| |
|
| श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् |
śrī veṅkaṭeśvara vajra kavacha stotram |
| |
|
| मार्कण्डेय उवाच |
mārkaṇḍeya uvāca |
| |
|
| नारायणं परब्रह्म सर्वकारण कारकं |
nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ |
| प्रपद्ये वॆङ्कटेशाख्यां तदेव कवचं मम |
prapadye veṅkaṭeśākhyāṃ tadeva kavacaṃ mama |
| |
|
| सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु |
sahasraśīrśhā puruśho veṅkaṭeśaśśiro vatu |
| प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः |
prāṇeśaḥ prāṇanilayaḥ prāṇāṇ rakśhatu me hariḥ |
| |
|
| आकाशराट् सुतानाथ आत्मानं मे सदावतु |
ākāśarāṭ sutānātha ātmānaṃ me sadāvatu |
| देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः |
devadevottamopāyāddehaṃ me veṅkaṭeśvaraḥ |
| |
|
| सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः |
sarvatra sarvakāleśhu maṅgāmbājāniśvaraḥ |
| पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु |
pālayenmāṃ sadā karmasāphalyaṃ naḥ prayacChatu |
| |
|
| य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः |
ya etadvajrakavacamabhedyaṃ veṅkaṭeśituḥ |
| सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः |
sāyaṃ prātaḥ paṭhennityaṃ mṛtyuṃ tarati nirbhayaḥ |
| |
|
| इति श्री वॆङ्कटेस्वर वज्रकवचस्तोत्रं सम्पूर्णं ‖ |
iti śrī veṅkaṭesvara vajrakavacastotraṃ sampūrṇaṃ ‖ |
| |
|
| |
|