blog

Sri Venkateswara Vajra Kavacha Stotram

Devanagari English
   
श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् śrī veṅkaṭeśvara vajra kavacha stotram
   
मार्कण्डेय उवाच mārkaṇḍeya uvāca
   
नारायणं परब्रह्म सर्वकारण कारकं nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ
प्रपद्ये वॆङ्कटेशाख्यां तदेव कवचं मम prapadye veṅkaṭeśākhyāṃ tadeva kavacaṃ mama
   
सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु sahasraśīrśhā puruśho veṅkaṭeśaśśiro vatu
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः prāṇeśaḥ prāṇanilayaḥ prāṇāṇ rakśhatu me hariḥ
   
आकाशराट् सुतानाथ आत्मानं मे सदावतु ākāśarāṭ sutānātha ātmānaṃ me sadāvatu
देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः devadevottamopāyāddehaṃ me veṅkaṭeśvaraḥ
   
सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः sarvatra sarvakāleśhu maṅgāmbājāniśvaraḥ
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु pālayenmāṃ sadā karmasāphalyaṃ naḥ prayacChatu
   
य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः ya etadvajrakavacamabhedyaṃ veṅkaṭeśituḥ
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः sāyaṃ prātaḥ paṭhennityaṃ mṛtyuṃ tarati nirbhayaḥ
   
इति श्री वॆङ्कटेस्वर वज्रकवचस्तोत्रं सम्पूर्णं ‖ iti śrī veṅkaṭesvara vajrakavacastotraṃ sampūrṇaṃ ‖