श्रीमदखिलमहीमण्डलमण्डनधरणीधर मण्डलाखण्डलस्य, निखिलसुरासुरवन्दित वराहक्षेत्र विभूषणस्य, शेषाचल गरुडाचल सिंहाचल वृषभाचल नारायणाचलाञ्जनाचलादि शिखरिमालाकुलस्य, नाथमुख बोधनिधिवीथिगुणसाभरण सत्त्वनिधि तत्त्वनिधि भक्तिगुणपूर्ण श्रीशैलपूर्ण गुणवशंवद परमपुरुषकृपापूर विभ्रमदतुङ्गशृङ्ग गलद्गगनगङ्गासमालिङ्गितस्य, सीमातिग गुण रामानुजमुनि नामाङ्कित बहु भूमाश्रय सुरधामालय वनरामायत वनसीमापरिवृत विशङ्कटतट निरन्तर विजृम्भित भक्तिरस निर्घरानन्तार्याहार्य प्रस्रवणधारापूर विभ्रमद सलिलभरभरित महातटाक मण्डितस्य, कलिकर्दम मलमर्दन कलितोद्यम विलसद्यम नियमादिम मुनिगणनिषेव्यमाण प्रत्यक्षीभवन्निजसलिल समज्जन नमज्जन निखिलपापनाशना पापनाशन तीर्थाध्यासितस्य, मुरारिसेवक जरादिपीडित निरार्तिजीवन निराश भूसुर वरातिसुन्दर सुराङ्गनारति कराङ्गसौष्ठव कुमारताकृति कुमारतारक समापनोदय दनूनपातक महापदामय विहापनोदित सकलभुवन विदित कुमारधाराभिधान तीर्थाधिष्ठितस्य, धरणितल गतसकल हतकलिल शुभसलिल गतबहुल विविधमल हतिचतुर रुचिरतर विलोकनमात्र विदलित विविध महापातक स्वामिपुष्करिणी समेतस्य, बहुसङ्कट नरकावट पतदुत्कट कलिकङ्कट कलुषोद्भट जनपातक विनिपातक रुचिनाटक करहाटक कलशाहृत कमलारत शुभमञ्जन जलसज्जन भरभरित निजदुरित हतिनिरत जनसतत निरस्तनिरर्गल पेपीयमान सलिल सम्भृत विशङ्कट कटाहतीर्थ विभूषितस्य, एवमादिम भूरिमञ्जिम सर्वपातक गर्वहापक सिन्धुडम्बर हारिशम्बर विविधविपुल पुण्यतीर्थनिवह निवासस्य, श्रीमतो वेङ्कटाचलस्य शिखरशेखरमहाकल्पशाखी, खर्वीभवदति गर्वीकृत गुरुमेर्वीशगिरि मुखोर्वीधर कुलदर्वीकर दयितोर्वीधर शिखरोर्वी सतत सदूर्वीकृति चरणघन गर्वचर्वणनिपुण तनुकिरणमसृणित गिरिशिखर शेखरतरुनिकर तिमिरः, वाणीपतिशर्वाणी दयितेन्द्राणिश्वर मुख नाणीयोरसवेणी निभशुभवाणी नुतमहिमाणी य स्तन कोणी भवदखिल भुवनभवनोदरः, वैमानिकगुरु भूमाधिक गुण रामानुज कृतधामाकर करधामारि दरललामाच्छकनक दामायित निजरामालय नवकिसलयमय तोरणमालायित वनमालाधरः, कालाम्बुद मालानिभ नीलालक जालावृत बालाब्ज सलीलामल फालाङ्कसमूलामृत धाराद्वयावधीरण धीरललिततर विशदतर घन घनसार मयोर्ध्वपुण्ड्र रेखाद्वयरुचिरः, सुविकस्वर दलभास्वर कमलोदर गतमेदुर नवकेसर ततिभासुर परिपिञ्जर कनकाम्बर कलितादर ललितोदर तदालम्ब जम्भरिपु मणिस्तम्भ गम्भीरिमदम्भस्तम्भ समुज्जृम्भमाण पीवरोरुयुगल तदालम्ब पृथुल कदली मुकुल मदहरणजङ्घाल जङ्घायुगलः, नव्यदल भव्यमल पीतमल शोणिमलसन्मृदुल सत्किसलयाश्रुजलकारि बल शोणतल पदकमल निजाश्रय बलबन्दीकृत शरदिन्दुमण्डली विभ्रमदादभ्र शुभ्र पुनर्भवाधिष्ठिताङ्गुलीगाढ निपीडित पद्मावनः, जानुतलावधि लम्ब विडम्बित वारण शुण्डादण्ड विजृम्भित नीलमणिमय कल्पकशाखा विभ्रमदायि मृणाललतायित समुज्ज्वलतर कनकवलय वेल्लितैकतर बाहुदण्डयुगलः, युगपदुदित कोटि खरकर हिमकर मण्डल जाज्वल्यमान सुदर्शन पाञ्चजन्य समुत्तुङ्गित शृङ्गापर बाहुयुगलः, अभिनवशाण समुत्तेजित महामहा नीलखण्ड मदखण्डन निपुण नवीन परितप्त कार्तस्वर कवचित महनीय पृथुल सालग्राम परम्परा गुम्भित नाभिमण्डल पर्यन्त लम्बमान प्रालम्बदीप्ति समालम्बित विशाल वक्षःस्थलः, गङ्गाझर तुङ्गाकृति भङ्गावलि भङ्गावह सौधावलि बाधावह धारानिभ हारावलि दूराहत गेहान्तर मोहावह महिम मसृणित महातिमिरः, पिङ्गाकृति भृङ्गार निभाङ्गार दलाङ्गामल निष्कासित दुष्कार्यघ निष्कावलि दीपप्रभ नीपच्छवि तापप्रद कनकमालिका पिशङ्गित सर्वाङ्गः, नवदलित दलवलित मृदुललित कमलतति मदविहति चतुरतर पृथुलतर सरसतर कनकसरमय रुचिरकण्ठिका कमनीयकण्ठः, वाताशनाधिपति शयन कमन परिचरण रतिसमेताखिल फणधरतति मतिकरवर कनकमय नागाभरण परिवीताखिलाङ्गा वगमित शयन भूताहिराज जातातिशयः, रविकोटी परिपाटी धरकोटी रवराटी कितवीटी रसधाटी धरमणिगणकिरण विसरण सततविधुत तिमिरमोह गार्भगेहः, अपरिमित विविधभुवन भरिताखण्ड ब्रह्माण्डमण्डल पिचण्डिलः, आर्यधुर्यानन्तार्य पवित्र खनित्रपात पात्रीकृत निजचुबुक गतव्रणकिण विभूषण वहनसूचित श्रितजन वत्सलतातिशयः, मड्डुडिण्डिम ढमरु जर्घर काहली पटहावली मृदुमद्दलादि मृदङ्ग दुन्दुभि ढक्किकामुख हृद्य वाद्यक मधुरमङ्गल नादमेदुर नाटारभि भूपाल बिलहरि मायामालव गौल असावेरी सावेरी शुद्धसावेरी देवगान्धारी धन्यासी बेगड हिन्दुस्तानी कापी तोडि नाटकुरुञ्जी श्रीराग सहन अठाण सारङ्गी दर्बारु पन्तुवराली वराली कल्याणी भूरिकल्याणी यमुनाकल्याणी हुशेनी जञ्झोठी कौमारी कन्नड खरहरप्रिया कलहंस नादनामक्रिया मुखारी तोडी पुन्नागवराली काम्भोजी भैरवी यदुकुलकाम्भोजी आनन्दभैरवी शङ्कराभरण मोहन रेगुप्ती सौराष्ट्री नीलाम्बरी गुणक्रिया मेघगर्जनी हंसध्वनि शोकवराली मध्यमावती जेञ्जुरुटी सुरटी द्विजावन्ती मलयाम्बरी कापीपरशु धनासिरी देशिकतोडी आहिरी वसन्तगौली सन्तु केदारगौल कनकाङ्गी रत्नाङ्गी गानमूर्ती वनस्पती वाचस्पती दानवती मानरूपी सेनापती हनुमत्तोडी धेनुका नाटकप्रिया कोकिलप्रिया रूपवती गायकप्रिया वकुलाभरण चक्रवाक सूर्यकान्त हाटकाम्बरी झङ्कारध्वनी नटभैरवी कीरवाणी हरिकाम्भोदी धीरशङ्कराभरण नागानन्दिनी यागप्रियादि विसृमर सरस गानरुचिर सन्तत सन्तन्यमान नित्योत्सव पक्षोत्सव मासोत्सव संवत्सरोत्सवादि विविधोत्सव कृतानन्दः श्रीमदानन्दनिलय विमानवासः, सतत पद्मालया पदपद्मरेणु सञ्चितवक्षस्तल पटवासः, श्रीश्रीनिवासः सुप्रसन्नो विजयतां। श्री^^अलर्मेल्मङ्गा नायिकासमेतः श्रीश्रीनिवास स्वामी सुप्रीतः सुप्रसन्नो वरदो भूत्वा, पवन पाटली पालाश बिल्व पुन्नाग चूत कदली चन्दन चम्पक मञ्जुल मन्दार हिञ्जुलादि तिलक मातुलुङ्ग नारिकेल क्रौञ्चाशोक माधूकामलक हिन्दुक नागकेतक पूर्णकुन्द पूर्णगन्ध रस कन्द वन वञ्जुल खर्जूर साल कोविदार हिन्ताल पनस विकट वैकसवरुण तरुघमरण विचुलङ्काश्वत्थ यक्ष वसुध वर्माध मन्त्रिणी तिन्त्रिणी बोध न्यग्रोध घटवटल जम्बूमतल्ली वीरतचुल्ली वसति वासती जीवनी पोषणी प्रमुख निखिल सन्दोह तमाल माला महित विराजमान चषक मयूर हंस भारद्वाज कोकिल चक्रवाक कपोत गरुड नारायण नानाविध पक्षिजाति समूह ब्रह्म क्षत्रिय वैश्य शूद्र नानाजात्युद्भव देवता निर्माण माणिक्य वज्र वैढूर्य गोमेधिक पुष्यराग पद्मरागेन्द्र नील प्रवालमौक्तिक स्फटिक हेम रत्नखचित धगद्धगायमान रथ गज तुरग पदाति सेना समूह भेरी मद्दल मुरवक झल्लरी शङ्ख काहल नृत्यगीत तालवाद्य कुम्भवाद्य पञ्चमुखवाद्य अहमीमार्गन्नटीवाद्य किटिकुन्तलवाद्य सुरटीचौण्डोवाद्य तिमिलकवितालवाद्य तक्कराग्रवाद्य घण्टाताडन ब्रह्मताल समताल कॊट्टरीताल ढक्करीताल ऎक्काल धारावाद्य पटहकांस्यवाद्य भरतनाट्यालङ्कार किन्नॆर किम्पुरुष रुद्रवीणा मुखवीणा वायुवीणा तुम्बुरुवीणा गान्धर्ववीणा नारदवीणा स्वरमण्डल रावणहस्तवीणास्तक्रियालङ्क्रियालङ्कृतानेकविधवाद्य वापीकूपतटाकादि गङ्गायमुना रेवावरुणा |
śrīmadakhilamahīmaṇḍalamaṇḍanadharaṇīdhara maṇḍalākhaṇḍalasya, nikhilasurāsuravandita varāhakśhetra vibhūśhaṇasya, śeśhācala garuḍācala siṃhācala vṛśhabhācala nārāyaṇācalāñjanācalādi śikharimālākulasya, nāthamukha bodhanidhivīthiguṇasābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa śrīśailapūrṇa guṇavaśaṃvada paramapuruśhakṛpāpūra vibhramadatuṅgaśṛṅga galadgaganagaṅgāsamāliṅgitasya, sīmātiga guṇa rāmānujamuni nāmāṅkita bahu bhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivṛta viśaṅkaṭataṭa nirantara vijṛmbhita bhaktirasa nirgharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya, kalikardama malamardana kalitodyama vilasadyama niyamādima munigaṇaniśhevyamāṇa pratyakśhībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya, murārisevaka jarādipīḍita nirārtijīvana nirāśa bhūsura varātisundara surāṅganārati karāṅgasauśhṭhava kumāratākṛti kumāratāraka samāpanodaya danūnapātaka mahāpadāmaya vihāpanodita sakalabhuvana vidita kumāradhārābhidhāna tīrthādhiśhṭhitasya, dharaṇitala gatasakala hatakalila śubhasalila gatabahuḻa vividhamala haticatura ruciratara vilokanamātra vidaḻita vividha mahāpātaka svāmipuśhkariṇī sametasya, bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluśhodbhaṭa janapātaka vinipātaka rucināṭaka karahāṭaka kalaśāhṛta kamalārata śubhamañjana jalasajjana bharabharita nijadurita hatinirata janasatata nirastanirargaḻa pepīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha vibhūśhitasya, evamādima bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha nivāsasya, śrīmato veṅkaṭācalasya śikharaśekharamahākalpaśākhī, kharvībhavadati garvīkṛta gurumervīśagiri mukhorvīdhara kuladarvīkara dayitorvīdhara śikharorvī satata sadūrvīkṛti caraṇaghana garvacarvaṇanipuṇa tanukiraṇamasṛṇita giriśikhara śekharatarunikara timiraḥ, vāṇīpatiśarvāṇī dayitendrāṇiśvara mukha nāṇīyorasaveṇī nibhaśubhavāṇī nutamahimāṇī ya stana koṇī bhavadakhila bhuvanabhavanodaraḥ, vaimānikaguru bhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāri daralalāmācChakanaka dāmāyita nijarāmālaya navakisalayamaya toraṇamālāyita vanamālādharaḥ, kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmala phālāṅkasamūlāmṛta dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāra mayordhvapuṇḍra rekhādvayaruciraḥ, suvikasvara daḻabhāsvara kamalodara gatamedura navakesara tatibhāsura paripiñjara kanakāmbara kalitādara lalitodara tadālamba jambharipu maṇistambha gambhīrimadambhastambha samujjṛmbhamāṇa pīvaroruyugaḻa tadālamba pṛthula kadalī mukula madaharaṇajaṅghāla jaṅghāyugaḻaḥ, navyadala bhavyamala pītamala śoṇimalasanmṛdula satkisalayāśrujalakāri bala śoṇatala padakamala nijāśraya balabandīkṛta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavādhiśhṭhitāṅguḻīgāḍha nipīḍita padmāvanaḥ, jānutalāvadhi lamba viḍambita vāraṇa śuṇḍādaṇḍa vijṛmbhita nīlamaṇimaya kalpakaśākhā vibhramadāyi mṛṇāḻalatāyita samujjvalatara kanakavalaya vellitaikatara bāhudaṇḍayugaḻaḥ, yugapadudita koṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñcajanya samuttuṅgita śṛṅgāpara bāhuyugaḻaḥ, abhinavaśāṇa samuttejita mahāmahā nīlakhaṇḍa madakhaṇḍana nipuṇa navīna paritapta kārtasvara kavacita mahanīya pṛthula sālagrāma paramparā gumbhita nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśāla vakśhaḥsthalaḥ, gaṅgājhara tuṅgākṛti bhaṅgāvaḻi bhaṅgāvaha saudhāvaḻi bādhāvaha dhārānibha hārāvaḻi dūrāhata gehāntara mohāvaha mahima masṛṇita mahātimiraḥ, piṅgākṛti bhṛṅgāra nibhāṅgāra daḻāṅgāmala niśhkāsita duśhkāryagha niśhkāvaḻi dīpaprabha nīpacChavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ, navadaḻita daḻavalita mṛdulalita kamalatati madavihati caturatara pṛthulatara sarasatara kanakasaramaya rucirakaṇṭhikā kamanīyakaṇṭhaḥ, vātāśanādhipati śayana kamana paricaraṇa ratisametākhila phaṇadharatati matikaravara kanakamaya nāgābharaṇa parivītākhilāṅgā vagamita śayana bhūtāhirāja jātātiśayaḥ, ravikoṭī paripāṭī dharakoṭī ravarāṭī kitavīṭī rasadhāṭī dharamaṇigaṇakiraṇa visaraṇa satatavidhuta timiramoha gārbhagehaḥ, aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍamaṇḍala picaṇḍilaḥ, āryadhuryānantārya pavitra khanitrapāta pātrīkṛta nijacubuka gatavraṇakiṇa vibhūśhaṇa vahanasūcita śritajana vatsalatātiśayaḥ, maḍḍuḍiṇḍima ḍhamaru jarghara kāhaḻī paṭahāvaḻī mṛdumaddalādi mṛdaṅga dundubhi ḍhakkikāmukha hṛdya vādyaka madhuramaṅgaḻa nādamedura nāṭārabhi bhūpāḻa bilahari māyāmāḻava gauḻa asāverī sāverī śuddhasāverī devagāndhārī dhanyāsī begaḍa hindustānī kāpī toḍi nāṭakuruñjī śrīrāga sahana aṭhāṇa sāraṅgī darbāru pantuvarāḻī varāḻī kaḻyāṇī bhūrikaḻyāṇī yamunākaḻyāṇī huśenī jañjhoṭhī kaumārī kannaḍa kharaharapriyā kalahaṃsa nādanāmakriyā mukhārī toḍī punnāgavarāḻī kāmbhojī bhairavī yadukulakāmbhojī ānandabhairavī śaṅkarābharaṇa mohana reguptī saurāśhṭrī nīlāmbarī guṇakriyā meghagarjanī haṃsadhvani śokavarāḻī madhyamāvatī jeñjuruṭī suraṭī dvijāvantī malayāmbarī kāpīparaśu dhanāsirī deśikatoḍī āhirī vasantagauḻī santu kedāragauḻa kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vācaspatī dānavatī mānarūpī senāpatī hanumattoḍī dhenukā nāṭakapriyā kokilapriyā rūpavatī gāyakapriyā vakuḻābharaṇa cakravāka sūryakānta hāṭakāmbarī jhaṅkāradhvanī naṭabhairavī kīravāṇī harikāmbhodī dhīraśaṅkarābharaṇa nāgānandinī yāgapriyādi visṛmara sarasa gānarucira santata santanyamāna nityotsava pakśhotsava māsotsava saṃvatsarotsavādi vividhotsava kṛtānandaḥ śrīmadānandanilaya vimānavāsaḥ, satata padmālayā padapadmareṇu sañcitavakśhastala paṭavāsaḥ, śrīśrīnivāsaḥ suprasanno vijayatāṃ. śrī^^alarmelmaṅgā nāyikāsametaḥ śrīśrīnivāsa svāmī suprītaḥ suprasanno varado bhūtvā, pavana pāṭalī pālāśa bilva punnāga cūta kadaḻī candana campaka mañjuḻa mandāra hiñjulādi tilaka mātuluṅga nārikeḻa krauñcāśoka mādhūkāmalaka hinduka nāgaketaka pūrṇakunda pūrṇagandha rasa kanda vana vañjuḻa kharjūra sāla kovidāra hintāla panasa vikaṭa vaikasavaruṇa tarughamaraṇa vicuḻaṅkāśvattha yakśha vasudha varmādha mantriṇī tintriṇī bodha nyagrodha ghaṭavaṭala jambūmatallī vīratacullī vasati vāsatī jīvanī pośhaṇī pramukha nikhila sandoha tamāla mālā mahita virājamāna caśhaka mayūra haṃsa bhāradvāja kokila cakravāka kapota garuḍa nārāyaṇa nānāvidha pakśhijāti samūha brahma kśhatriya vaiśya śūdra nānājātyudbhava devatā nirmāṇa māṇikya vajra vaiḍhūrya gomedhika puśhyarāga padmarāgendra nīla pravāḻamauktika sphaṭika hema ratnakhacita dhagaddhagāyamāna ratha gaja turaga padāti senā samūha bherī maddaḻa muravaka jhallarī śaṅkha kāhaḻa nṛtyagīta tāḻavādya kumbhavādya pañcamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīcauṇḍovādya timilakavitāḻavādya takkarāgravādya ghaṇṭātāḍana brahmatāḻa samatāḻa koṭṭarītāḻa ḍhakkarītāḻa ekkāḻa dhārāvādya paṭahakāṃsyavādya bharatanāṭyālaṅkāra kinnera kimpuruśha rudravīṇā mukhavīṇā vāyuvīṇā tumburuvīṇā gāndharvavīṇā nāradavīṇā svaramaṇḍala rāvaṇahastavīṇāstakriyālaṅkriyālaṅkṛtānekavidhavādya vāpīkūpataṭākādi gaṅgāyamunā revāvaruṇā |
शोणनदीशोभनदी सुवर्णमुखी वेगवती वेत्रवती क्षीरनदी बाहुनदी गरुडनदी कावेरी ताम्रपर्णी प्रमुखाः महापुण्यनद्यः सजलतीर्थैः सहोभयकूलङ्गत सदाप्रवाह ऋग्यजुस्सामाथर्वण वेदशास्त्रेतिहास पुराण सकलविद्याघोष भानुकोटिप्रकाश चन्द्रकोटि समान नित्यकल्याण परम्परोत्तरोत्तराभिवृद्धिर्भूयादिति भवन्तो महान्तोzनुगृह्णन्तु, ब्रह्मण्यो राजा धार्मिकोzस्तु, देशोयं निरुपद्रवोzस्तु, सर्वे साधुजनास्सुखिनो विलसन्तु, समस्तसन्मङ्गलानि सन्तु, उत्तरोत्तराभिवृद्धिरस्तु, सकलकल्याण समृद्धिरस्तु ‖ |
śoṇanadīśobhanadī suvarṇamukhī vegavatī vetravatī kśhīranadī bāhunadī garuḍanadī kāverī tāmraparṇī pramukhāḥ mahāpuṇyanadyaḥ sajalatīrthaiḥ sahobhayakūlaṅgata sadāpravāha ṛgyajussāmātharvaṇa vedaśāstretihāsa purāṇa sakalavidyāghośha bhānukoṭiprakāśa candrakoṭi samāna nityakaḻyāṇa paramparottarottarābhivṛddhirbhūyāditi bhavanto mahāntoznugṛhṇantu, brahmaṇyo rājā dhārmikozstu, deśoyaṃ nirupadravozstu, sarve sādhujanāssukhino vilasantu, samastasanmaṅgaḻāni santu, uttarottarābhivṛddhirastu, sakalakaḻyāṇa samṛddhirastu ‖ |