blog

Sri Rama Pancha Ratna Stotram

Devanagari English
   
श्री राम पञ्च रत्न स्तोत्रम् śrī rāma pañcha ratna stotram
   
कञ्जातपत्रायत लोचनाय कर्णावतंसोज्ज्वल कुण्डलाय kañjātapatrāyata locanāya karṇāvataṃsojjvala kuṇḍalāya
कारुण्यपात्राय सुवंशजाय नमोस्तु रामायसलक्ष्मणाय ‖ 1 ‖ kāruṇyapātrāya suvaṃśajāya namostu rāmāyasalakśhmaṇāya ‖ 1 ‖
   
विद्युन्निभाम्भोद सुविग्रहाय विद्याधरैस्संस्तुत सद्गुणाय vidyunnibhāmbhoda suvigrahāya vidyādharaissaṃstuta sadguṇāya
वीरावतारय विरोधिहर्त्रे नमोस्तु रामायसलक्ष्मणाय ‖ 2 ‖ vīrāvatāraya virodhihartre namostu rāmāyasalakśhmaṇāya ‖ 2 ‖
   
संसक्त दिव्यायुध कार्मुकाय समुद्र गर्वापहरायुधाय saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
सुग्रीवमित्राय सुरारिहन्त्रे नमोस्तु रामायसलक्ष्मणाय ‖ 3 ‖ sugrīvamitrāya surārihantre namostu rāmāyasalakśhmaṇāya ‖ 3 ‖
   
पीताम्बरालङ्कृत मध्यकाय पितामहेन्द्रामर वन्दिताय pītāmbarālaṅkṛta madhyakāya pitāmahendrāmara vanditāya
पित्रे स्वभक्तस्य जनस्य मात्रे नमोस्तु रामायसलक्ष्मणाय ‖ 4 ‖ pitre svabhaktasya janasya mātre namostu rāmāyasalakśhmaṇāya ‖ 4 ‖
   
नमो नमस्ते खिल पूजिताय नमो नमस्तेन्दुनिभाननाय namo namaste khila pūjitāya namo namastendunibhānanāya
नमो नमस्ते रघुवंशजाय नमोस्तु रामायसलक्ष्मणाय ‖ 5 ‖ namo namaste raghuvaṃśajāya namostu rāmāyasalakśhmaṇāya ‖ 5 ‖
   
इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः imāni pañcaratnāni trisandhyaṃ yaḥ paṭhennaraḥ
सर्वपाप विनिर्मुक्तः स याति परमां गतिं ‖ sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatiṃ ‖
   
इति श्रीशङ्कराचार्य विरचित श्रीरामपञ्चरत्नं सम्पूर्णं iti śrīśaṅkarācārya viracita śrīrāmapañcaratnaṃ sampūrṇaṃ