blog

Sri Venkateswara Suprabhatam

Devanagari English
   
श्री वेङ्कटेश्वर सुप्रभातम् śrī veṅkaṭeśvara suprabhātam
   
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते ❘ kausalyā suprajā rāma pūrvāsandhyā pravartate ❘
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ‖ 1 ‖ uttiśhṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖
   
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ❘ uttiśhṭhottiśhṭha govinda uttiśhṭha garuḍadhvaja ❘
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ‖ 2 ‖ uttiśhṭha kamalākānta trailokyaṃ maṅgaḻaṃ kuru ‖ 2 ‖
   
मातस्समस्त जगतां मधुकैटभारेः mātassamasta jagatāṃ madhukaiṭabhāreḥ
वक्षोविहारिणि मनोहर दिव्यमूर्ते ❘ vakśhovihāriṇi manohara divyamūrte ❘
श्रीस्वामिनि श्रितजनप्रिय दानशीले śrīsvāmini śritajanapriya dānaśīle
श्री वेङ्कटेश दयिते तव सुप्रभातम् ‖ 3 ‖ śrī veṅkaṭeśa dayite tava suprabhātam ‖ 3 ‖
   
तव सुप्रभातमरविन्द लोचने tava suprabhātamaravinda lochane
भवतु प्रसन्नमुख चन्द्रमण्डले ❘ bhavatu prasannamukha chandramaṇḍale ❘
विधि शङ्करेन्द्र वनिताभिरर्चिते vidhi śaṅkarendra vanitābhirarchite
वृश शैलनाथ दयिते दयानिधे ‖ 4 ‖ vṛśa śailanātha dayite dayānidhe ‖ 4 ‖
   
अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां atryādi sapta ṛśhayassamupāsya sandhyāṃ
आकाश सिन्धु कमलानि मनोहराणि ❘ ākāśa sindhu kamalāni manoharāṇi ❘
आदाय पादयुग मर्चयितुं प्रपन्नाः ādāya pādayuga marchayituṃ prapannāḥ
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 5 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 5 ‖
   
पञ्चाननाब्ज भव षण्मुख वासवाद्याः pañchānanābja bhava śhaṇmukha vāsavādyāḥ
त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति ❘ traivikramādi charitaṃ vibudhāḥ stuvanti ❘
भाषापतिः पठति वासर शुद्धि मारात् bhāśhāpatiḥ paṭhati vāsara śuddhi mārāt
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 6 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 6 ‖
   
ईशत्-प्रफुल्ल सरसीरुह नारिकेल īśat-praphulla sarasīruha nārikeḻa
पूगद्रुमादि सुमनोहर पालिकानाम् ❘ pūgadrumādi sumanohara pālikānām ❘
आवाति मन्दमनिलः सहदिव्य गन्धैः āvāti mandamanilaḥ sahadivya gandhaiḥ
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 7 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 7 ‖
   
उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः unmīlyanetra yugamuttama pañjarasthāḥ
पात्रावसिष्ट कदली फल पायसानि ❘ pātrāvasiśhṭa kadalī phala pāyasāni ❘
भुक्त्वाः सलील मथकेलि शुकाः पठन्ति bhuktvāḥ salīla mathakeḻi śukāḥ paṭhanti
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 8 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 8 ‖
   
तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या tantrī prakarśha madhura svanayā vipañchyā
गायत्यनन्त चरितं तव नारदोऽपि ❘ gāyatyananta charitaṃ tava nāradoapi ❘
भाषा समग्र मसत्-कृतचारु रम्यं bhāśhā samagra masat-kṛtachāru ramyaṃ
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 9 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 9 ‖
   
भृङ्गावली च मकरन्द रसानु विद्ध bhṛṅgāvaḻī cha makaranda rasānu viddha
झुङ्कारगीत निनदैः सहसेवनाय ❘ jhuṅkāragīta ninadaiḥ sahasevanāya ❘
निर्यात्युपान्त सरसी कमलोदरेभ्यः niryātyupānta sarasī kamalodarebhyaḥ
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 10 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 10 ‖
   
योषागणेन वरदध्नि विमथ्यमाने yośhāgaṇena varadadhni vimathyamāne
घोषालयेषु दधिमन्थन तीव्रघोषाः ❘ ghośhālayeśhu dadhimanthana tīvraghośhāḥ ❘
रोषात्कलिं विदधते ककुभश्च कुम्भाः rośhātkaliṃ vidadhate kakubhaścha kumbhāḥ
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 11 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 11 ‖
   
पद्मेशमित्र शतपत्र गतालिवर्गाः padmeśamitra śatapatra gatāḻivargāḥ
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः ❘ hartuṃ śriyaṃ kuvalayasya nijāṅgalakśhmyāḥ ❘
भेरी निनादमिव भिभ्रति तीव्रनादम् bherī ninādamiva bhibhrati tīvranādam
शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 12 ‖ śeśhādri śekhara vibho tava suprabhātam ‖ 12 ‖
   
श्रीमन्नभीष्ट वरदाखिल लोक बन्धो śrīmannabhīśhṭa varadākhila loka bandho
श्री श्रीनिवास जगदेक दयैक सिन्धो ❘ śrī śrīnivāsa jagadeka dayaika sindho ❘
श्री देवता गृह भुजान्तर दिव्यमूर्ते śrī devatā gṛha bhujāntara divyamūrte
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 13 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 13 ‖
   
श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः śrī svāmi puśhkariṇikāplava nirmalāṅgāḥ
श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः ❘ śreyārthino haraviriñchi sanandanādyāḥ ❘
द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः dvāre vasanti varanetra hatotta māṅgāḥ
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 14 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 14 ‖
   
श्री शेषशैल गरुडाचल वेङ्कटाद्रि śrī śeśhaśaila garuḍāchala veṅkaṭādri
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् ❘ nārāyaṇādri vṛśhabhādri vṛśhādri mukhyām ❘
आख्यां त्वदीय वसते रनिशं वदन्ति ākhyāṃ tvadīya vasate raniśaṃ vadanti
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 15 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 15 ‖
   
सेवापराः शिव सुरेश कृशानुधर्म sevāparāḥ śiva sureśa kṛśānudharma
रक्षोम्बुनाथ पवमान धनाधि नाथाः ❘ rakśhombunātha pavamāna dhanādhi nāthāḥ ❘
बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः baddhāñjali pravilasannija śīrśhadeśāḥ
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 16 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 16 ‖
   
धाटीषु ते विहगराज मृगाधिराज dhāṭīśhu te vihagarāja mṛgādhirāja
नागाधिराज गजराज हयाधिराजाः ❘ nāgādhirāja gajarāja hayādhirājāḥ ❘
स्वस्वाधिकार महिमाधिक मर्थयन्ते svasvādhikāra mahimādhika marthayante
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 17 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 17 ‖
   
सूर्येन्दु भौम बुधवाक्पति काव्यशौरि sūryendu bhauma budhavākpati kāvyaśauri
स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः ❘ svarbhānuketu diviśat-pariśat-pradhānāḥ ❘
त्वद्दासदास चरमावधि दासदासाः tvaddāsadāsa charamāvadhi dāsadāsāḥ
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 18 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 18 ‖
   
तत्-पादधूलि भरित स्फुरितोत्तमाङ्गाः tat-pādadhūḻi bharita sphuritottamāṅgāḥ
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः ❘ svargāpavarga nirapekśha nijāntaraṅgāḥ ❘
कल्पागमा कलनयाऽऽकुलतां लभन्ते kalpāgamā kalanayā’‘kulatāṃ labhante
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 19 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 19 ‖
   
त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः tvadgopurāgra śikharāṇi nirīkśhamāṇāḥ
स्वर्गापवर्ग पदवीं परमां श्रयन्तः ❘ svargāpavarga padavīṃ paramāṃ śrayantaḥ ❘
मर्त्या मनुष्य भुवने मतिमाश्रयन्ते martyā manuśhya bhuvane matimāśrayante
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 20 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 20 ‖
   
श्री भूमिनायक दयादि गुणामृताब्दे śrī bhūmināyaka dayādi guṇāmṛtābde
देवादिदेव जगदेक शरण्यमूर्ते ❘ devādideva jagadeka śaraṇyamūrte ❘
श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घ्रे śrīmannananta garuḍādibhi rarchitāṅghre
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 21 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 21 ‖
   
श्री पद्मनाभ पुरुषोत्तम वासुदेव śrī padmanābha puruśhottama vāsudeva
वैकुण्ठ माधव जनार्धन चक्रपाणे ❘ vaikuṇṭha mādhava janārdhana chakrapāṇe ❘
श्री वत्स चिह्न शरणागत पारिजात śrī vatsa chihna śaraṇāgata pārijāta
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 22 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 22 ‖
   
कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते kandarpa darpa hara sundara divya mūrte
कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे ❘ kāntā kuchāmburuha kuṭmala loladṛśhṭe ❘
कल्याण निर्मल गुणाकर दिव्यकीर्ते kalyāṇa nirmala guṇākara divyakīrte
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 23 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 23 ‖
   
मीनाकृते कमठकोल नृसिंह वर्णिन् mīnākṛte kamaṭhakola nṛsiṃha varṇin
स्वामिन् परश्वथ तपोधन रामचन्द्र ❘ svāmin paraśvatha tapodhana rāmachandra ❘
शेषांशराम यदुनन्दन कल्किरूप śeśhāṃśarāma yadunandana kalkirūpa
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 24 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 24 ‖
   
एलालवङ्ग घनसार सुगन्धि तीर्थं elālavaṅga ghanasāra sugandhi tīrthaṃ
दिव्यं वियत्सरितु हेमघटेषु पूर्णं ❘ divyaṃ viyatsaritu hemaghaṭeśhu pūrṇaṃ ❘
धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः dhṛtvādya vaidika śikhāmaṇayaḥ prahṛśhṭāḥ
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ‖ 25 ‖ tiśhṭhanti veṅkaṭapate tava suprabhātam ‖ 25 ‖
   
भास्वानुदेति विकचानि सरोरुहाणि bhāsvānudeti vikachāni saroruhāṇi
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ❘ sampūrayanti ninadaiḥ kakubho vihaṅgāḥ ❘
श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते śrīvaiśhṇavāḥ satata marthita maṅgaḻāste
धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ‖ 26 ‖ dhāmāśrayanti tava veṅkaṭa suprabhātam ‖ 26 ‖
   
ब्रह्मादया स्सुरवरा स्समहर्षयस्ते brahmādayā ssuravarā ssamaharśhayaste
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः ❘ santassanandana mukhāstvatha yogivaryāḥ ❘
धामान्तिके तव हि मङ्गल वस्तु हस्ताः dhāmāntike tava hi maṅgaḻa vastu hastāḥ
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 27 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 27 ‖
   
लक्श्मीनिवास निरवद्य गुणैक सिन्धो lakśmīnivāsa niravadya guṇaika sindho
संसारसागर समुत्तरणैक सेतो ❘ saṃsārasāgara samuttaraṇaika seto ❘
वेदान्त वेद्य निजवैभव भक्त भोग्य vedānta vedya nijavaibhava bhakta bhogya
श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 28 ‖ śrī veṅkaṭāchalapate tava suprabhātam ‖ 28 ‖
   
इत्थं वृषाचलपतेरिह सुप्रभातं itthaṃ vṛśhāchalapateriha suprabhātaṃ
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ❘ ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ ❘
तेषां प्रभात समये स्मृतिरङ्गभाजां teśhāṃ prabhāta samaye smṛtiraṅgabhājāṃ
प्रज्ञां परार्थ सुलभां परमां प्रसूते ‖ 29 ‖ praGYāṃ parārtha sulabhāṃ paramāṃ prasūte ‖ 29 ‖