|
|
श्रीमद् भगवद् गीत दशमोऽध्यायः |
śrīmad bhagavad gīta daśamoadhyāyaḥ |
|
|
अथ दशमोऽध्यायः ❘ |
atha daśamoadhyāyaḥ ❘ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
भूय एव महाबाहो शृणु मे परमं वचः ❘ |
bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ ❘ |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ‖ 1 ‖ |
yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖ |
|
|
न मे विदुः सुरगणाः प्रभवं न महर्षयः ❘ |
na me viduḥ suragaṇāḥ prabhavaṃ na maharśhayaḥ ❘ |
अहमादिर्हि देवानां महर्षीणां च सर्वशः ‖ 2 ‖ |
ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖ |
|
|
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ❘ |
yo māmajamanādiṃ cha vetti lokamaheśvaram ❘ |
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ‖ 3 ‖ |
asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖ |
|
|
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ❘ |
buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ ❘ |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ‖ 4 ‖ |
sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖ |
|
|
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ❘ |
ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ ❘ |
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ‖ 5 ‖ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖ |
|
|
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ❘ |
maharśhayaḥ sapta pūrve chatvāro manavastathā ❘ |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ‖ 6 ‖ |
madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖ |
|
|
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ❘ |
etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ ❘ |
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ‖ 7 ‖ |
soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖ |
|
|
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ❘ |
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate ❘ |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ‖ 8 ‖ |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖ |
|
|
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ❘ |
machchittā madgataprāṇā bodhayantaḥ parasparam ❘ |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ‖ 9 ‖ |
kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖ |
|
|
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ❘ |
teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam ❘ |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ‖ 10 ‖ |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖ |
|
|
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ❘ |
teśhāmevānukampārthamahamaGYānajaṃ tamaḥ ❘ |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ‖ 11 ‖ |
nāśayāmyātmabhāvastho GYānadīpena bhāsvatā ‖ 11 ‖ |
|
|
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
परं ब्रह्म परं धाम पवित्रं परमं भवान् ❘ |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān ❘ |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ‖ 12 ‖ |
puruśhaṃ śāśvataṃ divyamādidevamajaṃ vibhum ‖ 12 ‖ |
|
|
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ❘ |
āhustvāmṛśhayaḥ sarve devarśhirnāradastathā ❘ |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ‖ 13 ‖ |
asito devalo vyāsaḥ svayaṃ chaiva bravīśhi me ‖ 13 ‖ |
|
|
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ❘ |
sarvametadṛtaṃ manye yanmāṃ vadasi keśava ❘ |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ‖ 14 ‖ |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ‖ 14 ‖ |
|
|
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ❘ |
svayamevātmanātmānaṃ vettha tvaṃ puruśhottama ❘ |
भूतभावन भूतेश देवदेव जगत्पते ‖ 15 ‖ |
bhūtabhāvana bhūteśa devadeva jagatpate ‖ 15 ‖ |
|
|
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ❘ |
vaktumarhasyaśeśheṇa divyā hyātmavibhūtayaḥ ❘ |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ‖ 16 ‖ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiśhṭhasi ‖ 16 ‖ |
|
|
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ❘ |
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā parichintayan ❘ |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ‖ 17 ‖ |
keśhu keśhu cha bhāveśhu chintyoasi bhagavanmayā ‖ 17 ‖ |
|
|
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ❘ |
vistareṇātmano yogaṃ vibhūtiṃ cha janārdana ❘ |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ‖ 18 ‖ |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti meamṛtam ‖ 18 ‖ |
|
|
|
|
श्रीभगवानुवाच ❘ |
śrībhagavānuvācha ❘ |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ❘ |
hanta te kathayiśhyāmi divyā hyātmavibhūtayaḥ ❘ |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ‖ 19 ‖ |
prādhānyataḥ kuruśreśhṭha nāstyanto vistarasya me ‖ 19 ‖ |
|
|
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ❘ |
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ ❘ |
अहमादिश्च मध्यं च भूतानामन्त एव च ‖ 20 ‖ |
ahamādiścha madhyaṃ cha bhūtānāmanta eva cha ‖ 20 ‖ |
|
|
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ❘ |
ādityānāmahaṃ viśhṇurjyotiśhāṃ raviraṃśumān ❘ |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ‖ 21 ‖ |
marīchirmarutāmasmi nakśhatrāṇāmahaṃ śaśī ‖ 21 ‖ |
|
|
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ❘ |
vedānāṃ sāmavedoasmi devānāmasmi vāsavaḥ ❘ |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ‖ 22 ‖ |
indriyāṇāṃ manaśchāsmi bhūtānāmasmi chetanā ‖ 22 ‖ |
|
|
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ❘ |
rudrāṇāṃ śaṅkaraśchāsmi vitteśo yakśharakśhasām ❘ |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ‖ 23 ‖ |
vasūnāṃ pāvakaśchāsmi meruḥ śikhariṇāmaham ‖ 23 ‖ |
|
|
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ❘ |
purodhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim ❘ |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ‖ 24 ‖ |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ‖ 24 ‖ |
|
|
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ❘ |
maharśhīṇāṃ bhṛgurahaṃ girāmasmyekamakśharam ❘ |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ‖ 25 ‖ |
yaGYānāṃ japayaGYoasmi sthāvarāṇāṃ himālayaḥ ‖ 25 ‖ |
|
|
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ❘ |
aśvatthaḥ sarvavṛkśhāṇāṃ devarśhīṇāṃ cha nāradaḥ ❘ |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ‖ 26 ‖ |
gandharvāṇāṃ chitrarathaḥ siddhānāṃ kapilo muniḥ ‖ 26 ‖ |
|
|
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ❘ |
uchchaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam ❘ |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ‖ 27 ‖ |
airāvataṃ gajendrāṇāṃ narāṇāṃ cha narādhipam ‖ 27 ‖ |
|
|
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ❘ |
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk ❘ |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ‖ 28 ‖ |
prajanaśchāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ‖ 28 ‖ |
|
|
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ❘ |
anantaśchāsmi nāgānāṃ varuṇo yādasāmaham ❘ |
पितॄणामर्यमा चास्मि यमः संयमतामहम् ‖ 29 ‖ |
pitRRīṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ‖ 29 ‖ |
|
|
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ❘ |
prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham ❘ |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ‖ 30 ‖ |
mṛgāṇāṃ cha mṛgendroahaṃ vainateyaścha pakśhiṇām ‖ 30 ‖ |
|
|
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ❘ |
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham ❘ |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ‖ 31 ‖ |
jhaśhāṇāṃ makaraśchāsmi srotasāmasmi jāhnavī ‖ 31 ‖ |
|
|
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ❘ |
sargāṇāmādirantaścha madhyaṃ chaivāhamarjuna ❘ |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ‖ 32 ‖ |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ‖ 32 ‖ |
|
|
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ❘ |
akśharāṇāmakāroasmi dvandvaḥ sāmāsikasya cha ❘ |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ‖ 33 ‖ |
ahamevākśhayaḥ kālo dhātāhaṃ viśvatomukhaḥ ‖ 33 ‖ |
|
|
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ❘ |
mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviśhyatām ❘ |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ‖ 34 ‖ |
kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmedhā dhṛtiḥ kśhamā ‖ 34 ‖ |
|
|
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ❘ |
bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham ❘ |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ‖ 35 ‖ |
māsānāṃ mārgaśīrśhoahamṛtūnāṃ kusumākaraḥ ‖ 35 ‖ |
|
|
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ❘ |
dyūtaṃ Chalayatāmasmi tejastejasvināmaham ❘ |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ‖ 36 ‖ |
jayoasmi vyavasāyoasmi sattvaṃ sattvavatāmaham ‖ 36 ‖ |
|
|
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ❘ |
vṛśhṇīnāṃ vāsudevoasmi pāṇḍavānāṃ dhanañjayaḥ ❘ |
मुनीनामप्यहं व्यासः कवीनामुशना कविः ‖ 37 ‖ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ‖ 37 ‖ |
|
|
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ❘ |
daṇḍo damayatāmasmi nītirasmi jigīśhatām ❘ |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ‖ 38 ‖ |
maunaṃ chaivāsmi guhyānāṃ GYānaṃ GYānavatāmaham ‖ 38 ‖ |
|
|
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ❘ |
yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna ❘ |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ‖ 39 ‖ |
na tadasti vinā yatsyānmayā bhūtaṃ charācharam ‖ 39 ‖ |
|
|
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ❘ |
nāntoasti mama divyānāṃ vibhūtīnāṃ parantapa ❘ |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ‖ 40 ‖ |
eśha tūddeśataḥ prokto vibhūtervistaro mayā ‖ 40 ‖ |
|
|
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ❘ |
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā ❘ |
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ‖ 41 ‖ |
tattadevāvagachCha tvaṃ mama tejoṃ’śasambhavam ‖ 41 ‖ |
|
|
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ❘ |
athavā bahunaitena kiṃ GYātena tavārjuna ❘ |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ‖ 42 ‖ |
viśhṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ‖ 42 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
विभूतियोगो नाम दशमोऽध्यायः ‖10 ‖ |
vibhūtiyogo nāma daśamoadhyāyaḥ ‖10 ‖ |
|
|