|
|
श्रीमद् भगवद् गीत चतुर्दशोऽध्यायः |
śrīmad bhagavad gīta chaturdaśoadhyāyaḥ |
|
|
अथ चतुर्दशोऽध्यायः ❘ |
atha chaturdaśoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ❘ |
paraṃ bhūyaḥ pravakśhyāmi GYānānāṃ GYānamuttamam ❘ |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ‖ 1 ‖ |
yajGYātvā munayaḥ sarve parāṃ siddhimito gatāḥ ‖ 1 ‖ |
|
|
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ❘ |
idaṃ GYānamupāśritya mama sādharmyamāgatāḥ ❘ |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ‖ 2 ‖ |
sargeapi nopajāyante pralaye na vyathanti cha ‖ 2 ‖ |
|
|
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ❘ |
mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham ❘ |
सम्भवः सर्वभूतानां ततो भवति भारत ‖ 3 ‖ |
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ‖ 3 ‖ |
|
|
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ❘ |
sarvayoniśhu kaunteya mūrtayaḥ sambhavanti yāḥ ❘ |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ‖ 4 ‖ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ‖ 4 ‖ |
|
|
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ❘ |
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ ❘ |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ‖ 5 ‖ |
nibadhnanti mahābāho dehe dehinamavyayam ‖ 5 ‖ |
|
|
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ❘ |
tatra sattvaṃ nirmalatvātprakāśakamanāmayam ❘ |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ‖ 6 ‖ |
sukhasaṅgena badhnāti GYānasaṅgena chānagha ‖ 6 ‖ |
|
|
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ❘ |
rajo rāgātmakaṃ viddhi tṛśhṇāsaṅgasamudbhavam ❘ |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ‖ 7 ‖ |
tannibadhnāti kaunteya karmasaṅgena dehinam ‖ 7 ‖ |
|
|
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ❘ |
tamastvaGYānajaṃ viddhi mohanaṃ sarvadehinām ❘ |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ‖ 8 ‖ |
pramādālasyanidrābhistannibadhnāti bhārata ‖ 8 ‖ |
|
|
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ❘ |
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata ❘ |
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ‖ 9 ‖ |
GYānamāvṛtya tu tamaḥ pramāde sañjayatyuta ‖ 9 ‖ |
|
|
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ❘ |
rajastamaśchābhibhūya sattvaṃ bhavati bhārata ❘ |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ‖ 10 ‖ |
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ‖ 10 ‖ |
|
|
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ❘ |
sarvadvāreśhu deheasminprakāśa upajāyate ❘ |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ‖ 11 ‖ |
GYānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ‖ 11 ‖ |
|
|
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ❘ |
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ❘ |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ‖ 12 ‖ |
rajasyetāni jāyante vivṛddhe bharatarśhabha ‖ 12 ‖ |
|
|
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ❘ |
aprakāśoapravṛttiścha pramādo moha eva cha ❘ |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ‖ 13 ‖ |
tamasyetāni jāyante vivṛddhe kurunandana ‖ 13 ‖ |
|
|
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ❘ |
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt ❘ |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ‖ 14 ‖ |
tadottamavidāṃ lokānamalānpratipadyate ‖ 14 ‖ |
|
|
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ❘ |
rajasi pralayaṃ gatvā karmasaṅgiśhu jāyate ❘ |
तथा प्रलीनस्तमसि मूढयोनिषु जायते ‖ 15 ‖ |
tathā pralīnastamasi mūḍhayoniśhu jāyate ‖ 15 ‖ |
|
|
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ❘ |
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ❘ |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ‖ 16 ‖ |
rajasastu phalaṃ duḥkhamaGYānaṃ tamasaḥ phalam ‖ 16 ‖ |
|
|
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ❘ |
sattvātsañjāyate GYānaṃ rajaso lobha eva cha ❘ |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ‖ 17 ‖ |
pramādamohau tamaso bhavatoaGYānameva cha ‖ 17 ‖ |
|
|
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ❘ |
ūrdhvaṃ gachChanti sattvasthā madhye tiśhṭhanti rājasāḥ ❘ |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ‖ 18 ‖ |
jaghanyaguṇavṛttisthā adho gachChanti tāmasāḥ ‖ 18 ‖ |
|
|
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ❘ |
nānyaṃ guṇebhyaḥ kartāraṃ yadā draśhṭānupaśyati ❘ |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ‖ 19 ‖ |
guṇebhyaścha paraṃ vetti madbhāvaṃ soadhigachChati ‖ 19 ‖ |
|
|
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ❘ |
guṇānetānatītya trīndehī dehasamudbhavān ❘ |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ‖ 20 ‖ |
janmamṛtyujarāduḥkhairvimuktoamṛtamaśnute ‖ 20 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ❘ |
kairliṅgaistrīnguṇānetānatīto bhavati prabho ❘ |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ‖ 21 ‖ |
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartate ‖ 21 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ❘ |
prakāśaṃ cha pravṛttiṃ cha mohameva cha pāṇḍava ❘ |
त द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ‖ 22 ‖ |
ta dveśhṭi sampravṛttāni na nivṛttāni kāṅkśhati ‖ 22 ‖ |
|
|
उदासीनवदासीनो गुणैर्यो न विचाल्यते ❘ |
udāsīnavadāsīno guṇairyo na vichālyate ❘ |
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ‖ 23 ‖ |
guṇā vartanta ityeva yoavatiśhṭhati neṅgate ‖ 23 ‖ |
|
|
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ❘ |
samaduḥkhasukhaḥ svasthaḥ samalośhṭāśmakāñchanaḥ ❘ |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ‖ 24 ‖ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ‖ 24 ‖ |
|
|
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ❘ |
mānāpamānayostulyastulyo mitrāripakśhayoḥ ❘ |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ‖ 25 ‖ |
sarvārambhaparityāgī guṇātītaḥ sa uchyate ‖ 25 ‖ |
|
|
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ❘ |
māṃ cha yoavyabhichāreṇa bhaktiyogena sevate ❘ |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ‖ 26 ‖ |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ‖ 26 ‖ |
|
|
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ❘ |
brahmaṇo hi pratiśhṭhāhamamṛtasyāvyayasya cha ❘ |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ‖ 27 ‖ |
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ‖ 27 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ‖14 ‖ |
guṇatrayavibhāgayogo nāma chaturdaśoadhyāyaḥ ‖14 ‖ |
|
|