|
|
श्री वेङ्कटेश्वर सुप्रभातम् |
śrī veṅkaṭeśvara suprabhātam |
|
|
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते ❘ |
kausalyā suprajā rāma pūrvāsandhyā pravartate ❘ |
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ‖ 1 ‖ |
uttiśhṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖ |
|
|
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ❘ |
uttiśhṭhottiśhṭha govinda uttiśhṭha garuḍadhvaja ❘ |
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ‖ 2 ‖ |
uttiśhṭha kamalākānta trailokyaṃ maṅgaḻaṃ kuru ‖ 2 ‖ |
|
|
मातस्समस्त जगतां मधुकैटभारेः |
mātassamasta jagatāṃ madhukaiṭabhāreḥ |
वक्षोविहारिणि मनोहर दिव्यमूर्ते ❘ |
vakśhovihāriṇi manohara divyamūrte ❘ |
श्रीस्वामिनि श्रितजनप्रिय दानशीले |
śrīsvāmini śritajanapriya dānaśīle |
श्री वेङ्कटेश दयिते तव सुप्रभातम् ‖ 3 ‖ |
śrī veṅkaṭeśa dayite tava suprabhātam ‖ 3 ‖ |
|
|
तव सुप्रभातमरविन्द लोचने |
tava suprabhātamaravinda lochane |
भवतु प्रसन्नमुख चन्द्रमण्डले ❘ |
bhavatu prasannamukha chandramaṇḍale ❘ |
विधि शङ्करेन्द्र वनिताभिरर्चिते |
vidhi śaṅkarendra vanitābhirarchite |
वृश शैलनाथ दयिते दयानिधे ‖ 4 ‖ |
vṛśa śailanātha dayite dayānidhe ‖ 4 ‖ |
|
|
अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां |
atryādi sapta ṛśhayassamupāsya sandhyāṃ |
आकाश सिन्धु कमलानि मनोहराणि ❘ |
ākāśa sindhu kamalāni manoharāṇi ❘ |
आदाय पादयुग मर्चयितुं प्रपन्नाः |
ādāya pādayuga marchayituṃ prapannāḥ |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 5 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 5 ‖ |
|
|
पञ्चाननाब्ज भव षण्मुख वासवाद्याः |
pañchānanābja bhava śhaṇmukha vāsavādyāḥ |
त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति ❘ |
traivikramādi charitaṃ vibudhāḥ stuvanti ❘ |
भाषापतिः पठति वासर शुद्धि मारात् |
bhāśhāpatiḥ paṭhati vāsara śuddhi mārāt |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 6 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 6 ‖ |
|
|
ईशत्-प्रफुल्ल सरसीरुह नारिकेल |
īśat-praphulla sarasīruha nārikeḻa |
पूगद्रुमादि सुमनोहर पालिकानाम् ❘ |
pūgadrumādi sumanohara pālikānām ❘ |
आवाति मन्दमनिलः सहदिव्य गन्धैः |
āvāti mandamanilaḥ sahadivya gandhaiḥ |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 7 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 7 ‖ |
|
|
उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः |
unmīlyanetra yugamuttama pañjarasthāḥ |
पात्रावसिष्ट कदली फल पायसानि ❘ |
pātrāvasiśhṭa kadalī phala pāyasāni ❘ |
भुक्त्वाः सलील मथकेलि शुकाः पठन्ति |
bhuktvāḥ salīla mathakeḻi śukāḥ paṭhanti |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 8 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 8 ‖ |
|
|
तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या |
tantrī prakarśha madhura svanayā vipañchyā |
गायत्यनन्त चरितं तव नारदोऽपि ❘ |
gāyatyananta charitaṃ tava nāradoapi ❘ |
भाषा समग्र मसत्-कृतचारु रम्यं |
bhāśhā samagra masat-kṛtachāru ramyaṃ |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 9 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 9 ‖ |
|
|
भृङ्गावली च मकरन्द रसानु विद्ध |
bhṛṅgāvaḻī cha makaranda rasānu viddha |
झुङ्कारगीत निनदैः सहसेवनाय ❘ |
jhuṅkāragīta ninadaiḥ sahasevanāya ❘ |
निर्यात्युपान्त सरसी कमलोदरेभ्यः |
niryātyupānta sarasī kamalodarebhyaḥ |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 10 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 10 ‖ |
|
|
योषागणेन वरदध्नि विमथ्यमाने |
yośhāgaṇena varadadhni vimathyamāne |
घोषालयेषु दधिमन्थन तीव्रघोषाः ❘ |
ghośhālayeśhu dadhimanthana tīvraghośhāḥ ❘ |
रोषात्कलिं विदधते ककुभश्च कुम्भाः |
rośhātkaliṃ vidadhate kakubhaścha kumbhāḥ |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 11 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 11 ‖ |
|
|
पद्मेशमित्र शतपत्र गतालिवर्गाः |
padmeśamitra śatapatra gatāḻivargāḥ |
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः ❘ |
hartuṃ śriyaṃ kuvalayasya nijāṅgalakśhmyāḥ ❘ |
भेरी निनादमिव भिभ्रति तीव्रनादम् |
bherī ninādamiva bhibhrati tīvranādam |
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 12 ‖ |
śeśhādri śekhara vibho tava suprabhātam ‖ 12 ‖ |
|
|
श्रीमन्नभीष्ट वरदाखिल लोक बन्धो |
śrīmannabhīśhṭa varadākhila loka bandho |
श्री श्रीनिवास जगदेक दयैक सिन्धो ❘ |
śrī śrīnivāsa jagadeka dayaika sindho ❘ |
श्री देवता गृह भुजान्तर दिव्यमूर्ते |
śrī devatā gṛha bhujāntara divyamūrte |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 13 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 13 ‖ |
|
|
श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः |
śrī svāmi puśhkariṇikāplava nirmalāṅgāḥ |
श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः ❘ |
śreyārthino haraviriñchi sanandanādyāḥ ❘ |
द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः |
dvāre vasanti varanetra hatotta māṅgāḥ |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 14 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 14 ‖ |
|
|
श्री शेषशैल गरुडाचल वेङ्कटाद्रि |
śrī śeśhaśaila garuḍāchala veṅkaṭādri |
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् ❘ |
nārāyaṇādri vṛśhabhādri vṛśhādri mukhyām ❘ |
आख्यां त्वदीय वसते रनिशं वदन्ति |
ākhyāṃ tvadīya vasate raniśaṃ vadanti |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 15 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 15 ‖ |
|
|
सेवापराः शिव सुरेश कृशानुधर्म |
sevāparāḥ śiva sureśa kṛśānudharma |
रक्षोम्बुनाथ पवमान धनाधि नाथाः ❘ |
rakśhombunātha pavamāna dhanādhi nāthāḥ ❘ |
बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः |
baddhāñjali pravilasannija śīrśhadeśāḥ |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 16 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 16 ‖ |
|
|
धाटीषु ते विहगराज मृगाधिराज |
dhāṭīśhu te vihagarāja mṛgādhirāja |
नागाधिराज गजराज हयाधिराजाः ❘ |
nāgādhirāja gajarāja hayādhirājāḥ ❘ |
स्वस्वाधिकार महिमाधिक मर्थयन्ते |
svasvādhikāra mahimādhika marthayante |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 17 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 17 ‖ |
|
|
सूर्येन्दु भौम बुधवाक्पति काव्यशौरि |
sūryendu bhauma budhavākpati kāvyaśauri |
स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः ❘ |
svarbhānuketu diviśat-pariśat-pradhānāḥ ❘ |
त्वद्दासदास चरमावधि दासदासाः |
tvaddāsadāsa charamāvadhi dāsadāsāḥ |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 18 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 18 ‖ |
|
|
तत्-पादधूलि भरित स्फुरितोत्तमाङ्गाः |
tat-pādadhūḻi bharita sphuritottamāṅgāḥ |
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः ❘ |
svargāpavarga nirapekśha nijāntaraṅgāḥ ❘ |
कल्पागमा कलनयाऽऽकुलतां लभन्ते |
kalpāgamā kalanayā’‘kulatāṃ labhante |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 19 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 19 ‖ |
|
|
त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः |
tvadgopurāgra śikharāṇi nirīkśhamāṇāḥ |
स्वर्गापवर्ग पदवीं परमां श्रयन्तः ❘ |
svargāpavarga padavīṃ paramāṃ śrayantaḥ ❘ |
मर्त्या मनुष्य भुवने मतिमाश्रयन्ते |
martyā manuśhya bhuvane matimāśrayante |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 20 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 20 ‖ |
|
|
श्री भूमिनायक दयादि गुणामृताब्दे |
śrī bhūmināyaka dayādi guṇāmṛtābde |
देवादिदेव जगदेक शरण्यमूर्ते ❘ |
devādideva jagadeka śaraṇyamūrte ❘ |
श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घ्रे |
śrīmannananta garuḍādibhi rarchitāṅghre |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 21 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 21 ‖ |
|
|
श्री पद्मनाभ पुरुषोत्तम वासुदेव |
śrī padmanābha puruśhottama vāsudeva |
वैकुण्ठ माधव जनार्धन चक्रपाणे ❘ |
vaikuṇṭha mādhava janārdhana chakrapāṇe ❘ |
श्री वत्स चिह्न शरणागत पारिजात |
śrī vatsa chihna śaraṇāgata pārijāta |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 22 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 22 ‖ |
|
|
कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते |
kandarpa darpa hara sundara divya mūrte |
कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे ❘ |
kāntā kuchāmburuha kuṭmala loladṛśhṭe ❘ |
कल्याण निर्मल गुणाकर दिव्यकीर्ते |
kalyāṇa nirmala guṇākara divyakīrte |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 23 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 23 ‖ |
|
|
मीनाकृते कमठकोल नृसिंह वर्णिन् |
mīnākṛte kamaṭhakola nṛsiṃha varṇin |
स्वामिन् परश्वथ तपोधन रामचन्द्र ❘ |
svāmin paraśvatha tapodhana rāmachandra ❘ |
शेषांशराम यदुनन्दन कल्किरूप |
śeśhāṃśarāma yadunandana kalkirūpa |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 24 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 24 ‖ |
|
|
एलालवङ्ग घनसार सुगन्धि तीर्थं |
elālavaṅga ghanasāra sugandhi tīrthaṃ |
दिव्यं वियत्सरितु हेमघटेषु पूर्णं ❘ |
divyaṃ viyatsaritu hemaghaṭeśhu pūrṇaṃ ❘ |
धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛśhṭāḥ |
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ‖ 25 ‖ |
tiśhṭhanti veṅkaṭapate tava suprabhātam ‖ 25 ‖ |
|
|
भास्वानुदेति विकचानि सरोरुहाणि |
bhāsvānudeti vikachāni saroruhāṇi |
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ❘ |
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ ❘ |
श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते |
śrīvaiśhṇavāḥ satata marthita maṅgaḻāste |
धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ‖ 26 ‖ |
dhāmāśrayanti tava veṅkaṭa suprabhātam ‖ 26 ‖ |
|
|
ब्रह्मादया स्सुरवरा स्समहर्षयस्ते |
brahmādayā ssuravarā ssamaharśhayaste |
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः ❘ |
santassanandana mukhāstvatha yogivaryāḥ ❘ |
धामान्तिके तव हि मङ्गल वस्तु हस्ताः |
dhāmāntike tava hi maṅgaḻa vastu hastāḥ |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 27 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 27 ‖ |
|
|
लक्श्मीनिवास निरवद्य गुणैक सिन्धो |
lakśmīnivāsa niravadya guṇaika sindho |
संसारसागर समुत्तरणैक सेतो ❘ |
saṃsārasāgara samuttaraṇaika seto ❘ |
वेदान्त वेद्य निजवैभव भक्त भोग्य |
vedānta vedya nijavaibhava bhakta bhogya |
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 28 ‖ |
śrī veṅkaṭāchalapate tava suprabhātam ‖ 28 ‖ |
|
|
इत्थं वृषाचलपतेरिह सुप्रभातं |
itthaṃ vṛśhāchalapateriha suprabhātaṃ |
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ❘ |
ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ ❘ |
तेषां प्रभात समये स्मृतिरङ्गभाजां |
teśhāṃ prabhāta samaye smṛtiraṅgabhājāṃ |
प्रज्ञां परार्थ सुलभां परमां प्रसूते ‖ 29 ‖ |
praGYāṃ parārtha sulabhāṃ paramāṃ prasūte ‖ 29 ‖ |
|
|
|
|