|
|
श्री रुद्रं लघुन्यासम् |
śrī rudraṃ laghunyāsam |
|
|
ॐ अथात्मानग्^म् शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ‖ |
oṃ athātmānagṃ śivātmānag śrī rudrarūpaṃ dhyāyet ‖ |
|
|
शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकं ❘ |
śuddhasphaṭika saṅkāśaṃ trinetraṃ pañcha vaktrakaṃ ❘ |
गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ‖ |
gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūśhitam ‖ |
|
|
नीलग्रीवं शशाङ्काङ्कं नाग यज्ञोप वीतिनम् ❘ |
nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yaGYopa vītinam ❘ |
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ‖ |
vyāghra charmottarīyaṃ cha vareṇyamabhaya pradam ‖ |
|
|
कमण्डल्-वक्ष सूत्राणां धारिणं शूलपाणिनं ❘ |
kamaṇḍal-vakśha sūtrāṇāṃ dhāriṇaṃ śūlapāṇinaṃ ❘ |
ज्वलन्तं पिङ्गलजटा शिखा मुद्द्योत धारिणम् ‖ |
jvalantaṃ piṅgaḻajaṭā śikhā muddyota dhāriṇam ‖ |
|
|
वृष स्कन्ध समारूढं उमा देहार्थ धारिणं ❘ |
vṛśha skandha samārūḍhaṃ umā dehārtha dhāriṇaṃ ❘ |
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम् ‖ |
amṛtenāplutaṃ śāntaṃ divyabhoga samanvitam ‖ |
|
|
दिग्देवता समायुक्तं सुरासुर नमस्कृतं ❘ |
digdevatā samāyuktaṃ surāsura namaskṛtaṃ ❘ |
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् ❘ |
nityaṃ cha śāśvataṃ śuddhaṃ dhruva-makśhara-mavyayam ❘ |
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणं ❘ |
sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇaṃ ❘ |
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ‖ |
evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet ‖ |
|
|
अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या’‘क्ष्यास्यामः ❘ आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत् ‖ |
athāto rudra snānārchanābhiśheka vidhiṃ vyā’‘kśhyāsyāmaḥ ❘ ādita eva tīrthe snātvā udetya śuchiḥ prayato brahmachārī śuklavāsā devābhimukhaḥ sthitvā ātmani devatāḥ sthāpayet ‖ |
|
|
प्रजनने ब्रह्मा तिष्ठतु ❘ पादयोर्-विष्णुस्तिष्ठतु | हस्तयोर्-हरस्तिष्ठतु | बाह्वोरिन्द्रस्तिष्टतु | जठरेऽअग्निस्तिष्ठतु | हृद’ये शिवस्तिष्ठतु | कण्ठे वसवस्तिष्ठन्तु | वक्त्रे सरस्वती तिष्ठतु | नासिकयोर्-वायुस्तिष्ठतु | नयनयोश्-चन्द्रादित्यौ तिष्टेतां | कर्णयोरश्विनौ तिष्टेतां | ललाटे रुद्रास्तिष्ठन्तु | मूर्थ्न्यादित्यास्तिष्ठन्तु | शिरसि महादेवस्तिष्ठतु | शिखायां वामदेवास्तिष्ठतु | पृष्ठे पिनाकी तिष्ठतु | पुरतः शूली तिष्ठतु | पार्श्ययोः शिवाशङ्करौ तिष्ठेतां | सर्वतो वायुस्तिष्ठतु | ततो बहिः सर्वतोऽग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु | सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु | माग्^म् रक्षन्तु _| |
prajanane brahmā tiśhṭhatu ❘ pādayor-viśhṇustiśhṭhatu | hastayor-harastiśhṭhatu | bāhvorindrastiśhṭatu | jaṭhareaagnistiśhṭhatu | hṛda’ye śivastiśhṭhatu | kaṇṭhe vasavastiśhṭhantu | vaktre sarasvatī tiśhṭhatu | nāsikayor-vāyustiśhṭhatu | nayanayoś-chandrādityau tiśhṭetāṃ | karṇayoraśvinau tiśhṭetāṃ | lalāṭe rudrāstiśhṭhantu | mūrthnyādityāstiśhṭhantu | śirasi mahādevastiśhṭhatu | śikhāyāṃ vāmadevāstiśhṭhatu | pṛśhṭhe pinākī tiśhṭhatu | purataḥ śūlī tiśhṭhatu | pārśyayoḥ śivāśaṅkarau tiśhṭhetāṃ | sarvato vāyustiśhṭhatu | tato bahiḥ sarvatoagnir-jvālāmālā-parivṛtastiśhṭhatu | sarveśhvaṅgeśhu sarvā devatā yathāsthānaṃ tiśhṭhantu | māgṃ rakśhantu _| |
|
|
अ_ग्निर्मे’ वा चि श्रि तः ❘ वाग्धृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि _| |
a_gnirme’ vā chi śri taḥ ❘ vāgdhṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi _| |
वा_युर्मे’’ प्रा णे श्रि तः ❘ प्रा णो हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | सूर्यो’ मे चक्षुषि श्रि तः | च क्षु र्-हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | च न्द्रमा’ मे मन’सि श्रि तः | म नो हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | दिशो’ मे श्रोत्रे’’ श्रि ताः | श्रो त्र ग् ं हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | आपो मे रेतसि श्रि ताः | रेतो हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | पृ थि वी मे शरी’रे श्रि ताः | शरी’ र ग् ं हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | ओ ष धि व न स्पतयो’ मे लोम’सु श्रि ताः | लोमा’ नि हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | इन्द्रो’ मे बले’’ श्रि तः | ब ल ग् ं हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | प र्जन्यो’ मे मू र्द्नि श्रि तः | मू र्धा हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | ईशा’नो मे म न्यौ श्रि तः | म न्युर्-हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | आ त्मा म’ आ त्मनि’ श्रि तः | आ त्मा हृद’ये | हृद’ यं मयि’ | अ ह म मृते’’ | अ मृ तं ब्रह्म’णि | पुन’र्म आ त्मा पु न रा यु रागा’‘त् | पुनः’ प्रा णः पु न राकू’ त मागा’‘त् | वै श्वा न रो र श्मिभि’र्-वावृ धा नः | अ न्तस्ति’ ष्ठ त्वमृत’स्य गो पाः ‖ |
vā_yurme’’ prā ṇe śri taḥ ❘ prā ṇo hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | sūryo’ me chakśhuśhi śri taḥ | cha kśhu r-hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | cha ndramā’ me mana’si śri taḥ | ma no hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | diśo’ me śrotre’’ śri tāḥ | śro tra g ṃ hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | āpo me retasi śri tāḥ | reto hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | pṛ thi vī me śarī’re śri tāḥ | śarī’ ra g ṃ hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | o śha dhi va na spatayo’ me loma’su śri tāḥ | lomā’ ni hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | indro’ me bale’’ śri taḥ | ba la g ṃ hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | pa rjanyo’ me mū rdni śri taḥ | mū rdhā hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | īśā’no me ma nyau śri taḥ | ma nyur-hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | ā tmā ma’ ā tmani’ śri taḥ | ā tmā hṛda’ye | hṛda’ ya ṃ mayi’ | a ha ma mṛte’’ | a mṛ ta ṃ brahma’ṇi | puna’rma ā tmā pu na rā yu rāgā’‘t | punaḥ’ prā ṇaḥ pu na rākū’ ta māgā’‘t | vai śvā na ro ra śmibhi’r-vāvṛ dhā naḥ | a ntasti’ śhṭha tvamṛta’sya go pāḥ ‖ |
|
|
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य, अघोर ऋषिः, अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता ❘ नमः शिवायेति बीजं | शिवतरायेति शक्तिः | महादेवायेति कीलकं | श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ‖ |
asya śrī rudrādhyāya praśna mahāmantrasya, aghora ṛśhiḥ, anuśhṭup chandaḥ, saṅkarśhaṇa mūrti svarūpo yoasāvādityaḥ paramapuruśhaḥ sa eśha rudro devatā ❘ namaḥ śivāyeti bījaṃ | śivatarāyeti śaktiḥ | mahādevāyeti kīlakaṃ | śrī sāmba sadāśiva prasāda siddhyarthe jape viniyogaḥ ‖ |
|
|
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ❘ दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः | चातुर्-मास्यात्मने मध्यमाभ्यां नमः | निरूढ पशुबन्धात्मने अनामिकाभ्यां नमः | ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः | सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ‖ |
oṃ agnihotrātmane aṅguśhṭhābhyāṃ namaḥ ❘ darśapūrṇa māsātmane tarjanībhyāṃ namaḥ | cātur-māsyātmane madhyamābhyāṃ namaḥ | nirūḍha paśubandhātmane anāmikābhyāṃ namaḥ | jyotiśhṭomātmane kaniśhṭhikābhyāṃ namaḥ | sarvakratvātmane karatala karapṛśhṭhābhyāṃ namaḥ ‖ |
|
|
अग्निहोत्रात्मने हृदयाय नमः ❘ दर्शपूर्ण मासात्मने शिरसे स्वाहा | चातुर्-मास्यात्मने शिखायै वषट् | निरूढ पशुबन्धात्मने कवचाय हुं | ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् | सर्वक्रत्वात्मने अस्त्रायफट् | भूर्भुवस्सुवरोमिति दिग्बन्धः ‖ |
agnihotrātmane hṛdayāya namaḥ ❘ darśapūrṇa māsātmane śirase svāhā | cātur-māsyātmane śikhāyai vaśhaṭ | nirūḍha paśubandhātmane kavacāya huṃ | jyotiśhṭomātmane netratrayāya vauśhaṭ | sarvakratvātmane astrāyaphaṭ | bhūrbhuvassuvaromiti digbandhaḥ ‖ |
|
|
**ध्यानं% |
**dhyānaṃ% |
** |
** |
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्- |
āpātāḻa-nabhaḥsthalānta-bhuvana-brahmāṇḍa-māvisphurat- |
ज्योतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः ❘ |
jyotiḥ sphāṭika-liṅga-mauḻi-vilasat-pūrṇendu-vāntāmṛtaiḥ ❘ |
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन् |
astokāpluta-meka-mīśa-maniśaṃ rudrānu-vākāñjapan |
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रोऽभिषिञ्चे-च्चिवम् ‖ |
dhyāye-dīpsita-siddhaye dhruvapadaṃ viproabhiśhiñche-cchivam ‖ |
|
|
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः |
brahmāṇḍa vyāptadehā bhasita himarucā bhāsamānā bhujaṅgaiḥ |
कण्ठे कालाः कपर्दाः कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः ❘ |
kaṇṭhe kālāḥ kapardāḥ kalita-śaśikalā-śchaṇḍa kodaṇḍa hastāḥ ❘ |
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः |
tryakśhā rudrākśhamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhedāḥ |
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ‖ |
rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naḥ prayacchantu saukhyam ‖ |
|
|
ॐ ग णाना’‘म् त्वा ग णप’तिग्^म् हवामहे क विं क’ वी नामु’ प मश्र’वस्तमं ❘ ज्ये ष्ठ रा जं ब्रह्म’णां ब्रह्मणस्प द आ नः’ शृ ण्व न्नू तिभि’स्सी द साद’नं ‖ महागणपत ये नमः ‖ |
oṃ ga ṇānā’‘m tvā ga ṇapa’tigṃ havāmahe ka viṃ ka’ vī nāmu’ pa maśra’vastamaṃ ❘ jye śhṭha rā ja ṃ brahma’ṇāṃ brahmaṇaspa da ā na’ḥ śṛ ṇva nnū tibhi’ssī da sāda’naṃ ‖ mahāgaṇapata ye namaḥ ‖ |
|
|
शं च’ मे मय’श्च मे प्रि यं च’ मेऽनु का मश्च’ मे काम’श्च मे सौमन स श्च’ मे भ द्रं च’ मे श्रेय’श्च मे वस्य’श्च मे यश’श्च मे भग’श्च मे द्रवि’णं च मे य न्ता च’ मे ध र्ता च’ मे क्षेम’श्च मे धृति’श्च मे विश्वं’ च मे मह’श्च मे स ंविच्च’ मे ज्ञात्रं’ च मे सूश्च’ मे प्र सूश्च’ मे सीरं’ च मे ल यश्च’ म ऋ तं च’ मे ऽमृतं’ च मेऽ य क्ष्मं च मेऽना’मयच्च मे जी वातु’श्च मे दीर्घा यु त्वं च’ मेऽन मि त्रं च मेऽभ’यं च मे सु गं च’ मे शय’नं च मे सू षा च’ मे सु दिनं’ च मे ‖ |
śaṃ cha’ me maya’ścha me pri yaṃ cha’ meanu kā maścha’ me kāma’ścha me saumana sa ścha’ me bha draṃ cha’ me śreya’ścha me vasya’ścha me yaśa’ścha me bhaga’ścha me dravi’ṇaṃ cha me ya ntā cha’ me dha rtā cha’ me kśhema’ścha me dhṛti’ścha me viśva’ṃ cha me maha’ścha me sa ṃviccha’ me GYātra’ṃ cha me sūścha’ me pra sūścha’ me sīra’ṃ cha me la yaścha’ ma ṛ taṃ cha’ me ‘mṛta’ṃ cha mea ya kśhmaṃ cha meanā’mayaccha me jī vātu’ścha me dīrghā yu tvaṃ cha’ meana mi traṃ cha meabha’yaṃ cha me su gaṃ cha’ me śaya’naṃ cha me sū śhā cha’ me su dina’ṃ cha me ‖ |
|
|
ॐ शां तिः शां तिः शान्तिः’ ‖ |
oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖ |
|
|
|
|