blog

Srimad Bhagawad Gita Chapter 11

Devanagari English
   
श्रीमद् भगवद् गीत एकादशोऽध्यायः śrīmad bhagavad gīta ekādaśoadhyāyaḥ
   
अथ एकादशोऽध्यायः ❘ atha ekādaśoadhyāyaḥ ❘
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ❘ madanugrahāya paramaṃ guhyamadhyātmasaṃGYitam ❘
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ‖ 1 ‖ yattvayoktaṃ vachastena mohoayaṃ vigato mama ‖ 1 ‖
   
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ❘ bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā ❘
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ‖ 2 ‖ tvattaḥ kamalapatrākśha māhātmyamapi chāvyayam ‖ 2 ‖
   
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ❘ evametadyathāttha tvamātmānaṃ parameśvara ❘
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ‖ 3 ‖ draśhṭumichChāmi te rūpamaiśvaraṃ puruśhottama ‖ 3 ‖
   
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ❘ manyase yadi tachChakyaṃ mayā draśhṭumiti prabho ❘
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ‖ 4 ‖ yogeśvara tato me tvaṃ darśayātmānamavyayam ‖ 4 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ❘ paśya me pārtha rūpāṇi śataśoatha sahasraśaḥ ❘
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ‖ 5 ‖ nānāvidhāni divyāni nānāvarṇākṛtīni cha ‖ 5 ‖
   
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ❘ paśyādityānvasūnrudrānaśvinau marutastathā ❘
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ‖ 6 ‖ bahūnyadṛśhṭapūrvāṇi paśyāścharyāṇi bhārata ‖ 6 ‖
   
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ❘ ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacharācharam ❘
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ‖ 7 ‖ mama dehe guḍākeśa yachchānyaddraśhṭumichChasi ‖ 7 ‖
   
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ❘ na tu māṃ śakyase draśhṭumanenaiva svachakśhuśhā ❘
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ‖ 8 ‖ divyaṃ dadāmi te chakśhuḥ paśya me yogamaiśvaram ‖ 8 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ❘ evamuktvā tato rājanmahāyogeśvaro hariḥ ❘
दर्शयामास पार्थाय परमं रूपमैश्वरम् ‖ 9 ‖ darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ‖ 9 ‖
   
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ❘ anekavaktranayanamanekādbhutadarśanam ❘
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ‖ 10 ‖ anekadivyābharaṇaṃ divyānekodyatāyudham ‖ 10 ‖
   
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ❘ divyamālyāmbaradharaṃ divyagandhānulepanam ❘
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ‖ 11 ‖ sarvāścharyamayaṃ devamanantaṃ viśvatomukham ‖ 11 ‖
   
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ❘ divi sūryasahasrasya bhavedyugapadutthitā ❘
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ‖ 12 ‖ yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ‖ 12 ‖
   
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ❘ tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā ❘
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ‖ 13 ‖ apaśyaddevadevasya śarīre pāṇḍavastadā ‖ 13 ‖
   
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ❘ tataḥ sa vismayāviśhṭo hṛśhṭaromā dhanañjayaḥ ❘
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ‖ 14 ‖ praṇamya śirasā devaṃ kṛtāñjalirabhāśhata ‖ 14 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्❘ paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeśhasaṅghān❘
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ‖ 15 ‖ brahmāṇamīśaṃ kamalāsanasthamṛśhīṃścha sarvānuragāṃścha divyān ‖ 15 ‖
   
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्❘ anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvatoanantarūpam❘
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ‖ 16 ‖ nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ‖ 16 ‖
   
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्❘ kirīṭinaṃ gadinaṃ chakriṇaṃ cha tejorāśiṃ sarvato dīptimantam❘
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ‖ 17 ‖ paśyāmi tvāṃ durnirīkśhyaṃ samantāddīptānalārkadyutimaprameyam ‖ 17 ‖
   
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्❘ tvamakśharaṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam❘
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ‖ 18 ‖ tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruśho mato me ‖ 18 ‖
   
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्❘ anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram❘
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ‖ 19 ‖ paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ‖ 19 ‖
   
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः❘ dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaścha sarvāḥ❘
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ‖ 20 ‖ dṛśhṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ‖ 20 ‖
   
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति❘ amī hi tvāṃ surasaṅghā viśanti kechidbhītāḥ prāñjalayo gṛṇanti❘
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ‖ 21 ‖ svastītyuktvā maharśhisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puśhkalābhiḥ ‖ 21 ‖
   
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च❘ rudrādityā vasavo ye cha sādhyā viśveaśvinau marutaśchośhmapāścha❘
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ‖ 22 ‖ gandharvayakśhāsurasiddhasaṅghā vīkśhante tvāṃ vismitāśchaiva sarve ‖ 22 ‖
   
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्❘ rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam❘
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ‖ 23 ‖ bahūdaraṃ bahudaṃśhṭrākarālaṃ dṛśhṭvā lokāḥ pravyathitāstathāham ‖ 23 ‖
   
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्❘ nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram❘
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ‖ 24 ‖ dṛśhṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viśhṇo ‖ 24 ‖
   
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि❘ daṃśhṭrākarālāni cha te mukhāni dṛśhṭvaiva kālānalasaṃnibhāni❘
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ‖ 25 ‖ diśo na jāne na labhe cha śarma prasīda deveśa jagannivāsa ‖ 25 ‖
   
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः❘ amī cha tvāṃ dhṛtarāśhṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ❘
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ‖ 26 ‖ bhīśhmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ‖ 26 ‖
   
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि❘ vaktrāṇi te tvaramāṇā viśanti daṃśhṭrākarālāni bhayānakāni❘
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ‖ 27 ‖ kechidvilagnā daśanāntareśhu sandṛśyante chūrṇitairuttamāṅgaiḥ ‖ 27 ‖
   
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति❘ yathā nadīnāṃ bahavoambuvegāḥ samudramevābhimukhā dravanti❘
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ‖ 28 ‖ tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ‖ 28 ‖
   
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः❘ yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ❘
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ‖ 29 ‖ tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ‖ 29 ‖
   
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः❘ lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ❘
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ‖ 30 ‖ tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viśhṇo ‖ 30 ‖
   
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद❘ ākhyāhi me ko bhavānugrarūpo namoastu te devavara prasīda❘
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ‖ 31 ‖ viGYātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ‖ 31 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः❘ kāloasmi lokakśhayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ❘
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ‖ 32 ‖ ṛteapi tvāṃ na bhaviśhyanti sarve yeavasthitāḥ pratyanīkeśhu yodhāḥ ‖ 32 ‖
   
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्❘ tasmāttvamuttiśhṭha yaśo labhasva jitvā śatrūnbhuṅkśhva rājyaṃ samṛddham❘
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ‖ 33 ‖ mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasāchin ‖ 33 ‖
   
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्❘ droṇaṃ cha bhīśhmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yodhavīrān❘
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ‖ 34 ‖ mayā hatāṃstvaṃ jahi mā vyathiśhṭhā yudhyasva jetāsi raṇe sapatnān ‖ 34 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी❘ etachChrutvā vachanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī❘
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ‖ 35 ‖ namaskṛtvā bhūya evāha kṛśhṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ‖ 35 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च❘ sthāne hṛśhīkeśa tava prakīrtyā jagatprahṛśhyatyanurajyate cha❘
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ‖ 36 ‖ rakśhāṃsi bhītāni diśo dravanti sarve namasyanti cha siddhasaṅghāḥ ‖ 36 ‖
   
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे❘ kasmāchcha te na nameranmahātmangarīyase brahmaṇoapyādikartre❘
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ‖ 37 ‖ ananta deveśa jagannivāsa tvamakśharaṃ sadasattatparaṃ yat ‖ 37 ‖
   
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्❘ tvamādidevaḥ puruśhaḥ purāṇastvamasya viśvasya paraṃ nidhānam❘
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ‖ 38 ‖ vettāsi vedyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ‖ 38 ‖
   
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च❘ vāyuryamoagnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha❘
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ‖ 39 ‖ namo namasteastu sahasrakṛtvaḥ punaścha bhūyoapi namo namaste ‖ 39 ‖
   
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व❘ namaḥ purastādatha pṛśhṭhataste namoastu te sarvata eva sarva❘
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ‖ 40 ‖ anantavīryāmitavikramastvaṃ sarvaṃ samāpnośhi tatoasi sarvaḥ ‖ 40 ‖
   
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति❘ sakheti matvā prasabhaṃ yaduktaṃ he kṛśhṇa he yādava he sakheti❘
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ‖ 41 ‖ ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ‖ 41 ‖
   
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु❘ yachchāvahāsārthamasatkṛtoasi vihāraśayyāsanabhojaneśhu❘
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ‖ 42 ‖ ekoathavāpyachyuta tatsamakśhaṃ tatkśhāmaye tvāmahamaprameyam ‖ 42 ‖
   
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्❘ pitāsi lokasya charācharasya tvamasya pūjyaścha gururgarīyān❘
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ‖ 43 ‖ na tvatsamoastyabhyadhikaḥ kutoanyo lokatrayeapyapratimaprabhāva ‖ 43 ‖
   
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्❘ tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam❘
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ‖ 44 ‖ piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‖ 44 ‖
   
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे❘ adṛśhṭapūrvaṃ hṛśhitoasmi dṛśhṭvā bhayena cha pravyathitaṃ mano me❘
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ‖ 45 ‖ tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa ‖ 45 ‖
   
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव❘ kirīṭinaṃ gadinaṃ chakrahastamichChāmi tvāṃ draśhṭumahaṃ tathaiva❘
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ‖ 46 ‖ tenaiva rūpeṇa chaturbhujena sahasrabāho bhava viśvamūrte ‖ 46 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्❘ mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt❘
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ‖ 47 ‖ tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛśhṭapūrvam ‖ 47 ‖
   
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः❘ na vedayaGYādhyayanairna dānairna cha kriyābhirna tapobhirugraiḥ❘
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ‖ 48 ‖ evaṃrūpaḥ śakya ahaṃ nṛloke draśhṭuṃ tvadanyena kurupravīra ‖ 48 ‖
   
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्❘ mā te vyathā mā cha vimūḍhabhāvo dṛśhṭvā rūpaṃ ghoramīdṛṅmamedam❘
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ‖ 49 ‖ vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ‖ 49 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः❘ ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ❘
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ‖ 50 ‖ āśvāsayāmāsa cha bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ‖ 50 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ❘ dṛśhṭvedaṃ mānuśhaṃ rūpaṃ tava saumyaṃ janārdana ❘
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ‖ 51 ‖ idānīmasmi saṃvṛttaḥ sachetāḥ prakṛtiṃ gataḥ ‖ 51 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ❘ sudurdarśamidaṃ rūpaṃ dṛśhṭavānasi yanmama ❘
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ‖ 52 ‖ devā apyasya rūpasya nityaṃ darśanakāṅkśhiṇaḥ ‖ 52 ‖
   
नाहं वेदैर्न तपसा न दानेन न चेज्यया ❘ nāhaṃ vedairna tapasā na dānena na chejyayā ❘
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ‖ 53 ‖ śakya evaṃvidho draśhṭuṃ dṛśhṭavānasi māṃ yathā ‖ 53 ‖
   
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ❘ bhaktyā tvananyayā śakya ahamevaṃvidhoarjuna ❘
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ‖ 54 ‖ GYātuṃ draśhṭuṃ cha tattvena praveśhṭuṃ cha parantapa ‖ 54 ‖
   
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ❘ matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ ❘
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ‖ 55 ‖ nirvairaḥ sarvabhūteśhu yaḥ sa māmeti pāṇḍava ‖ 55 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ‖11 ‖ viśvarūpadarśanayogo nāmaikādaśoadhyāyaḥ ‖11 ‖