blog

Srimad Bhagawad Gita Chapter 1

Devanagari English
   
श्रीमद् भगवद् गीत प्रथमोऽध्यायः śrīmad bhagavad gīta prathamoadhyāyaḥ
   
अथ प्रथमोऽध्यायः ❘ atha prathamoadhyāyaḥ ❘
   
   
धृतराष्ट्र उवाच ❘ dhṛtarāśhṭra uvācha ❘
   
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ❘ dharmakśhetre kurukśhetre samavetā yuyutsavaḥ ❘
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ‖ 1 ‖ māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ‖ 1 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
   
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ❘ dṛśhṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ❘
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ‖ 2 ‖ āchāryamupasaṅgamya rājā vachanamabravīt ‖ 2 ‖
   
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ❘ paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm ❘
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ‖ 3 ‖ vyūḍhāṃ drupadaputreṇa tava śiśhyeṇa dhīmatā ‖ 3 ‖
   
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ❘ atra śūrā maheśhvāsā bhīmārjunasamā yudhi ❘
युयुधानो विराटश्च द्रुपदश्च महारथः ‖ 4 ‖ yuyudhāno virāṭaścha drupadaścha mahārathaḥ ‖ 4 ‖
   
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ❘ dhṛśhṭaketuśchekitānaḥ kāśirājaścha vīryavān ❘
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ‖ 5 ‖ purujitkuntibhojaścha śaibyaścha narapuṅgavaḥ ‖ 5 ‖
   
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ❘ yudhāmanyuścha vikrānta uttamaujāścha vīryavān ❘
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ‖ 6 ‖ saubhadro draupadeyāścha sarva eva mahārathāḥ ‖ 6 ‖
   
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ❘ asmākaṃ tu viśiśhṭā ye tānnibodha dvijottama ❘
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ‖ 7 ‖ nāyakā mama sainyasya saṃGYārthaṃ tānbravīmi te ‖ 7 ‖
   
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ❘ bhavānbhīśhmaścha karṇaścha kṛpaścha samitiñjayaḥ ❘
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ‖ 8 ‖ aśvatthāmā vikarṇaścha saumadattistathaiva cha ‖ 8 ‖
   
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ❘ anye cha bahavaḥ śūrā madarthe tyaktajīvitāḥ ❘
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ‖ 9 ‖ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ‖ 9 ‖
   
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ❘ aparyāptaṃ tadasmākaṃ balaṃ bhīśhmābhirakśhitam ❘
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ‖ 10 ‖ paryāptaṃ tvidameteśhāṃ balaṃ bhīmābhirakśhitam ‖ 10 ‖
   
अयनेषु च सर्वेषु यथाभागमवस्थिताः ❘ ayaneśhu cha sarveśhu yathābhāgamavasthitāḥ ❘
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ‖ 11 ‖ bhīśhmamevābhirakśhantu bhavantaḥ sarva eva hi ‖ 11 ‖
   
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ❘ tasya sañjanayanharśhaṃ kuruvṛddhaḥ pitāmahaḥ ❘
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ‖ 12 ‖ siṃhanādaṃ vinadyochchaiḥ śaṅkhaṃ dadhmau pratāpavān ‖ 12 ‖
   
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ❘ tataḥ śaṅkhāścha bheryaścha paṇavānakagomukhāḥ ❘
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ‖ 13 ‖ sahasaivābhyahanyanta sa śabdastumuloabhavat ‖ 13 ‖
   
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ❘ tataḥ śvetairhayairyukte mahati syandane sthitau ❘
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः ‖ 14 ‖ mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ‖ 14 ‖
   
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ❘ pāñchajanyaṃ hṛśhīkeśo devadattaṃ dhanañjayaḥ ❘
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ‖ 15 ‖ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ‖ 15 ‖
   
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ❘ anantavijayaṃ rājā kuntīputro yudhiśhṭhiraḥ ❘
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ‖ 16 ‖ nakulaḥ sahadevaścha sughośhamaṇipuśhpakau ‖ 16 ‖
   
काश्यश्च परमेष्वासः शिखण्डी च महारथः ❘ kāśyaścha parameśhvāsaḥ śikhaṇḍī cha mahārathaḥ ❘
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ‖ 17 ‖ dhṛśhṭadyumno virāṭaścha sātyakiśchāparājitaḥ ‖ 17 ‖
   
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ❘ drupado draupadeyāścha sarvaśaḥ pṛthivīpate ❘
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ‖ 18 ‖ saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ‖ 18 ‖
   
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ❘ sa ghośho dhārtarāśhṭrāṇāṃ hṛdayāni vyadārayat ❘
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ‖ 19 ‖ nabhaścha pṛthivīṃ chaiva tumulo vyanunādayan ‖ 19 ‖
   
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ❘ atha vyavasthitāndṛśhṭvā dhārtarāśhṭrānkapidhvajaḥ ❘
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ‖ 20 ‖ pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ‖ 20 ‖
   
हृषीकेशं तदा वाक्यमिदमाह महीपते❘ hṛśhīkeśaṃ tadā vākyamidamāha mahīpate❘
   
अर्जुन उवाच ❘ arjuna uvācha ❘
   
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ‖ 21 ‖ senayorubhayormadhye rathaṃ sthāpaya meachyuta ‖ 21 ‖
   
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ❘ yāvadetānnirīkśheahaṃ yoddhukāmānavasthitān ❘
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ‖ 22 ‖ kairmayā saha yoddhavyamasminraṇasamudyame ‖ 22 ‖
   
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ❘ yotsyamānānavekśheahaṃ ya eteatra samāgatāḥ ❘
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ‖ 23 ‖ dhārtarāśhṭrasya durbuddheryuddhe priyachikīrśhavaḥ ‖ 23 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ❘ evamukto hṛśhīkeśo guḍākeśena bhārata ❘
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ‖ 24 ‖ senayorubhayormadhye sthāpayitvā rathottamam ‖ 24 ‖
   
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ❘ bhīśhmadroṇapramukhataḥ sarveśhāṃ cha mahīkśhitām ❘
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ‖ 25 ‖ uvācha pārtha paśyaitānsamavetānkurūniti ‖ 25 ‖
   
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ❘ tatrāpaśyatsthitānpārthaḥ pitRRīnatha pitāmahān ❘
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ‖ 26 ‖ āchāryānmātulānbhrātRRīnputrānpautrānsakhīṃstathā ‖ 26 ‖
   
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ❘ śvaśurānsuhṛdaśchaiva senayorubhayorapi ❘
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ‖ 27 ‖ tānsamīkśhya sa kaunteyaḥ sarvānbandhūnavasthitān ‖ 27 ‖
   
कृपया परयाविष्टो विषीदन्निदमब्रवीत्❘ kṛpayā parayāviśhṭo viśhīdannidamabravīt❘
   
अर्जुन उवाच ❘ arjuna uvācha ❘
   
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ‖ 28 ‖ dṛśhṭvemaṃ svajanaṃ kṛśhṇa yuyutsuṃ samupasthitam ‖ 28 ‖
   
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ❘ sīdanti mama gātrāṇi mukhaṃ cha pariśuśhyati ❘
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ‖ 29 ‖ vepathuścha śarīre me romaharśhaścha jāyate ‖ 29 ‖
   
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ❘ gāṇḍīvaṃ sraṃsate hastāttvakchaiva paridahyate ❘
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ‖ 30 ‖ na cha śaknomyavasthātuṃ bhramatīva cha me manaḥ ‖ 30 ‖
   
निमित्तानि च पश्यामि विपरीतानि केशव ❘ nimittāni cha paśyāmi viparītāni keśava ❘
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ‖ 31 ‖ na cha śreyoanupaśyāmi hatvā svajanamāhave ‖ 31 ‖
   
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ❘ na kāṅkśhe vijayaṃ kṛśhṇa na cha rājyaṃ sukhāni cha ❘
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ‖ 32 ‖ kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ‖ 32 ‖
   
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ❘ yeśhāmarthe kāṅkśhitaṃ no rājyaṃ bhogāḥ sukhāni cha ❘
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ‖ 33 ‖ ta imeavasthitā yuddhe prāṇāṃstyaktvā dhanāni cha ‖ 33 ‖
   
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ❘ āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ ❘
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ‖ 34 ‖ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ‖ 34 ‖
   
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ❘ etānna hantumichChāmi ghnatoapi madhusūdana ❘
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ‖ 35 ‖ api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ‖ 35 ‖
   
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ❘ nihatya dhārtarāśhṭrānnaḥ kā prītiḥ syājjanārdana ❘
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ‖ 36 ‖ pāpamevāśrayedasmānhatvaitānātatāyinaḥ ‖ 36 ‖
   
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ❘ tasmānnārhā vayaṃ hantuṃ dhārtarāśhṭrānsvabāndhavān ❘
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ‖ 37 ‖ svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ‖ 37 ‖
   
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ❘ yadyapyete na paśyanti lobhopahatachetasaḥ ❘
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ‖ 38 ‖ kulakśhayakṛtaṃ dośhaṃ mitradrohe cha pātakam ‖ 38 ‖
   
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ❘ kathaṃ na GYeyamasmābhiḥ pāpādasmānnivartitum ❘
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ‖ 39 ‖ kulakśhayakṛtaṃ dośhaṃ prapaśyadbhirjanārdana ‖ 39 ‖
   
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ❘ kulakśhaye praṇaśyanti kuladharmāḥ sanātanāḥ ❘
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ‖ 40 ‖ dharme naśhṭe kulaṃ kṛtsnamadharmoabhibhavatyuta ‖ 40 ‖
   
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ❘ adharmābhibhavātkṛśhṇa praduśhyanti kulastriyaḥ ❘
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ‖ 41 ‖ strīśhu duśhṭāsu vārśhṇeya jāyate varṇasaṅkaraḥ ‖ 41 ‖
   
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ❘ saṅkaro narakāyaiva kulaghnānāṃ kulasya cha ❘
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ‖ 42 ‖ patanti pitaro hyeśhāṃ luptapiṇḍodakakriyāḥ ‖ 42 ‖
   
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ❘ dośhairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ ❘
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ‖ 43 ‖ utsādyante jātidharmāḥ kuladharmāścha śāśvatāḥ ‖ 43 ‖
   
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ❘ utsannakuladharmāṇāṃ manuśhyāṇāṃ janārdana ❘
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ‖ 44 ‖ narakeaniyataṃ vāso bhavatītyanuśuśruma ‖ 44 ‖
   
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ❘ aho bata mahatpāpaṃ kartuṃ vyavasitā vayam ❘
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ‖ 45 ‖ yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ‖ 45 ‖
   
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ❘ yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ ❘
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ‖ 46 ‖ dhārtarāśhṭrā raṇe hanyustanme kśhemataraṃ bhavet ‖ 46 ‖
   
   
सञ्जय उवाच ❘ sañjaya uvācha ❘
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ❘ evamuktvārjunaḥ saṅkhye rathopastha upāviśat ❘
विसृज्य सशरं चापं शोकसंविग्नमानसः ‖ 47 ‖ visṛjya saśaraṃ chāpaṃ śokasaṃvignamānasaḥ ‖ 47 ‖
   
   
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
   
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ‖1 ‖ arjunaviśhādayogo nāma prathamoadhyāyaḥ ‖1 ‖
\च्f1 \cf1