blog

Srimad Bhagawad Gita Chapter 14

Devanagari English
   
श्रीमद् भगवद् गीत चतुर्दशोऽध्यायः śrīmad bhagavad gīta chaturdaśoadhyāyaḥ
   
अथ चतुर्दशोऽध्यायः ❘ atha chaturdaśoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ❘ paraṃ bhūyaḥ pravakśhyāmi GYānānāṃ GYānamuttamam ❘
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ‖ 1 ‖ yajGYātvā munayaḥ sarve parāṃ siddhimito gatāḥ ‖ 1 ‖
   
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ❘ idaṃ GYānamupāśritya mama sādharmyamāgatāḥ ❘
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ‖ 2 ‖ sargeapi nopajāyante pralaye na vyathanti cha ‖ 2 ‖
   
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ❘ mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham ❘
सम्भवः सर्वभूतानां ततो भवति भारत ‖ 3 ‖ sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ‖ 3 ‖
   
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ❘ sarvayoniśhu kaunteya mūrtayaḥ sambhavanti yāḥ ❘
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ‖ 4 ‖ tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ‖ 4 ‖
   
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ❘ sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ ❘
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ‖ 5 ‖ nibadhnanti mahābāho dehe dehinamavyayam ‖ 5 ‖
   
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ❘ tatra sattvaṃ nirmalatvātprakāśakamanāmayam ❘
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ‖ 6 ‖ sukhasaṅgena badhnāti GYānasaṅgena chānagha ‖ 6 ‖
   
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ❘ rajo rāgātmakaṃ viddhi tṛśhṇāsaṅgasamudbhavam ❘
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ‖ 7 ‖ tannibadhnāti kaunteya karmasaṅgena dehinam ‖ 7 ‖
   
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ❘ tamastvaGYānajaṃ viddhi mohanaṃ sarvadehinām ❘
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ‖ 8 ‖ pramādālasyanidrābhistannibadhnāti bhārata ‖ 8 ‖
   
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ❘ sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata ❘
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ‖ 9 ‖ GYānamāvṛtya tu tamaḥ pramāde sañjayatyuta ‖ 9 ‖
   
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ❘ rajastamaśchābhibhūya sattvaṃ bhavati bhārata ❘
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ‖ 10 ‖ rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ‖ 10 ‖
   
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ❘ sarvadvāreśhu deheasminprakāśa upajāyate ❘
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ‖ 11 ‖ GYānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ‖ 11 ‖
   
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ❘ lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ❘
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ‖ 12 ‖ rajasyetāni jāyante vivṛddhe bharatarśhabha ‖ 12 ‖
   
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ❘ aprakāśoapravṛttiścha pramādo moha eva cha ❘
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ‖ 13 ‖ tamasyetāni jāyante vivṛddhe kurunandana ‖ 13 ‖
   
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ❘ yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt ❘
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ‖ 14 ‖ tadottamavidāṃ lokānamalānpratipadyate ‖ 14 ‖
   
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ❘ rajasi pralayaṃ gatvā karmasaṅgiśhu jāyate ❘
तथा प्रलीनस्तमसि मूढयोनिषु जायते ‖ 15 ‖ tathā pralīnastamasi mūḍhayoniśhu jāyate ‖ 15 ‖
   
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ❘ karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ❘
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ‖ 16 ‖ rajasastu phalaṃ duḥkhamaGYānaṃ tamasaḥ phalam ‖ 16 ‖
   
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ❘ sattvātsañjāyate GYānaṃ rajaso lobha eva cha ❘
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ‖ 17 ‖ pramādamohau tamaso bhavatoaGYānameva cha ‖ 17 ‖
   
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ❘ ūrdhvaṃ gachChanti sattvasthā madhye tiśhṭhanti rājasāḥ ❘
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ‖ 18 ‖ jaghanyaguṇavṛttisthā adho gachChanti tāmasāḥ ‖ 18 ‖
   
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ❘ nānyaṃ guṇebhyaḥ kartāraṃ yadā draśhṭānupaśyati ❘
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ‖ 19 ‖ guṇebhyaścha paraṃ vetti madbhāvaṃ soadhigachChati ‖ 19 ‖
   
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ❘ guṇānetānatītya trīndehī dehasamudbhavān ❘
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ‖ 20 ‖ janmamṛtyujarāduḥkhairvimuktoamṛtamaśnute ‖ 20 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ❘ kairliṅgaistrīnguṇānetānatīto bhavati prabho ❘
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ‖ 21 ‖ kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartate ‖ 21 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ❘ prakāśaṃ cha pravṛttiṃ cha mohameva cha pāṇḍava ❘
त द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ‖ 22 ‖ ta dveśhṭi sampravṛttāni na nivṛttāni kāṅkśhati ‖ 22 ‖
   
उदासीनवदासीनो गुणैर्यो न विचाल्यते ❘ udāsīnavadāsīno guṇairyo na vichālyate ❘
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ‖ 23 ‖ guṇā vartanta ityeva yoavatiśhṭhati neṅgate ‖ 23 ‖
   
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ❘ samaduḥkhasukhaḥ svasthaḥ samalośhṭāśmakāñchanaḥ ❘
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ‖ 24 ‖ tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ‖ 24 ‖
   
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ❘ mānāpamānayostulyastulyo mitrāripakśhayoḥ ❘
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ‖ 25 ‖ sarvārambhaparityāgī guṇātītaḥ sa uchyate ‖ 25 ‖
   
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ❘ māṃ cha yoavyabhichāreṇa bhaktiyogena sevate ❘
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ‖ 26 ‖ sa guṇānsamatītyaitānbrahmabhūyāya kalpate ‖ 26 ‖
   
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ❘ brahmaṇo hi pratiśhṭhāhamamṛtasyāvyayasya cha ❘
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ‖ 27 ‖ śāśvatasya cha dharmasya sukhasyaikāntikasya cha ‖ 27 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ‖14 ‖ guṇatrayavibhāgayogo nāma chaturdaśoadhyāyaḥ ‖14 ‖