|
|
श्री रामाष्टोत्तर शत नामावलि |
śrī rāmāśhṭottara śata nāmāvaḻi |
|
|
ॐ श्रीरामाय नमः |
oṃ śrīrāmāya namaḥ |
ॐ रामभद्राय नमः |
oṃ rāmabhadrāya namaḥ |
ॐ रामचन्द्राय नमः |
oṃ rāmacandrāya namaḥ |
ॐ शाश्वताय नमः |
oṃ śāśvatāya namaḥ |
ॐ राजीवलोचनाय नमः |
oṃ rājīvalocanāya namaḥ |
ॐ श्रीमते नमः |
oṃ śrīmate namaḥ |
ॐ राघवेन्द्राय नमः |
oṃ rāghavendrāya namaḥ |
ॐ रघुपुङ्गवाय नमः |
oṃ raghupuṅgavāya namaḥ |
ॐ जानकीवल्लभाय नमः |
oṃ jānakīvallabhāya namaḥ |
ॐ जैत्राय नमः ‖ 10 ‖ |
oṃ jaitrāya namaḥ ‖ 10 ‖ |
ॐ जितामित्राय नमः |
oṃ jitāmitrāya namaḥ |
ॐ जनार्धनाय नमः |
oṃ janārdhanāya namaḥ |
ॐ विश्वामित्रप्रियाय नमः |
oṃ viśvāmitrapriyāya namaḥ |
ॐ दान्ताय नमः |
oṃ dāntāya namaḥ |
ॐ शरणत्राणतत्पराय नमः |
oṃ śaraṇatrāṇatatparāya namaḥ |
ॐ वालिप्रमथनाय नमः |
oṃ vālipramathanāya namaḥ |
ॐ वाङ्मिने नमः |
oṃ vāṅmine namaḥ |
ॐ सत्यवाचे नमः |
oṃ satyavāce namaḥ |
ॐ सत्यविक्रमाय नमः |
oṃ satyavikramāya namaḥ |
ॐ सत्यव्रताय नमः ‖ 20 ‖ |
oṃ satyavratāya namaḥ ‖ 20 ‖ |
ॐ व्रतधराय नमः |
oṃ vratadharāya namaḥ |
ॐ सदा हनुमदाश्रिताय नमः |
oṃ sadā hanumadāśritāya namaḥ |
ॐ कोसलेयाय नमः |
oṃ kosaleyāya namaḥ |
ॐ खरध्वंसिने नमः |
oṃ kharadhvaṃsine namaḥ |
ॐ विराधवधपण्डिताय नमः |
oṃ virādhavadhapaṇḍitāya namaḥ |
ॐ विभीषणपरित्रात्रे नमः |
oṃ vibhīśhaṇaparitrātre namaḥ |
ॐ हरकोदण्ड खण्डनाय नमः |
oṃ harakodaṇḍa khaṇḍanāya namaḥ |
ॐ सप्तताल प्रभेत्त्रे नमः |
oṃ saptatāḻa prabhettre namaḥ |
ॐ दशग्रीवशिरोहराय नमः |
oṃ daśagrīvaśiroharāya namaḥ |
ॐ जामदग्न्यमहादर्पदलनाय नमः ‖ 30 ‖ |
oṃ jāmadagnyamahādarpadaḻanāya namaḥ ‖ 30 ‖ |
ॐ ताटकान्तकाय नमः |
oṃ tāṭakāntakāya namaḥ |
ॐ वेदान्त साराय नमः |
oṃ vedānta sārāya namaḥ |
ॐ वेदात्मने नमः |
oṃ vedātmane namaḥ |
ॐ भवरोगस्य भेषजाय नमः |
oṃ bhavarogasya bheśhajāya namaḥ |
ॐ दूषणत्रिशिरोहन्त्रे नमः |
oṃ dūśhaṇatriśirohantre namaḥ |
ॐ त्रिमूर्तये नमः |
oṃ trimūrtaye namaḥ |
ॐ त्रिगुणात्मकाय नमः |
oṃ triguṇātmakāya namaḥ |
ॐ त्रिविक्रमाय नमः |
oṃ trivikramāya namaḥ |
ॐ त्रिलोकात्मने नमः |
oṃ trilokātmane namaḥ |
ॐ पुण्यचारित्रकीर्तनाय नमः ‖ 40 ‖ |
oṃ puṇyachāritrakīrtanāya namaḥ ‖ 40 ‖ |
ॐ त्रिलोकरक्षकाय नमः |
oṃ trilokarakśhakāya namaḥ |
ॐ धन्विने नमः |
oṃ dhanvine namaḥ |
ॐ दण्डकारण्यवर्तनाय नमः |
oṃ daṇḍakāraṇyavartanāya namaḥ |
ॐ अहल्याशापशमनाय नमः |
oṃ ahalyāśāpaśamanāya namaḥ |
ॐ पितृभक्ताय नमः |
oṃ pitṛbhaktāya namaḥ |
ॐ वरप्रदाय नमः |
oṃ varapradāya namaḥ |
ॐ जितेन्द्रियाय नमः |
oṃ jitendriyāya namaḥ |
ॐ जितक्रोधाय नमः |
oṃ jitakrodhāya namaḥ |
ॐ जितमित्राय नमः |
oṃ jitamitrāya namaḥ |
ॐ जगद्गुरवे नमः ‖ 50‖ |
oṃ jagadgurave namaḥ ‖ 50‖ |
ॐ वृक्षवानरसङ्घातिने नमः |
oṃ vṛkśhavānarasaṅghātine namaḥ |
ॐ चित्रकूटसमाश्रयाय नमः |
oṃ citrakūṭasamāśrayāya namaḥ |
ॐ जयन्तत्राण वरदाय नमः |
oṃ jayantatrāṇa varadāya namaḥ |
ॐ सुमित्रापुत्र सेविताय नमः |
oṃ sumitrāputra sevitāya namaḥ |
ॐ सर्वदेवादिदेवाय नमः |
oṃ sarvadevādidevāya namaḥ |
ॐ मृतवानरजीविताय नमः |
oṃ mṛtavānarajīvitāya namaḥ |
ॐ मायामारीचहन्त्रे नमः |
oṃ māyāmārīcahantre namaḥ |
ॐ महादेवाय नमः |
oṃ mahādevāya namaḥ |
ॐ महाभुजाय नमः |
oṃ mahābhujāya namaḥ |
ॐ सर्वदेवस्तुताय नमः ‖ 60 ‖ |
oṃ sarvadevastutāya namaḥ ‖ 60 ‖ |
ॐ सौम्याय नमः |
oṃ saumyāya namaḥ |
ॐ ब्रह्मण्याय नमः |
oṃ brahmaṇyāya namaḥ |
ॐ मुनिसंस्तुताय नमः |
oṃ munisaṃstutāya namaḥ |
ॐ महायोगिने नमः |
oṃ mahāyogine namaḥ |
ॐ महोदाराय नमः |
oṃ mahodārāya namaḥ |
ॐ सुग्रीवेप्सित राज्यदाय नमः |
oṃ sugrīvepsita rājyadāya namaḥ |
ॐ सर्वपुण्याधिक फलाय नमः |
oṃ sarvapuṇyādhika phalāya namaḥ |
ॐ स्मृतसर्वाघनाशनाय नमः |
oṃ smṛtasarvāghanāśanāya namaḥ |
ॐ आदिपुरुषाय नमः |
oṃ ādipuruśhāya namaḥ |
ॐ परमपुरुषाय नमः ‖ 70 ‖ |
oṃ paramapuruśhāya namaḥ ‖ 70 ‖ |
ॐ महापुरुषाय नमः |
oṃ mahāpuruśhāya namaḥ |
ॐ पुण्योदयाय नमः |
oṃ puṇyodayāya namaḥ |
ॐ दयासाराय नमः |
oṃ dayāsārāya namaḥ |
ॐ पुराणपुरुषोत्तमाय नमः |
oṃ purāṇapuruśhottamāya namaḥ |
ॐ स्मितवक्त्राय नमः |
oṃ smitavaktrāya namaḥ |
ॐ मितभाषिणे नमः |
oṃ mitabhāśhiṇe namaḥ |
ॐ पूर्वभाषिणे नमः |
oṃ pūrvabhāśhiṇe namaḥ |
ॐ राघवाय नमः |
oṃ rāghavāya namaḥ |
ॐ अनन्तगुणगम्भीराय नमः |
oṃ anantaguṇagambhīrāya namaḥ |
ॐ धीरोदात्त गुणोत्तमाय नमः ‖ 80 ‖ |
oṃ dhīrodātta guṇottamāya namaḥ ‖ 80 ‖ |
ॐ मायामानुषचारित्राय नमः |
oṃ māyāmānuśhacāritrāya namaḥ |
ॐ महादेवादि पूजिताय नमः |
oṃ mahādevādi pūjitāya namaḥ |
ॐ सेतुकृते नमः |
oṃ setukṛte namaḥ |
ॐ जितवाराशये नमः |
oṃ jitavārāśaye namaḥ |
ॐ सर्वतीर्थमयाय नमः |
oṃ sarvatīrthamayāya namaḥ |
ॐ हरये नमः |
oṃ haraye namaḥ |
ॐ श्यामाङ्गाय नमः |
oṃ śyāmāṅgāya namaḥ |
ॐ सुन्दराय नमः |
oṃ sundarāya namaḥ |
ॐ शूराय नमः |
oṃ śūrāya namaḥ |
ॐ पीतवाससे नमः ‖ 90 ‖ |
oṃ pītavāsase namaḥ ‖ 90 ‖ |
ॐ धनुर्धराय नमः |
oṃ dhanurdharāya namaḥ |
ॐ सर्वयज्ञाधिपाय नमः |
oṃ sarvayaGYādhipāya namaḥ |
ॐ यज्वने नमः |
oṃ yajvane namaḥ |
ॐ जरामरणवर्जिताय नमः |
oṃ jarāmaraṇavarjitāya namaḥ |
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः |
oṃ śivaliṅgapratiśhṭhātre namaḥ |
ॐ सर्वावगुणवर्जिताय नमः |
oṃ sarvāvaguṇavarjitāya namaḥ |
ॐ परमात्मने नमः |
oṃ paramātmane namaḥ |
ॐ परस्मै ब्रह्मणे नमः |
oṃ parasmai brahmaṇe namaḥ |
ॐ सच्चिदानन्द विग्रहाय नमः |
oṃ sacchidānanda vigrahāya namaḥ |
ॐ परस्मैज्योतिषे नमः ‖ 100 ‖ |
oṃ parasmaijyotiśhe namaḥ ‖ 100 ‖ |
ॐ परस्मै धाम्ने नमः |
oṃ parasmai dhāmne namaḥ |
ॐ पराकाशाय नमः |
oṃ parākāśāya namaḥ |
ॐ परात्पराय नमः |
oṃ parātparāya namaḥ |
ॐ परेशाय नमः |
oṃ pareśāya namaḥ |
ॐ पारगाय नमः |
oṃ pāragāya namaḥ |
ॐ सर्वदेवात्मकाय नमः |
oṃ sarvadevātmakāya namaḥ |
ॐ पराय नमः ‖ 108 ‖ |
oṃ parāya namaḥ ‖ 108 ‖ |
|
|
इति श्री रामाष्टोत्तर शतनामावलीस्समाप्ता ‖ |
iti śrī rāmāśhṭottara śatanāmāvaḻīssamāptā ‖ |
|
|