blog

Srimad Bhagawad Gita Chapter 10

Devanagari English
   
श्रीमद् भगवद् गीत दशमोऽध्यायः śrīmad bhagavad gīta daśamoadhyāyaḥ
   
अथ दशमोऽध्यायः ❘ atha daśamoadhyāyaḥ ❘
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
भूय एव महाबाहो शृणु मे परमं वचः ❘ bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ ❘
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ‖ 1 ‖ yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖
   
न मे विदुः सुरगणाः प्रभवं न महर्षयः ❘ na me viduḥ suragaṇāḥ prabhavaṃ na maharśhayaḥ ❘
अहमादिर्हि देवानां महर्षीणां च सर्वशः ‖ 2 ‖ ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖
   
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ❘ yo māmajamanādiṃ cha vetti lokamaheśvaram ❘
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ‖ 3 ‖ asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖
   
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ❘ buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ ❘
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ‖ 4 ‖ sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖
   
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ❘ ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ ❘
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ‖ 5 ‖ bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖
   
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ❘ maharśhayaḥ sapta pūrve chatvāro manavastathā ❘
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ‖ 6 ‖ madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖
   
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ❘ etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ ❘
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ‖ 7 ‖ soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖
   
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ❘ ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate ❘
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ‖ 8 ‖ iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖
   
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ❘ machchittā madgataprāṇā bodhayantaḥ parasparam ❘
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ‖ 9 ‖ kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖
   
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ❘ teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam ❘
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ‖ 10 ‖ dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖
   
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ❘ teśhāmevānukampārthamahamaGYānajaṃ tamaḥ ❘
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ‖ 11 ‖ nāśayāmyātmabhāvastho GYānadīpena bhāsvatā ‖ 11 ‖
   
   
अर्जुन उवाच ❘ arjuna uvācha ❘
परं ब्रह्म परं धाम पवित्रं परमं भवान् ❘ paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān ❘
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ‖ 12 ‖ puruśhaṃ śāśvataṃ divyamādidevamajaṃ vibhum ‖ 12 ‖
   
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ❘ āhustvāmṛśhayaḥ sarve devarśhirnāradastathā ❘
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ‖ 13 ‖ asito devalo vyāsaḥ svayaṃ chaiva bravīśhi me ‖ 13 ‖
   
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ❘ sarvametadṛtaṃ manye yanmāṃ vadasi keśava ❘
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ‖ 14 ‖ na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ‖ 14 ‖
   
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ❘ svayamevātmanātmānaṃ vettha tvaṃ puruśhottama ❘
भूतभावन भूतेश देवदेव जगत्पते ‖ 15 ‖ bhūtabhāvana bhūteśa devadeva jagatpate ‖ 15 ‖
   
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ❘ vaktumarhasyaśeśheṇa divyā hyātmavibhūtayaḥ ❘
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ‖ 16 ‖ yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiśhṭhasi ‖ 16 ‖
   
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ❘ kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā parichintayan ❘
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ‖ 17 ‖ keśhu keśhu cha bhāveśhu chintyoasi bhagavanmayā ‖ 17 ‖
   
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ❘ vistareṇātmano yogaṃ vibhūtiṃ cha janārdana ❘
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ‖ 18 ‖ bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti meamṛtam ‖ 18 ‖
   
   
श्रीभगवानुवाच ❘ śrībhagavānuvācha ❘
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ❘ hanta te kathayiśhyāmi divyā hyātmavibhūtayaḥ ❘
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ‖ 19 ‖ prādhānyataḥ kuruśreśhṭha nāstyanto vistarasya me ‖ 19 ‖
   
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ❘ ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ ❘
अहमादिश्च मध्यं च भूतानामन्त एव च ‖ 20 ‖ ahamādiścha madhyaṃ cha bhūtānāmanta eva cha ‖ 20 ‖
   
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ❘ ādityānāmahaṃ viśhṇurjyotiśhāṃ raviraṃśumān ❘
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ‖ 21 ‖ marīchirmarutāmasmi nakśhatrāṇāmahaṃ śaśī ‖ 21 ‖
   
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ❘ vedānāṃ sāmavedoasmi devānāmasmi vāsavaḥ ❘
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ‖ 22 ‖ indriyāṇāṃ manaśchāsmi bhūtānāmasmi chetanā ‖ 22 ‖
   
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ❘ rudrāṇāṃ śaṅkaraśchāsmi vitteśo yakśharakśhasām ❘
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ‖ 23 ‖ vasūnāṃ pāvakaśchāsmi meruḥ śikhariṇāmaham ‖ 23 ‖
   
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ❘ purodhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim ❘
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ‖ 24 ‖ senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ‖ 24 ‖
   
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ❘ maharśhīṇāṃ bhṛgurahaṃ girāmasmyekamakśharam ❘
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ‖ 25 ‖ yaGYānāṃ japayaGYoasmi sthāvarāṇāṃ himālayaḥ ‖ 25 ‖
   
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ❘ aśvatthaḥ sarvavṛkśhāṇāṃ devarśhīṇāṃ cha nāradaḥ ❘
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ‖ 26 ‖ gandharvāṇāṃ chitrarathaḥ siddhānāṃ kapilo muniḥ ‖ 26 ‖
   
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ❘ uchchaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam ❘
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ‖ 27 ‖ airāvataṃ gajendrāṇāṃ narāṇāṃ cha narādhipam ‖ 27 ‖
   
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ❘ āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk ❘
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ‖ 28 ‖ prajanaśchāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ‖ 28 ‖
   
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ❘ anantaśchāsmi nāgānāṃ varuṇo yādasāmaham ❘
पितॄणामर्यमा चास्मि यमः संयमतामहम् ‖ 29 ‖ pitRRīṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ‖ 29 ‖
   
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ❘ prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham ❘
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ‖ 30 ‖ mṛgāṇāṃ cha mṛgendroahaṃ vainateyaścha pakśhiṇām ‖ 30 ‖
   
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ❘ pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham ❘
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ‖ 31 ‖ jhaśhāṇāṃ makaraśchāsmi srotasāmasmi jāhnavī ‖ 31 ‖
   
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ❘ sargāṇāmādirantaścha madhyaṃ chaivāhamarjuna ❘
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ‖ 32 ‖ adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ‖ 32 ‖
   
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ❘ akśharāṇāmakāroasmi dvandvaḥ sāmāsikasya cha ❘
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ‖ 33 ‖ ahamevākśhayaḥ kālo dhātāhaṃ viśvatomukhaḥ ‖ 33 ‖
   
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ❘ mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviśhyatām ❘
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ‖ 34 ‖ kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmedhā dhṛtiḥ kśhamā ‖ 34 ‖
   
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ❘ bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham ❘
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ‖ 35 ‖ māsānāṃ mārgaśīrśhoahamṛtūnāṃ kusumākaraḥ ‖ 35 ‖
   
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ❘ dyūtaṃ Chalayatāmasmi tejastejasvināmaham ❘
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ‖ 36 ‖ jayoasmi vyavasāyoasmi sattvaṃ sattvavatāmaham ‖ 36 ‖
   
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ❘ vṛśhṇīnāṃ vāsudevoasmi pāṇḍavānāṃ dhanañjayaḥ ❘
मुनीनामप्यहं व्यासः कवीनामुशना कविः ‖ 37 ‖ munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ‖ 37 ‖
   
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ❘ daṇḍo damayatāmasmi nītirasmi jigīśhatām ❘
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ‖ 38 ‖ maunaṃ chaivāsmi guhyānāṃ GYānaṃ GYānavatāmaham ‖ 38 ‖
   
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ❘ yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna ❘
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ‖ 39 ‖ na tadasti vinā yatsyānmayā bhūtaṃ charācharam ‖ 39 ‖
   
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ❘ nāntoasti mama divyānāṃ vibhūtīnāṃ parantapa ❘
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ‖ 40 ‖ eśha tūddeśataḥ prokto vibhūtervistaro mayā ‖ 40 ‖
   
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ❘ yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā ❘
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ‖ 41 ‖ tattadevāvagachCha tvaṃ mama tejoṃ’śasambhavam ‖ 41 ‖
   
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ❘ athavā bahunaitena kiṃ GYātena tavārjuna ❘
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ‖ 42 ‖ viśhṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ‖ 42 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
विभूतियोगो नाम दशमोऽध्यायः ‖10 ‖ vibhūtiyogo nāma daśamoadhyāyaḥ ‖10 ‖