
nirmānamohā jitasaṅgadośhā adhyātmanityā vinivṛttakāmāḥ❘ |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ‖ 5 ‖ |
dvandvairvimuktāḥ sukhaduḥkhasaṃGYairgachChantyamūḍhāḥ padamavyayaṃ tat ‖ 5 ‖ |
|
|
न तद्भासयते सूर्यो न शशाङ्को न पावकः ❘ |
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ ❘ |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ‖ 6 ‖ |
yadgatvā na nivartante taddhāma paramaṃ mama ‖ 6 ‖ |
|
|
ममैवांशो जीवलोके जीवभूतः सनातनः ❘ |
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ ❘ |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ‖ 7 ‖ |
manaḥśhaśhṭhānīndriyāṇi prakṛtisthāni karśhati ‖ 7 ‖ |
|
|
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ❘ |
śarīraṃ yadavāpnoti yachchāpyutkrāmatīśvaraḥ ❘ |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ‖ 8 ‖ |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ‖ 8 ‖ |
|
|
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ❘ |
śrotraṃ chakśhuḥ sparśanaṃ cha rasanaṃ ghrāṇameva cha ❘ |
अधिष्ठाय मनश्चायं विषयानुपसेवते ‖ 9 ‖ |
adhiśhṭhāya manaśchāyaṃ viśhayānupasevate ‖ 9 ‖ |
|
|
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ❘ |
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam ❘ |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ‖ 10 ‖ |
vimūḍhā nānupaśyanti paśyanti GYānachakśhuśhaḥ ‖ 10 ‖ |
|
|
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ❘ |
yatanto yoginaśchainaṃ paśyantyātmanyavasthitam ❘ |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ‖ 11 ‖ |
yatantoapyakṛtātmāno nainaṃ paśyantyachetasaḥ ‖ 11 ‖ |
|
|
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ❘ |
yadādityagataṃ tejo jagadbhāsayateakhilam ❘ |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ‖ 12 ‖ |
yachchandramasi yachchāgnau tattejo viddhi māmakam ‖ 12 ‖ |
|
|
गामाविश्य च भूतानि धारयाम्यहमोजसा ❘ |
gāmāviśya cha bhūtāni dhārayāmyahamojasā ❘ |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ‖ 13 ‖ |
puśhṇāmi chauśhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ‖ 13 ‖ |
|
|
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ❘ |
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ ❘ |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ‖ 14 ‖ |
prāṇāpānasamāyuktaḥ pachāmyannaṃ chaturvidham ‖ 14 ‖ |
|
|
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च❘ |
sarvasya chāhaṃ hṛdi sanniviśhṭo mattaḥ smṛtirGYānamapohanaṃ cha❘ |
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ‖ 15 ‖ |
vedaiścha sarvairahameva vedyo vedāntakṛdvedavideva chāham ‖ 15 ‖ |
|
|
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ❘ |
dvāvimau puruśhau loke kśharaśchākśhara eva cha ❘ |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ‖ 16 ‖ |
kśharaḥ sarvāṇi bhūtāni kūṭasthoakśhara uchyate ‖ 16 ‖ |
|
|
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः ❘ |
uttamaḥ puruśhastvanyaḥ paramātmetyudhāhṛtaḥ ❘ |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ‖ 17 ‖ |
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ‖ 17 ‖ |
|
|
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ❘ |
yasmātkśharamatītoahamakśharādapi chottamaḥ ❘ |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ‖ 18 ‖ |
atoasmi loke vede cha prathitaḥ puruśhottamaḥ ‖ 18 ‖ |
|
|
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ❘ |
yo māmevamasaṃmūḍho jānāti puruśhottamam ❘ |
स सर्वविद्भजति मां सर्वभावेन भारत ‖ 19 ‖ |
sa sarvavidbhajati māṃ sarvabhāvena bhārata ‖ 19 ‖ |
|
|
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ❘ |
iti guhyatamaṃ śāstramidamuktaṃ mayānagha ❘ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ‖ 20 ‖ |
etadbuddhvā buddhimānsyātkṛtakṛtyaścha bhārata ‖ 20 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ‖15 ‖ |
puruśhottamayogo nāma pañchadaśoadhyāyaḥ ‖15 ‖ |
|
|
|
|