|
|
श्रीमद् भगवद् गीत द्वादशोऽध्यायः |
śrīmad bhagavad gīta dvādaśoadhyāyaḥ |
|
|
अथ द्वादशोऽध्यायः ❘ |
atha dvādaśoadhyāyaḥ ❘ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ❘ |
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate ❘ |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ‖ 1 ‖ |
ye chāpyakśharamavyaktaṃ teśhāṃ ke yogavittamāḥ ‖ 1 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ❘ |
mayyāveśya mano ye māṃ nityayuktā upāsate ❘ |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ‖ 2 ‖ |
śraddhayā parayopetāste me yuktatamā matāḥ ‖ 2 ‖ |
|
|
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ❘ |
ye tvakśharamanirdeśyamavyaktaṃ paryupāsate ❘ |
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ‖ 3 ‖ |
sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ‖ 3 ‖ |
|
|
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ❘ |
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ ❘ |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ‖ 4 ‖ |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ‖ 4 ‖ |
|
|
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ❘ |
kleśoadhikatarasteśhāmavyaktāsaktachetasām ❘ |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ‖ 5 ‖ |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ‖ 5 ‖ |
|
|
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ❘ |
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ ❘ |
अनन्येनैव योगेन मां ध्यायन्त उपासते ‖ 6 ‖ |
ananyenaiva yogena māṃ dhyāyanta upāsate ‖ 6 ‖ |
|
|
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ❘ |
teśhāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt ❘ |
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ‖ 7 ‖ |
bhavāmina chirātpārtha mayyāveśitachetasām ‖ 7 ‖ |
|
|
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ❘ |
mayyeva mana ādhatsva mayi buddhiṃ niveśaya ❘ |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ‖ 8 ‖ |
nivasiśhyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ‖ 8 ‖ |
|
|
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ❘ |
atha chittaṃ samādhātuṃ na śaknośhi mayi sthiram ❘ |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ‖ 9 ‖ |
abhyāsayogena tato māmichChāptuṃ dhanañjaya ‖ 9 ‖ |
|
|
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ❘ |
abhyāseapyasamarthoasi matkarmaparamo bhava ❘ |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ‖ 10 ‖ |
madarthamapi karmāṇi kurvansiddhimavāpsyasi ‖ 10 ‖ |
|
|
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ❘ |
athaitadapyaśaktoasi kartuṃ madyogamāśritaḥ ❘ |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ‖ 11 ‖ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ‖ 11 ‖ |
|
|
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ❘ |
śreyo hi GYānamabhyāsājGYānāddhyānaṃ viśiśhyate ❘ |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ‖ 12 ‖ |
dhyānātkarmaphalatyāgastyāgāchChāntiranantaram ‖ 12 ‖ |
|
|
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ❘ |
adveśhṭā sarvabhūtānāṃ maitraḥ karuṇa eva cha ❘ |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ‖ 13 ‖ |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kśhamī ‖ 13 ‖ |
|
|
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ❘ |
santuśhṭaḥ satataṃ yogī yatātmā dṛḍhaniśchayaḥ ❘ |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ‖ 14 ‖ |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ‖ 14 ‖ |
|
|
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ❘ |
yasmānnodvijate loko lokānnodvijate cha yaḥ ❘ |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ‖ 15 ‖ |
harśhāmarśhabhayodvegairmukto yaḥ sa cha me priyaḥ ‖ 15 ‖ |
|
|
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ❘ |
anapekśhaḥ śuchirdakśha udāsīno gatavyathaḥ ❘ |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ‖ 16 ‖ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ‖ 16 ‖ |
|
|
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ❘ |
yo na hṛśhyati na dveśhṭi na śochati na kāṅkśhati ❘ |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ‖ 17 ‖ |
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ‖ 17 ‖ |
|
|
समः शत्रौ च मित्रे च तथा मानापमानयोः ❘ |
samaḥ śatrau cha mitre cha tathā mānāpamānayoḥ ❘ |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ‖ 18 ‖ |
śītośhṇasukhaduḥkheśhu samaḥ saṅgavivarjitaḥ ‖ 18 ‖ |
|
|
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ❘ |
tulyanindāstutirmaunī santuśhṭo yena kenachit ❘ |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ‖ 19 ‖ |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ‖ 19 ‖ |
|
|
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ❘ |
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate ❘ |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ‖ 20 ‖ |
śraddadhānā matparamā bhaktāsteatīva me priyāḥ ‖ 20 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
भक्तियोगो नाम द्वादशोऽध्यायः ‖12 ‖ |
bhaktiyogo nāma dvādaśoadhyāyaḥ ‖12 ‖ |
|
|