|
|
श्रीमद् भगवद् गीत एकादशोऽध्यायः |
śrīmad bhagavad gīta ekādaśoadhyāyaḥ |
|
|
अथ एकादशोऽध्यायः ❘ |
atha ekādaśoadhyāyaḥ ❘ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ❘ |
madanugrahāya paramaṃ guhyamadhyātmasaṃGYitam ❘ |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ‖ 1 ‖ |
yattvayoktaṃ vachastena mohoayaṃ vigato mama ‖ 1 ‖ |
|
|
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ❘ |
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā ❘ |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ‖ 2 ‖ |
tvattaḥ kamalapatrākśha māhātmyamapi chāvyayam ‖ 2 ‖ |
|
|
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ❘ |
evametadyathāttha tvamātmānaṃ parameśvara ❘ |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ‖ 3 ‖ |
draśhṭumichChāmi te rūpamaiśvaraṃ puruśhottama ‖ 3 ‖ |
|
|
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ❘ |
manyase yadi tachChakyaṃ mayā draśhṭumiti prabho ❘ |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ‖ 4 ‖ |
yogeśvara tato me tvaṃ darśayātmānamavyayam ‖ 4 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ❘ |
paśya me pārtha rūpāṇi śataśoatha sahasraśaḥ ❘ |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ‖ 5 ‖ |
nānāvidhāni divyāni nānāvarṇākṛtīni cha ‖ 5 ‖ |
|
|
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ❘ |
paśyādityānvasūnrudrānaśvinau marutastathā ❘ |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ‖ 6 ‖ |
bahūnyadṛśhṭapūrvāṇi paśyāścharyāṇi bhārata ‖ 6 ‖ |
|
|
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ❘ |
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacharācharam ❘ |
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ‖ 7 ‖ |
mama dehe guḍākeśa yachchānyaddraśhṭumichChasi ‖ 7 ‖ |
|
|
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ❘ |
na tu māṃ śakyase draśhṭumanenaiva svachakśhuśhā ❘ |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ‖ 8 ‖ |
divyaṃ dadāmi te chakśhuḥ paśya me yogamaiśvaram ‖ 8 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ❘ |
evamuktvā tato rājanmahāyogeśvaro hariḥ ❘ |
दर्शयामास पार्थाय परमं रूपमैश्वरम् ‖ 9 ‖ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ‖ 9 ‖ |
|
|
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ❘ |
anekavaktranayanamanekādbhutadarśanam ❘ |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ‖ 10 ‖ |
anekadivyābharaṇaṃ divyānekodyatāyudham ‖ 10 ‖ |
|
|
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ❘ |
divyamālyāmbaradharaṃ divyagandhānulepanam ❘ |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ‖ 11 ‖ |
sarvāścharyamayaṃ devamanantaṃ viśvatomukham ‖ 11 ‖ |
|
|
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ❘ |
divi sūryasahasrasya bhavedyugapadutthitā ❘ |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ‖ 12 ‖ |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ‖ 12 ‖ |
|
|
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ❘ |
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā ❘ |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ‖ 13 ‖ |
apaśyaddevadevasya śarīre pāṇḍavastadā ‖ 13 ‖ |
|
|
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ❘ |
tataḥ sa vismayāviśhṭo hṛśhṭaromā dhanañjayaḥ ❘ |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ‖ 14 ‖ |
praṇamya śirasā devaṃ kṛtāñjalirabhāśhata ‖ 14 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्❘ |
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeśhasaṅghān❘ |
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ‖ 15 ‖ |
brahmāṇamīśaṃ kamalāsanasthamṛśhīṃścha sarvānuragāṃścha divyān ‖ 15 ‖ |
|
|
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्❘ |
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvatoanantarūpam❘ |
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ‖ 16 ‖ |
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ‖ 16 ‖ |
|
|
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्❘ |
kirīṭinaṃ gadinaṃ chakriṇaṃ cha tejorāśiṃ sarvato dīptimantam❘ |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ‖ 17 ‖ |
paśyāmi tvāṃ durnirīkśhyaṃ samantāddīptānalārkadyutimaprameyam ‖ 17 ‖ |
|
|
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्❘ |
tvamakśharaṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam❘ |
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ‖ 18 ‖ |
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruśho mato me ‖ 18 ‖ |
|
|
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्❘ |
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram❘ |
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ‖ 19 ‖ |
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ‖ 19 ‖ |
|
|
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः❘ |
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaścha sarvāḥ❘ |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ‖ 20 ‖ |
dṛśhṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ‖ 20 ‖ |
|
|
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति❘ |
amī hi tvāṃ surasaṅghā viśanti kechidbhītāḥ prāñjalayo gṛṇanti❘ |
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ‖ 21 ‖ |
svastītyuktvā maharśhisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puśhkalābhiḥ ‖ 21 ‖ |
|
|
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च❘ |
rudrādityā vasavo ye cha sādhyā viśveaśvinau marutaśchośhmapāścha❘ |
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ‖ 22 ‖ |
gandharvayakśhāsurasiddhasaṅghā vīkśhante tvāṃ vismitāśchaiva sarve ‖ 22 ‖ |
|
|
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्❘ |
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam❘ |
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ‖ 23 ‖ |
bahūdaraṃ bahudaṃśhṭrākarālaṃ dṛśhṭvā lokāḥ pravyathitāstathāham ‖ 23 ‖ |
|
|
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्❘ |
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram❘ |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ‖ 24 ‖ |
dṛśhṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viśhṇo ‖ 24 ‖ |
|
|
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि❘ |
daṃśhṭrākarālāni cha te mukhāni dṛśhṭvaiva kālānalasaṃnibhāni❘ |
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ‖ 25 ‖ |
diśo na jāne na labhe cha śarma prasīda deveśa jagannivāsa ‖ 25 ‖ |
|
|
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः❘ |
amī cha tvāṃ dhṛtarāśhṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ❘ |
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ‖ 26 ‖ |
bhīśhmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ‖ 26 ‖ |
|
|
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि❘ |
vaktrāṇi te tvaramāṇā viśanti daṃśhṭrākarālāni bhayānakāni❘ |
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ‖ 27 ‖ |
kechidvilagnā daśanāntareśhu sandṛśyante chūrṇitairuttamāṅgaiḥ ‖ 27 ‖ |
|
|
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति❘ |
yathā nadīnāṃ bahavoambuvegāḥ samudramevābhimukhā dravanti❘ |
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ‖ 28 ‖ |
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ‖ 28 ‖ |
|
|
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः❘ |
yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ❘ |
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ‖ 29 ‖ |
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ‖ 29 ‖ |
|
|
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः❘ |
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ❘ |
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ‖ 30 ‖ |
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viśhṇo ‖ 30 ‖ |
|
|
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद❘ |
ākhyāhi me ko bhavānugrarūpo namoastu te devavara prasīda❘ |
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ‖ 31 ‖ |
viGYātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ‖ 31 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः❘ |
kāloasmi lokakśhayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ❘ |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ‖ 32 ‖ |
ṛteapi tvāṃ na bhaviśhyanti sarve yeavasthitāḥ pratyanīkeśhu yodhāḥ ‖ 32 ‖ |
|
|
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्❘ |
tasmāttvamuttiśhṭha yaśo labhasva jitvā śatrūnbhuṅkśhva rājyaṃ samṛddham❘ |
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ‖ 33 ‖ |
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasāchin ‖ 33 ‖ |
|
|
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्❘ |
droṇaṃ cha bhīśhmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yodhavīrān❘ |
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ‖ 34 ‖ |
mayā hatāṃstvaṃ jahi mā vyathiśhṭhā yudhyasva jetāsi raṇe sapatnān ‖ 34 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी❘ |
etachChrutvā vachanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī❘ |
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ‖ 35 ‖ |
namaskṛtvā bhūya evāha kṛśhṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ‖ 35 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च❘ |
sthāne hṛśhīkeśa tava prakīrtyā jagatprahṛśhyatyanurajyate cha❘ |
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ‖ 36 ‖ |
rakśhāṃsi bhītāni diśo dravanti sarve namasyanti cha siddhasaṅghāḥ ‖ 36 ‖ |
|
|
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे❘ |
kasmāchcha te na nameranmahātmangarīyase brahmaṇoapyādikartre❘ |
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ‖ 37 ‖ |
ananta deveśa jagannivāsa tvamakśharaṃ sadasattatparaṃ yat ‖ 37 ‖ |
|
|
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्❘ |
tvamādidevaḥ puruśhaḥ purāṇastvamasya viśvasya paraṃ nidhānam❘ |
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ‖ 38 ‖ |
vettāsi vedyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ‖ 38 ‖ |
|
|
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च❘ |
vāyuryamoagnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha❘ |
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ‖ 39 ‖ |
namo namasteastu sahasrakṛtvaḥ punaścha bhūyoapi namo namaste ‖ 39 ‖ |
|
|
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व❘ |
namaḥ purastādatha pṛśhṭhataste namoastu te sarvata eva sarva❘ |
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ‖ 40 ‖ |
anantavīryāmitavikramastvaṃ sarvaṃ samāpnośhi tatoasi sarvaḥ ‖ 40 ‖ |
|
|
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति❘ |
sakheti matvā prasabhaṃ yaduktaṃ he kṛśhṇa he yādava he sakheti❘ |
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ‖ 41 ‖ |
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ‖ 41 ‖ |
|
|
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु❘ |
yachchāvahāsārthamasatkṛtoasi vihāraśayyāsanabhojaneśhu❘ |
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ‖ 42 ‖ |
ekoathavāpyachyuta tatsamakśhaṃ tatkśhāmaye tvāmahamaprameyam ‖ 42 ‖ |
|
|
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्❘ |
pitāsi lokasya charācharasya tvamasya pūjyaścha gururgarīyān❘ |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ‖ 43 ‖ |
na tvatsamoastyabhyadhikaḥ kutoanyo lokatrayeapyapratimaprabhāva ‖ 43 ‖ |
|
|
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्❘ |
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam❘ |
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ‖ 44 ‖ |
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‖ 44 ‖ |
|
|
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे❘ |
adṛśhṭapūrvaṃ hṛśhitoasmi dṛśhṭvā bhayena cha pravyathitaṃ mano me❘ |
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ‖ 45 ‖ |
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa ‖ 45 ‖ |
|
|
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव❘ |
kirīṭinaṃ gadinaṃ chakrahastamichChāmi tvāṃ draśhṭumahaṃ tathaiva❘ |
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ‖ 46 ‖ |
tenaiva rūpeṇa chaturbhujena sahasrabāho bhava viśvamūrte ‖ 46 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्❘ |
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt❘ |
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ‖ 47 ‖ |
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛśhṭapūrvam ‖ 47 ‖ |
|
|
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः❘ |
na vedayaGYādhyayanairna dānairna cha kriyābhirna tapobhirugraiḥ❘ |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ‖ 48 ‖ |
evaṃrūpaḥ śakya ahaṃ nṛloke draśhṭuṃ tvadanyena kurupravīra ‖ 48 ‖ |
|
|
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्❘ |
mā te vyathā mā cha vimūḍhabhāvo dṛśhṭvā rūpaṃ ghoramīdṛṅmamedam❘ |
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ‖ 49 ‖ |
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ‖ 49 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः❘ |
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ❘ |
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ‖ 50 ‖ |
āśvāsayāmāsa cha bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ‖ 50 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ❘ |
dṛśhṭvedaṃ mānuśhaṃ rūpaṃ tava saumyaṃ janārdana ❘ |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ‖ 51 ‖ |
idānīmasmi saṃvṛttaḥ sachetāḥ prakṛtiṃ gataḥ ‖ 51 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ❘ |
sudurdarśamidaṃ rūpaṃ dṛśhṭavānasi yanmama ❘ |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ‖ 52 ‖ |
devā apyasya rūpasya nityaṃ darśanakāṅkśhiṇaḥ ‖ 52 ‖ |
|
|
नाहं वेदैर्न तपसा न दानेन न चेज्यया ❘ |
nāhaṃ vedairna tapasā na dānena na chejyayā ❘ |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ‖ 53 ‖ |
śakya evaṃvidho draśhṭuṃ dṛśhṭavānasi māṃ yathā ‖ 53 ‖ |
|
|
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ❘ |
bhaktyā tvananyayā śakya ahamevaṃvidhoarjuna ❘ |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ‖ 54 ‖ |
GYātuṃ draśhṭuṃ cha tattvena praveśhṭuṃ cha parantapa ‖ 54 ‖ |
|
|
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ❘ |
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ ❘ |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ‖ 55 ‖ |
nirvairaḥ sarvabhūteśhu yaḥ sa māmeti pāṇḍava ‖ 55 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ‖11 ‖ |
viśvarūpadarśanayogo nāmaikādaśoadhyāyaḥ ‖11 ‖ |
|
|