blog

Srimad Bhagawad Gita Chapter 12

Devanagari English
   
श्रीमद् भगवद् गीत द्वादशोऽध्यायः śrīmad bhagavad gīta dvādaśoadhyāyaḥ
   
अथ द्वादशोऽध्यायः ❘ atha dvādaśoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ❘ evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate ❘
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ‖ 1 ‖ ye chāpyakśharamavyaktaṃ teśhāṃ ke yogavittamāḥ ‖ 1 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ❘ mayyāveśya mano ye māṃ nityayuktā upāsate ❘
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ‖ 2 ‖ śraddhayā parayopetāste me yuktatamā matāḥ ‖ 2 ‖
   
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ❘ ye tvakśharamanirdeśyamavyaktaṃ paryupāsate ❘
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ‖ 3 ‖ sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ‖ 3 ‖
   
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ❘ saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ ❘
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ‖ 4 ‖ te prāpnuvanti māmeva sarvabhūtahite ratāḥ ‖ 4 ‖
   
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ❘ kleśoadhikatarasteśhāmavyaktāsaktachetasām ❘
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ‖ 5 ‖ avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ‖ 5 ‖
   
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ❘ ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ ❘
अनन्येनैव योगेन मां ध्यायन्त उपासते ‖ 6 ‖ ananyenaiva yogena māṃ dhyāyanta upāsate ‖ 6 ‖
   
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ❘ teśhāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt ❘
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ‖ 7 ‖ bhavāmina chirātpārtha mayyāveśitachetasām ‖ 7 ‖
   
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ❘ mayyeva mana ādhatsva mayi buddhiṃ niveśaya ❘
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ‖ 8 ‖ nivasiśhyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ‖ 8 ‖
   
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ❘ atha chittaṃ samādhātuṃ na śaknośhi mayi sthiram ❘
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ‖ 9 ‖ abhyāsayogena tato māmichChāptuṃ dhanañjaya ‖ 9 ‖
   
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ❘ abhyāseapyasamarthoasi matkarmaparamo bhava ❘
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ‖ 10 ‖ madarthamapi karmāṇi kurvansiddhimavāpsyasi ‖ 10 ‖
   
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ❘ athaitadapyaśaktoasi kartuṃ madyogamāśritaḥ ❘
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ‖ 11 ‖ sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ‖ 11 ‖
   
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ❘ śreyo hi GYānamabhyāsājGYānāddhyānaṃ viśiśhyate ❘
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ‖ 12 ‖ dhyānātkarmaphalatyāgastyāgāchChāntiranantaram ‖ 12 ‖
   
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ❘ adveśhṭā sarvabhūtānāṃ maitraḥ karuṇa eva cha ❘
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ‖ 13 ‖ nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kśhamī ‖ 13 ‖
   
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ❘ santuśhṭaḥ satataṃ yogī yatātmā dṛḍhaniśchayaḥ ❘
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ‖ 14 ‖ mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ‖ 14 ‖
   
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ❘ yasmānnodvijate loko lokānnodvijate cha yaḥ ❘
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ‖ 15 ‖ harśhāmarśhabhayodvegairmukto yaḥ sa cha me priyaḥ ‖ 15 ‖
   
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ❘ anapekśhaḥ śuchirdakśha udāsīno gatavyathaḥ ❘
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ‖ 16 ‖ sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ‖ 16 ‖
   
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ❘ yo na hṛśhyati na dveśhṭi na śochati na kāṅkśhati ❘
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ‖ 17 ‖ śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ‖ 17 ‖
   
समः शत्रौ च मित्रे च तथा मानापमानयोः ❘ samaḥ śatrau cha mitre cha tathā mānāpamānayoḥ ❘
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ‖ 18 ‖ śītośhṇasukhaduḥkheśhu samaḥ saṅgavivarjitaḥ ‖ 18 ‖
   
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ❘ tulyanindāstutirmaunī santuśhṭo yena kenachit ❘
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ‖ 19 ‖ aniketaḥ sthiramatirbhaktimānme priyo naraḥ ‖ 19 ‖
   
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ❘ ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate ❘
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ‖ 20 ‖ śraddadhānā matparamā bhaktāsteatīva me priyāḥ ‖ 20 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
भक्तियोगो नाम द्वादशोऽध्यायः ‖12 ‖ bhaktiyogo nāma dvādaśoadhyāyaḥ ‖12 ‖