blog

Sri Rama Ashtottara Sata Namaavali

Devanagari English
   
श्री रामाष्टोत्तर शत नामावलि śrī rāmāśhṭottara śata nāmāvaḻi
   
ॐ श्रीरामाय नमः oṃ śrīrāmāya namaḥ
ॐ रामभद्राय नमः oṃ rāmabhadrāya namaḥ
ॐ रामचन्द्राय नमः oṃ rāmacandrāya namaḥ
ॐ शाश्वताय नमः oṃ śāśvatāya namaḥ
ॐ राजीवलोचनाय नमः oṃ rājīvalocanāya namaḥ
ॐ श्रीमते नमः oṃ śrīmate namaḥ
ॐ राघवेन्द्राय नमः oṃ rāghavendrāya namaḥ
ॐ रघुपुङ्गवाय नमः oṃ raghupuṅgavāya namaḥ
ॐ जानकीवल्लभाय नमः oṃ jānakīvallabhāya namaḥ
ॐ जैत्राय नमः ‖ 10 ‖ oṃ jaitrāya namaḥ ‖ 10 ‖
ॐ जितामित्राय नमः oṃ jitāmitrāya namaḥ
ॐ जनार्धनाय नमः oṃ janārdhanāya namaḥ
ॐ विश्वामित्रप्रियाय नमः oṃ viśvāmitrapriyāya namaḥ
ॐ दान्ताय नमः oṃ dāntāya namaḥ
ॐ शरणत्राणतत्पराय नमः oṃ śaraṇatrāṇatatparāya namaḥ
ॐ वालिप्रमथनाय नमः oṃ vālipramathanāya namaḥ
ॐ वाङ्मिने नमः oṃ vāṅmine namaḥ
ॐ सत्यवाचे नमः oṃ satyavāce namaḥ
ॐ सत्यविक्रमाय नमः oṃ satyavikramāya namaḥ
ॐ सत्यव्रताय नमः ‖ 20 ‖ oṃ satyavratāya namaḥ ‖ 20 ‖
ॐ व्रतधराय नमः oṃ vratadharāya namaḥ
ॐ सदा हनुमदाश्रिताय नमः oṃ sadā hanumadāśritāya namaḥ
ॐ कोसलेयाय नमः oṃ kosaleyāya namaḥ
ॐ खरध्वंसिने नमः oṃ kharadhvaṃsine namaḥ
ॐ विराधवधपण्डिताय नमः oṃ virādhavadhapaṇḍitāya namaḥ
ॐ विभीषणपरित्रात्रे नमः oṃ vibhīśhaṇaparitrātre namaḥ
ॐ हरकोदण्ड खण्डनाय नमः oṃ harakodaṇḍa khaṇḍanāya namaḥ
ॐ सप्तताल प्रभेत्त्रे नमः oṃ saptatāḻa prabhettre namaḥ
ॐ दशग्रीवशिरोहराय नमः oṃ daśagrīvaśiroharāya namaḥ
ॐ जामदग्न्यमहादर्पदलनाय नमः ‖ 30 ‖ oṃ jāmadagnyamahādarpadaḻanāya namaḥ ‖ 30 ‖
ॐ ताटकान्तकाय नमः oṃ tāṭakāntakāya namaḥ
ॐ वेदान्त साराय नमः oṃ vedānta sārāya namaḥ
ॐ वेदात्मने नमः oṃ vedātmane namaḥ
ॐ भवरोगस्य भेषजाय नमः oṃ bhavarogasya bheśhajāya namaḥ
ॐ दूषणत्रिशिरोहन्त्रे नमः oṃ dūśhaṇatriśirohantre namaḥ
ॐ त्रिमूर्तये नमः oṃ trimūrtaye namaḥ
ॐ त्रिगुणात्मकाय नमः oṃ triguṇātmakāya namaḥ
ॐ त्रिविक्रमाय नमः oṃ trivikramāya namaḥ
ॐ त्रिलोकात्मने नमः oṃ trilokātmane namaḥ
ॐ पुण्यचारित्रकीर्तनाय नमः ‖ 40 ‖ oṃ puṇyachāritrakīrtanāya namaḥ ‖ 40 ‖
ॐ त्रिलोकरक्षकाय नमः oṃ trilokarakśhakāya namaḥ
ॐ धन्विने नमः oṃ dhanvine namaḥ
ॐ दण्डकारण्यवर्तनाय नमः oṃ daṇḍakāraṇyavartanāya namaḥ
ॐ अहल्याशापशमनाय नमः oṃ ahalyāśāpaśamanāya namaḥ
ॐ पितृभक्ताय नमः oṃ pitṛbhaktāya namaḥ
ॐ वरप्रदाय नमः oṃ varapradāya namaḥ
ॐ जितेन्द्रियाय नमः oṃ jitendriyāya namaḥ
ॐ जितक्रोधाय नमः oṃ jitakrodhāya namaḥ
ॐ जितमित्राय नमः oṃ jitamitrāya namaḥ
ॐ जगद्गुरवे नमः ‖ 50‖ oṃ jagadgurave namaḥ ‖ 50‖
ॐ वृक्षवानरसङ्घातिने नमः oṃ vṛkśhavānarasaṅghātine namaḥ
ॐ चित्रकूटसमाश्रयाय नमः oṃ citrakūṭasamāśrayāya namaḥ
ॐ जयन्तत्राण वरदाय नमः oṃ jayantatrāṇa varadāya namaḥ
ॐ सुमित्रापुत्र सेविताय नमः oṃ sumitrāputra sevitāya namaḥ
ॐ सर्वदेवादिदेवाय नमः oṃ sarvadevādidevāya namaḥ
ॐ मृतवानरजीविताय नमः oṃ mṛtavānarajīvitāya namaḥ
ॐ मायामारीचहन्त्रे नमः oṃ māyāmārīcahantre namaḥ
ॐ महादेवाय नमः oṃ mahādevāya namaḥ
ॐ महाभुजाय नमः oṃ mahābhujāya namaḥ
ॐ सर्वदेवस्तुताय नमः ‖ 60 ‖ oṃ sarvadevastutāya namaḥ ‖ 60 ‖
ॐ सौम्याय नमः oṃ saumyāya namaḥ
ॐ ब्रह्मण्याय नमः oṃ brahmaṇyāya namaḥ
ॐ मुनिसंस्तुताय नमः oṃ munisaṃstutāya namaḥ
ॐ महायोगिने नमः oṃ mahāyogine namaḥ
ॐ महोदाराय नमः oṃ mahodārāya namaḥ
ॐ सुग्रीवेप्सित राज्यदाय नमः oṃ sugrīvepsita rājyadāya namaḥ
ॐ सर्वपुण्याधिक फलाय नमः oṃ sarvapuṇyādhika phalāya namaḥ
ॐ स्मृतसर्वाघनाशनाय नमः oṃ smṛtasarvāghanāśanāya namaḥ
ॐ आदिपुरुषाय नमः oṃ ādipuruśhāya namaḥ
ॐ परमपुरुषाय नमः ‖ 70 ‖ oṃ paramapuruśhāya namaḥ ‖ 70 ‖
ॐ महापुरुषाय नमः oṃ mahāpuruśhāya namaḥ
ॐ पुण्योदयाय नमः oṃ puṇyodayāya namaḥ
ॐ दयासाराय नमः oṃ dayāsārāya namaḥ
ॐ पुराणपुरुषोत्तमाय नमः oṃ purāṇapuruśhottamāya namaḥ
ॐ स्मितवक्त्राय नमः oṃ smitavaktrāya namaḥ
ॐ मितभाषिणे नमः oṃ mitabhāśhiṇe namaḥ
ॐ पूर्वभाषिणे नमः oṃ pūrvabhāśhiṇe namaḥ
ॐ राघवाय नमः oṃ rāghavāya namaḥ
ॐ अनन्तगुणगम्भीराय नमः oṃ anantaguṇagambhīrāya namaḥ
ॐ धीरोदात्त गुणोत्तमाय नमः ‖ 80 ‖ oṃ dhīrodātta guṇottamāya namaḥ ‖ 80 ‖
ॐ मायामानुषचारित्राय नमः oṃ māyāmānuśhacāritrāya namaḥ
ॐ महादेवादि पूजिताय नमः oṃ mahādevādi pūjitāya namaḥ
ॐ सेतुकृते नमः oṃ setukṛte namaḥ
ॐ जितवाराशये नमः oṃ jitavārāśaye namaḥ
ॐ सर्वतीर्थमयाय नमः oṃ sarvatīrthamayāya namaḥ
ॐ हरये नमः oṃ haraye namaḥ
ॐ श्यामाङ्गाय नमः oṃ śyāmāṅgāya namaḥ
ॐ सुन्दराय नमः oṃ sundarāya namaḥ
ॐ शूराय नमः oṃ śūrāya namaḥ
ॐ पीतवाससे नमः ‖ 90 ‖ oṃ pītavāsase namaḥ ‖ 90 ‖
ॐ धनुर्धराय नमः oṃ dhanurdharāya namaḥ
ॐ सर्वयज्ञाधिपाय नमः oṃ sarvayaGYādhipāya namaḥ
ॐ यज्वने नमः oṃ yajvane namaḥ
ॐ जरामरणवर्जिताय नमः oṃ jarāmaraṇavarjitāya namaḥ
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः oṃ śivaliṅgapratiśhṭhātre namaḥ
ॐ सर्वावगुणवर्जिताय नमः oṃ sarvāvaguṇavarjitāya namaḥ
ॐ परमात्मने नमः oṃ paramātmane namaḥ
ॐ परस्मै ब्रह्मणे नमः oṃ parasmai brahmaṇe namaḥ
ॐ सच्चिदानन्द विग्रहाय नमः oṃ sacchidānanda vigrahāya namaḥ
ॐ परस्मैज्योतिषे नमः ‖ 100 ‖ oṃ parasmaijyotiśhe namaḥ ‖ 100 ‖
ॐ परस्मै धाम्ने नमः oṃ parasmai dhāmne namaḥ
ॐ पराकाशाय नमः oṃ parākāśāya namaḥ
ॐ परात्पराय नमः oṃ parātparāya namaḥ
ॐ परेशाय नमः oṃ pareśāya namaḥ
ॐ पारगाय नमः oṃ pāragāya namaḥ
ॐ सर्वदेवात्मकाय नमः oṃ sarvadevātmakāya namaḥ
ॐ पराय नमः ‖ 108 ‖ oṃ parāya namaḥ ‖ 108 ‖
   
इति श्री रामाष्टोत्तर शतनामावलीस्समाप्ता ‖ iti śrī rāmāśhṭottara śatanāmāvaḻīssamāptā ‖