|
|
श्रीमद् भगवद् गीत प्रथमोऽध्यायः |
śrīmad bhagavad gīta prathamoadhyāyaḥ |
|
|
अथ प्रथमोऽध्यायः ❘ |
atha prathamoadhyāyaḥ ❘ |
|
|
|
|
धृतराष्ट्र उवाच ❘ |
dhṛtarāśhṭra uvācha ❘ |
|
|
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ❘ |
dharmakśhetre kurukśhetre samavetā yuyutsavaḥ ❘ |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ‖ 1 ‖ |
māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ‖ 1 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
|
|
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ❘ |
dṛśhṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ❘ |
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ‖ 2 ‖ |
āchāryamupasaṅgamya rājā vachanamabravīt ‖ 2 ‖ |
|
|
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ❘ |
paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm ❘ |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ‖ 3 ‖ |
vyūḍhāṃ drupadaputreṇa tava śiśhyeṇa dhīmatā ‖ 3 ‖ |
|
|
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ❘ |
atra śūrā maheśhvāsā bhīmārjunasamā yudhi ❘ |
युयुधानो विराटश्च द्रुपदश्च महारथः ‖ 4 ‖ |
yuyudhāno virāṭaścha drupadaścha mahārathaḥ ‖ 4 ‖ |
|
|
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ❘ |
dhṛśhṭaketuśchekitānaḥ kāśirājaścha vīryavān ❘ |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ‖ 5 ‖ |
purujitkuntibhojaścha śaibyaścha narapuṅgavaḥ ‖ 5 ‖ |
|
|
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ❘ |
yudhāmanyuścha vikrānta uttamaujāścha vīryavān ❘ |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ‖ 6 ‖ |
saubhadro draupadeyāścha sarva eva mahārathāḥ ‖ 6 ‖ |
|
|
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ❘ |
asmākaṃ tu viśiśhṭā ye tānnibodha dvijottama ❘ |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ‖ 7 ‖ |
nāyakā mama sainyasya saṃGYārthaṃ tānbravīmi te ‖ 7 ‖ |
|
|
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ❘ |
bhavānbhīśhmaścha karṇaścha kṛpaścha samitiñjayaḥ ❘ |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ‖ 8 ‖ |
aśvatthāmā vikarṇaścha saumadattistathaiva cha ‖ 8 ‖ |
|
|
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ❘ |
anye cha bahavaḥ śūrā madarthe tyaktajīvitāḥ ❘ |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ‖ 9 ‖ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ‖ 9 ‖ |
|
|
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ❘ |
aparyāptaṃ tadasmākaṃ balaṃ bhīśhmābhirakśhitam ❘ |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ‖ 10 ‖ |
paryāptaṃ tvidameteśhāṃ balaṃ bhīmābhirakśhitam ‖ 10 ‖ |
|
|
अयनेषु च सर्वेषु यथाभागमवस्थिताः ❘ |
ayaneśhu cha sarveśhu yathābhāgamavasthitāḥ ❘ |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ‖ 11 ‖ |
bhīśhmamevābhirakśhantu bhavantaḥ sarva eva hi ‖ 11 ‖ |
|
|
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ❘ |
tasya sañjanayanharśhaṃ kuruvṛddhaḥ pitāmahaḥ ❘ |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ‖ 12 ‖ |
siṃhanādaṃ vinadyochchaiḥ śaṅkhaṃ dadhmau pratāpavān ‖ 12 ‖ |
|
|
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ❘ |
tataḥ śaṅkhāścha bheryaścha paṇavānakagomukhāḥ ❘ |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ‖ 13 ‖ |
sahasaivābhyahanyanta sa śabdastumuloabhavat ‖ 13 ‖ |
|
|
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ❘ |
tataḥ śvetairhayairyukte mahati syandane sthitau ❘ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः ‖ 14 ‖ |
mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ‖ 14 ‖ |
|
|
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ❘ |
pāñchajanyaṃ hṛśhīkeśo devadattaṃ dhanañjayaḥ ❘ |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ‖ 15 ‖ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ‖ 15 ‖ |
|
|
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ❘ |
anantavijayaṃ rājā kuntīputro yudhiśhṭhiraḥ ❘ |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ‖ 16 ‖ |
nakulaḥ sahadevaścha sughośhamaṇipuśhpakau ‖ 16 ‖ |
|
|
काश्यश्च परमेष्वासः शिखण्डी च महारथः ❘ |
kāśyaścha parameśhvāsaḥ śikhaṇḍī cha mahārathaḥ ❘ |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ‖ 17 ‖ |
dhṛśhṭadyumno virāṭaścha sātyakiśchāparājitaḥ ‖ 17 ‖ |
|
|
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ❘ |
drupado draupadeyāścha sarvaśaḥ pṛthivīpate ❘ |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ‖ 18 ‖ |
saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ‖ 18 ‖ |
|
|
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ❘ |
sa ghośho dhārtarāśhṭrāṇāṃ hṛdayāni vyadārayat ❘ |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ‖ 19 ‖ |
nabhaścha pṛthivīṃ chaiva tumulo vyanunādayan ‖ 19 ‖ |
|
|
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ❘ |
atha vyavasthitāndṛśhṭvā dhārtarāśhṭrānkapidhvajaḥ ❘ |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ‖ 20 ‖ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ‖ 20 ‖ |
|
|
हृषीकेशं तदा वाक्यमिदमाह महीपते❘ |
hṛśhīkeśaṃ tadā vākyamidamāha mahīpate❘ |
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
|
|
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ‖ 21 ‖ |
senayorubhayormadhye rathaṃ sthāpaya meachyuta ‖ 21 ‖ |
|
|
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ❘ |
yāvadetānnirīkśheahaṃ yoddhukāmānavasthitān ❘ |
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ‖ 22 ‖ |
kairmayā saha yoddhavyamasminraṇasamudyame ‖ 22 ‖ |
|
|
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ❘ |
yotsyamānānavekśheahaṃ ya eteatra samāgatāḥ ❘ |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ‖ 23 ‖ |
dhārtarāśhṭrasya durbuddheryuddhe priyachikīrśhavaḥ ‖ 23 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ❘ |
evamukto hṛśhīkeśo guḍākeśena bhārata ❘ |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ‖ 24 ‖ |
senayorubhayormadhye sthāpayitvā rathottamam ‖ 24 ‖ |
|
|
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ❘ |
bhīśhmadroṇapramukhataḥ sarveśhāṃ cha mahīkśhitām ❘ |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ‖ 25 ‖ |
uvācha pārtha paśyaitānsamavetānkurūniti ‖ 25 ‖ |
|
|
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ❘ |
tatrāpaśyatsthitānpārthaḥ pitRRīnatha pitāmahān ❘ |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ‖ 26 ‖ |
āchāryānmātulānbhrātRRīnputrānpautrānsakhīṃstathā ‖ 26 ‖ |
|
|
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ❘ |
śvaśurānsuhṛdaśchaiva senayorubhayorapi ❘ |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ‖ 27 ‖ |
tānsamīkśhya sa kaunteyaḥ sarvānbandhūnavasthitān ‖ 27 ‖ |
|
|
कृपया परयाविष्टो विषीदन्निदमब्रवीत्❘ |
kṛpayā parayāviśhṭo viśhīdannidamabravīt❘ |
|
|
अर्जुन उवाच ❘ |
arjuna uvācha ❘ |
|
|
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ‖ 28 ‖ |
dṛśhṭvemaṃ svajanaṃ kṛśhṇa yuyutsuṃ samupasthitam ‖ 28 ‖ |
|
|
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ❘ |
sīdanti mama gātrāṇi mukhaṃ cha pariśuśhyati ❘ |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ‖ 29 ‖ |
vepathuścha śarīre me romaharśhaścha jāyate ‖ 29 ‖ |
|
|
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ❘ |
gāṇḍīvaṃ sraṃsate hastāttvakchaiva paridahyate ❘ |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ‖ 30 ‖ |
na cha śaknomyavasthātuṃ bhramatīva cha me manaḥ ‖ 30 ‖ |
|
|
निमित्तानि च पश्यामि विपरीतानि केशव ❘ |
nimittāni cha paśyāmi viparītāni keśava ❘ |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ‖ 31 ‖ |
na cha śreyoanupaśyāmi hatvā svajanamāhave ‖ 31 ‖ |
|
|
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ❘ |
na kāṅkśhe vijayaṃ kṛśhṇa na cha rājyaṃ sukhāni cha ❘ |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ‖ 32 ‖ |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ‖ 32 ‖ |
|
|
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ❘ |
yeśhāmarthe kāṅkśhitaṃ no rājyaṃ bhogāḥ sukhāni cha ❘ |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ‖ 33 ‖ |
ta imeavasthitā yuddhe prāṇāṃstyaktvā dhanāni cha ‖ 33 ‖ |
|
|
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ❘ |
āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ ❘ |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ‖ 34 ‖ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ‖ 34 ‖ |
|
|
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ❘ |
etānna hantumichChāmi ghnatoapi madhusūdana ❘ |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ‖ 35 ‖ |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ‖ 35 ‖ |
|
|
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ❘ |
nihatya dhārtarāśhṭrānnaḥ kā prītiḥ syājjanārdana ❘ |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ‖ 36 ‖ |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ‖ 36 ‖ |
|
|
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ❘ |
tasmānnārhā vayaṃ hantuṃ dhārtarāśhṭrānsvabāndhavān ❘ |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ‖ 37 ‖ |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ‖ 37 ‖ |
|
|
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ❘ |
yadyapyete na paśyanti lobhopahatachetasaḥ ❘ |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ‖ 38 ‖ |
kulakśhayakṛtaṃ dośhaṃ mitradrohe cha pātakam ‖ 38 ‖ |
|
|
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ❘ |
kathaṃ na GYeyamasmābhiḥ pāpādasmānnivartitum ❘ |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ‖ 39 ‖ |
kulakśhayakṛtaṃ dośhaṃ prapaśyadbhirjanārdana ‖ 39 ‖ |
|
|
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ❘ |
kulakśhaye praṇaśyanti kuladharmāḥ sanātanāḥ ❘ |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ‖ 40 ‖ |
dharme naśhṭe kulaṃ kṛtsnamadharmoabhibhavatyuta ‖ 40 ‖ |
|
|
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ❘ |
adharmābhibhavātkṛśhṇa praduśhyanti kulastriyaḥ ❘ |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ‖ 41 ‖ |
strīśhu duśhṭāsu vārśhṇeya jāyate varṇasaṅkaraḥ ‖ 41 ‖ |
|
|
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ❘ |
saṅkaro narakāyaiva kulaghnānāṃ kulasya cha ❘ |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ‖ 42 ‖ |
patanti pitaro hyeśhāṃ luptapiṇḍodakakriyāḥ ‖ 42 ‖ |
|
|
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ❘ |
dośhairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ ❘ |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ‖ 43 ‖ |
utsādyante jātidharmāḥ kuladharmāścha śāśvatāḥ ‖ 43 ‖ |
|
|
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ❘ |
utsannakuladharmāṇāṃ manuśhyāṇāṃ janārdana ❘ |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ‖ 44 ‖ |
narakeaniyataṃ vāso bhavatītyanuśuśruma ‖ 44 ‖ |
|
|
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ❘ |
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam ❘ |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ‖ 45 ‖ |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ‖ 45 ‖ |
|
|
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ❘ |
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ ❘ |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ‖ 46 ‖ |
dhārtarāśhṭrā raṇe hanyustanme kśhemataraṃ bhavet ‖ 46 ‖ |
|
|
|
|
सञ्जय उवाच ❘ |
sañjaya uvācha ❘ |
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ❘ |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat ❘ |
विसृज्य सशरं चापं शोकसंविग्नमानसः ‖ 47 ‖ |
visṛjya saśaraṃ chāpaṃ śokasaṃvignamānasaḥ ‖ 47 ‖ |
|
|
|
|
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे |
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde |
|
|
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ‖1 ‖ |
arjunaviśhādayogo nāma prathamoadhyāyaḥ ‖1 ‖ |
\च्f1 |
\cf1 |
|
|