blog

Srimad Bhagawad Gita Chapter 13

Devanagari English
   
श्रीमद् भगवद् गीत त्रयोदशोऽध्यायः śrīmad bhagavad gīta trayodaśoadhyāyaḥ
   
अथ त्रयोदशोऽध्यायः ❘ atha trayodaśoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ❘ idaṃ śarīraṃ kaunteya kśhetramityabhidhīyate ❘
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ‖ 1 ‖ etadyo vetti taṃ prāhuḥ kśhetraGYa iti tadvidaḥ ‖ 1 ‖
   
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ❘ kśhetraGYaṃ chāpi māṃ viddhi sarvakśhetreśhu bhārata ❘
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ‖ 2 ‖ kśhetrakśhetraGYayorGYānaṃ yattajGYānaṃ mataṃ mama ‖ 2 ‖
   
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ❘ tatkśhetraṃ yachcha yādṛkcha yadvikāri yataścha yat ❘
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ‖ 3 ‖ sa cha yo yatprabhāvaścha tatsamāsena me śṛṇu ‖ 3 ‖
   
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ❘ ṛśhibhirbahudhā gītaṃ Chandobhirvividhaiḥ pṛthak ❘
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ‖ 4 ‖ brahmasūtrapadaiśchaiva hetumadbhirviniśchitaiḥ ‖ 4 ‖
   
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ❘ mahābhūtānyahaṅkāro buddhiravyaktameva cha ❘
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ‖ 5 ‖ indriyāṇi daśaikaṃ cha pañcha chendriyagocharāḥ ‖ 5 ‖
   
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ❘ ichChā dveśhaḥ sukhaṃ duḥkhaṃ saṅghātaśchetanā dhṛtiḥ ❘
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ‖ 6 ‖ etatkśhetraṃ samāsena savikāramudāhṛtam ‖ 6 ‖
   
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ❘ amānitvamadambhitvamahiṃsā kśhāntirārjavam ❘
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ‖ 7 ‖ āchāryopāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ‖ 7 ‖
   
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ❘ indriyārtheśhu vairāgyamanahaṅkāra eva cha ❘
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ‖ 8 ‖ janmamṛtyujarāvyādhiduḥkhadośhānudarśanam ‖ 8 ‖
   
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ❘ asaktiranabhiśhvaṅgaḥ putradāragṛhādiśhu ❘
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ‖ 9 ‖ nityaṃ cha samachittatvamiśhṭāniśhṭopapattiśhu ‖ 9 ‖
   
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ❘ mayi chānanyayogena bhaktiravyabhichāriṇī ❘
विविक्तदेशसेवित्वमरतिर्जनसंसदि ‖ 10 ‖ viviktadeśasevitvamaratirjanasaṃsadi ‖ 10 ‖
   
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ❘ adhyātmaGYānanityatvaṃ tattvaGYānārthadarśanam ❘
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ‖ 11 ‖ etajGYānamiti proktamaGYānaṃ yadatoanyathā ‖ 11 ‖
   
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ❘ GYeyaṃ yattatpravakśhyāmi yajGYātvāmṛtamaśnute ❘
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ‖ 12 ‖ anādimatparaṃ brahma na sattannāsaduchyate ‖ 12 ‖
   
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ❘ sarvataḥpāṇipādaṃ tatsarvatoakśhiśiromukham ❘
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ‖ 13 ‖ sarvataḥśrutimalloke sarvamāvṛtya tiśhṭhati ‖ 13 ‖
   
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ❘ sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam ❘
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ‖ 14 ‖ asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhoktṛ cha ‖ 14 ‖
   
बहिरन्तश्च भूतानामचरं चरमेव च ❘ bahirantaścha bhūtānāmacharaṃ charameva cha ❘
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ‖ 15 ‖ sūkśhmatvāttadaviGYeyaṃ dūrasthaṃ chāntike cha tat ‖ 15 ‖
   
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ❘ avibhaktaṃ cha bhūteśhu vibhaktamiva cha sthitam ❘
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ‖ 16 ‖ bhūtabhartṛ cha tajGYeyaṃ grasiśhṇu prabhaviśhṇu cha ‖ 16 ‖
   
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ❘ jyotiśhāmapi tajjyotistamasaḥ paramuchyate ❘
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ‖ 17 ‖ GYānaṃ GYeyaṃ GYānagamyaṃ hṛdi sarvasya viśhṭhitam ‖ 17 ‖
   
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ❘ iti kśhetraṃ tathā GYānaṃ GYeyaṃ choktaṃ samāsataḥ ❘
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ‖ 18 ‖ madbhakta etadviGYāya madbhāvāyopapadyate ‖ 18 ‖
   
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि ❘ prakṛtiṃ puruśhaṃ chaiva viddhyanādi ubhāvapi ❘
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ‖ 19 ‖ vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ‖ 19 ‖
   
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ❘ kāryakāraṇakartṛtve hetuḥ prakṛtiruchyate ❘
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ‖ 20 ‖ puruśhaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate ‖ 20 ‖
   
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ❘ puruśhaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān ❘
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ‖ 21 ‖ kāraṇaṃ guṇasaṅgoasya sadasadyonijanmasu ‖ 21 ‖
   
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ❘ upadraśhṭānumantā cha bhartā bhoktā maheśvaraḥ ❘
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ‖ 22 ‖ paramātmeti chāpyukto deheasminpuruśhaḥ paraḥ ‖ 22 ‖
   
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ❘ ya evaṃ vetti puruśhaṃ prakṛtiṃ cha guṇaiḥ saha ❘
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ‖ 23 ‖ sarvathā vartamānoapi na sa bhūyoabhijāyate ‖ 23 ‖
   
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ❘ dhyānenātmani paśyanti kechidātmānamātmanā ❘
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ‖ 24 ‖ anye sāṅkhyena yogena karmayogena chāpare ‖ 24 ‖
   
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ❘ anye tvevamajānantaḥ śrutvānyebhya upāsate ❘
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ‖ 25 ‖ teapi chātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ‖ 25 ‖
   
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ❘ yāvatsañjāyate kiñchitsattvaṃ sthāvarajaṅgamam ❘
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ‖ 26 ‖ kśhetrakśhetraGYasaṃyogāttadviddhi bharatarśhabha ‖ 26 ‖
   
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ❘ samaṃ sarveśhu bhūteśhu tiśhṭhantaṃ parameśvaram ❘
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ‖ 27 ‖ vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ‖ 27 ‖
   
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ❘ samaṃ paśyanhi sarvatra samavasthitamīśvaram ❘
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ‖ 28 ‖ na hinastyātmanātmānaṃ tato yāti parāṃ gatim ‖ 28 ‖
   
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ❘ prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ ❘
यः पश्यति तथात्मानमकर्तारं स पश्यति ‖ 29 ‖ yaḥ paśyati tathātmānamakartāraṃ sa paśyati ‖ 29 ‖
   
यदा भूतपृथग्भावमेकस्थमनुपश्यति ❘ yadā bhūtapṛthagbhāvamekasthamanupaśyati ❘
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ‖ 30 ‖ tata eva cha vistāraṃ brahma sampadyate tadā ‖ 30 ‖
   
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ❘ anāditvānnirguṇatvātparamātmāyamavyayaḥ ❘
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ‖ 31 ‖ śarīrasthoapi kaunteya na karoti na lipyate ‖ 31 ‖
   
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ❘ yathā sarvagataṃ saukśhmyādākāśaṃ nopalipyate ❘
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ‖ 32 ‖ sarvatrāvasthito dehe tathātmā nopalipyate ‖ 32 ‖
   
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ❘ yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ ❘
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ‖ 33 ‖ kśhetraṃ kśhetrī tathā kṛtsnaṃ prakāśayati bhārata ‖ 33 ‖
   
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ❘ kśhetrakśhetraGYayorevamantaraṃ GYānachakśhuśhā ❘
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ‖ 34 ‖ bhūtaprakṛtimokśhaṃ cha ye viduryānti te param ‖ 34 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ‖13 ‖ kśhetrakśhetraGYavibhāgayogo nāma trayodaśoadhyāyaḥ ‖13 ‖