|
|
श्रीमद् भगवद् गीत त्रयोदशोऽध्यायः |
śrīmad bhagavad gīta trayodaśoadhyāyaḥ |
|
|
अथ त्रयोदशोऽध्यायः ❘ |
atha trayodaśoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ❘ |
idaṃ śarīraṃ kaunteya kśhetramityabhidhīyate ❘ |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ‖ 1 ‖ |
etadyo vetti taṃ prāhuḥ kśhetraGYa iti tadvidaḥ ‖ 1 ‖ |
|
|
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ❘ |
kśhetraGYaṃ chāpi māṃ viddhi sarvakśhetreśhu bhārata ❘ |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ‖ 2 ‖ |
kśhetrakśhetraGYayorGYānaṃ yattajGYānaṃ mataṃ mama ‖ 2 ‖ |
|
|
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ❘ |
tatkśhetraṃ yachcha yādṛkcha yadvikāri yataścha yat ❘ |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ‖ 3 ‖ |
sa cha yo yatprabhāvaścha tatsamāsena me śṛṇu ‖ 3 ‖ |
|
|
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ❘ |
ṛśhibhirbahudhā gītaṃ Chandobhirvividhaiḥ pṛthak ❘ |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ‖ 4 ‖ |
brahmasūtrapadaiśchaiva hetumadbhirviniśchitaiḥ ‖ 4 ‖ |
|
|
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ❘ |
mahābhūtānyahaṅkāro buddhiravyaktameva cha ❘ |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ‖ 5 ‖ |
indriyāṇi daśaikaṃ cha pañcha chendriyagocharāḥ ‖ 5 ‖ |
|
|
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ❘ |
ichChā dveśhaḥ sukhaṃ duḥkhaṃ saṅghātaśchetanā dhṛtiḥ ❘ |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ‖ 6 ‖ |
etatkśhetraṃ samāsena savikāramudāhṛtam ‖ 6 ‖ |
|
|
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ❘ |
amānitvamadambhitvamahiṃsā kśhāntirārjavam ❘ |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ‖ 7 ‖ |
āchāryopāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ‖ 7 ‖ |
|
|
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ❘ |
indriyārtheśhu vairāgyamanahaṅkāra eva cha ❘ |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ‖ 8 ‖ |
janmamṛtyujarāvyādhiduḥkhadośhānudarśanam ‖ 8 ‖ |
|
|
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ❘ |
asaktiranabhiśhvaṅgaḥ putradāragṛhādiśhu ❘ |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ‖ 9 ‖ |
nityaṃ cha samachittatvamiśhṭāniśhṭopapattiśhu ‖ 9 ‖ |
|
|
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ❘ |
mayi chānanyayogena bhaktiravyabhichāriṇī ❘ |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ‖ 10 ‖ |
viviktadeśasevitvamaratirjanasaṃsadi ‖ 10 ‖ |
|
|
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ❘ |
adhyātmaGYānanityatvaṃ tattvaGYānārthadarśanam ❘ |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ‖ 11 ‖ |
etajGYānamiti proktamaGYānaṃ yadatoanyathā ‖ 11 ‖ |
|
|
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ❘ |
GYeyaṃ yattatpravakśhyāmi yajGYātvāmṛtamaśnute ❘ |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ‖ 12 ‖ |
anādimatparaṃ brahma na sattannāsaduchyate ‖ 12 ‖ |
|
|
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ❘ |
sarvataḥpāṇipādaṃ tatsarvatoakśhiśiromukham ❘ |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ‖ 13 ‖ |
sarvataḥśrutimalloke sarvamāvṛtya tiśhṭhati ‖ 13 ‖ |
|
|
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ❘ |
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam ❘ |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ‖ 14 ‖ |
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhoktṛ cha ‖ 14 ‖ |
|
|
बहिरन्तश्च भूतानामचरं चरमेव च ❘ |
bahirantaścha bhūtānāmacharaṃ charameva cha ❘ |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ‖ 15 ‖ |
sūkśhmatvāttadaviGYeyaṃ dūrasthaṃ chāntike cha tat ‖ 15 ‖ |
|
|
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ❘ |
avibhaktaṃ cha bhūteśhu vibhaktamiva cha sthitam ❘ |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ‖ 16 ‖ |
bhūtabhartṛ cha tajGYeyaṃ grasiśhṇu prabhaviśhṇu cha ‖ 16 ‖ |
|
|
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ❘ |
jyotiśhāmapi tajjyotistamasaḥ paramuchyate ❘ |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ‖ 17 ‖ |
GYānaṃ GYeyaṃ GYānagamyaṃ hṛdi sarvasya viśhṭhitam ‖ 17 ‖ |
|
|
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ❘ |
iti kśhetraṃ tathā GYānaṃ GYeyaṃ choktaṃ samāsataḥ ❘ |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ‖ 18 ‖ |
madbhakta etadviGYāya madbhāvāyopapadyate ‖ 18 ‖ |
|
|
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि ❘ |
prakṛtiṃ puruśhaṃ chaiva viddhyanādi ubhāvapi ❘ |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ‖ 19 ‖ |
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ‖ 19 ‖ |
|
|
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ❘ |
kāryakāraṇakartṛtve hetuḥ prakṛtiruchyate ❘ |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ‖ 20 ‖ |
puruśhaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate ‖ 20 ‖ |
|
|
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ❘ |
puruśhaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān ❘ |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ‖ 21 ‖ |
kāraṇaṃ guṇasaṅgoasya sadasadyonijanmasu ‖ 21 ‖ |
|
|
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ❘ |
upadraśhṭānumantā cha bhartā bhoktā maheśvaraḥ ❘ |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ‖ 22 ‖ |
paramātmeti chāpyukto deheasminpuruśhaḥ paraḥ ‖ 22 ‖ |
|
|
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ❘ |
ya evaṃ vetti puruśhaṃ prakṛtiṃ cha guṇaiḥ saha ❘ |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ‖ 23 ‖ |
sarvathā vartamānoapi na sa bhūyoabhijāyate ‖ 23 ‖ |
|
|
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ❘ |
dhyānenātmani paśyanti kechidātmānamātmanā ❘ |
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ‖ 24 ‖ |
anye sāṅkhyena yogena karmayogena chāpare ‖ 24 ‖ |
|
|
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ❘ |
anye tvevamajānantaḥ śrutvānyebhya upāsate ❘ |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ‖ 25 ‖ |
teapi chātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ‖ 25 ‖ |
|
|
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ❘ |
yāvatsañjāyate kiñchitsattvaṃ sthāvarajaṅgamam ❘ |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ‖ 26 ‖ |
kśhetrakśhetraGYasaṃyogāttadviddhi bharatarśhabha ‖ 26 ‖ |
|
|
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ❘ |
samaṃ sarveśhu bhūteśhu tiśhṭhantaṃ parameśvaram ❘ |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ‖ 27 ‖ |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ‖ 27 ‖ |
|
|
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ❘ |
samaṃ paśyanhi sarvatra samavasthitamīśvaram ❘ |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ‖ 28 ‖ |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ‖ 28 ‖ |
|
|
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ❘ |
prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ ❘ |
यः पश्यति तथात्मानमकर्तारं स पश्यति ‖ 29 ‖ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ‖ 29 ‖ |
|
|
यदा भूतपृथग्भावमेकस्थमनुपश्यति ❘ |
yadā bhūtapṛthagbhāvamekasthamanupaśyati ❘ |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ‖ 30 ‖ |
tata eva cha vistāraṃ brahma sampadyate tadā ‖ 30 ‖ |
|
|
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ❘ |
anāditvānnirguṇatvātparamātmāyamavyayaḥ ❘ |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ‖ 31 ‖ |
śarīrasthoapi kaunteya na karoti na lipyate ‖ 31 ‖ |
|
|
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ❘ |
yathā sarvagataṃ saukśhmyādākāśaṃ nopalipyate ❘ |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ‖ 32 ‖ |
sarvatrāvasthito dehe tathātmā nopalipyate ‖ 32 ‖ |
|
|
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ❘ |
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ ❘ |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ‖ 33 ‖ |
kśhetraṃ kśhetrī tathā kṛtsnaṃ prakāśayati bhārata ‖ 33 ‖ |
|
|
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ❘ |
kśhetrakśhetraGYayorevamantaraṃ GYānachakśhuśhā ❘ |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ‖ 34 ‖ |
bhūtaprakṛtimokśhaṃ cha ye viduryānti te param ‖ 34 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ‖13 ‖ |
kśhetrakśhetraGYavibhāgayogo nāma trayodaśoadhyāyaḥ ‖13 ‖ |
|
|