| |
|
| महा गणपति सहस्रनाम स्तोत्रम् |
mahā gaṇapati sahasranāma stotram |
| |
|
| **मुनिरुवाच |
**muniruvāca |
| ** कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ❘ |
** kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiśhṭavān ❘ |
| शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ‖ 1 ‖ |
śivadaṃ tanmamācakśhva lokānugrahatatpara ‖ 1 ‖ |
| |
|
| **ब्रह्मोवाच |
**brahmovāca |
| ** देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ❘ |
** devaḥ pūrvaṃ purārātiḥ puratrayajayodyame ❘ |
| अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ‖ 2 ‖ |
anarcanādgaṇeśasya jāto vighnākulaḥ kila ‖ 2 ‖ |
| |
|
| मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ❘ |
manasā sa vinirdhārya dadṛśe vighnakāraṇam ❘ |
| महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ‖ 3 ‖ |
mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi ‖ 3 ‖ |
| |
|
| विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ❘ |
vighnapraśamanopāyamapṛcChadapariśramam ❘ |
| सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ‖ 4 ‖ |
santuśhṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam ‖ 4 ‖ |
| |
|
| सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ❘ |
sarvavighnapraśamanaṃ sarvakāmaphalapradam ❘ |
| ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ‖ 5 ‖ |
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ‖ 5 ‖ |
| |
|
| अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ❘ |
asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya ❘ |
| गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि ❘ |
gaṇeśa ṛśhiḥ, mahāgaṇapatirdevatā, nānāvidhānicChandāṃsi ❘ |
| हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ❘ |
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam ❘ |
| सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ❘ |
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ ❘ |
| |
|
| **अथ करन्यासः |
**atha karanyāsaḥ |
| ** गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ❘ |
** gaṇeśvaro gaṇakrīḍa ityaṅguśhṭhābhyāṃ namaḥ ❘ |
| कुमारगुरुरीशान इति तर्जनीभ्यां नमः ‖ |
kumāragururīśāna iti tarjanībhyāṃ namaḥ ‖ |
| ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ❘ |
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ ❘ |
| रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः |
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ |
| सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ❘ |
sarvasadgurusaṃsevya iti kaniśhṭhikābhyāṃ namaḥ ❘ |
| लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ‖ |
luptavighnaḥ svabhaktānāmiti karatalakarapṛśhṭhābhyāṃ namaḥ ‖ |
| |
|
| **अथ अङ्गन्यासः |
**atha aṅganyāsaḥ |
| ** छन्दश्छन्दोद्भव इति हृदयाय नमः ❘ |
** ChandaśChandodbhava iti hṛdayāya namaḥ ❘ |
| निष्कलो निर्मल इति शिरसे स्वाहा ❘ |
niśhkalo nirmala iti śirase svāhā ❘ |
| सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ❘ |
sṛśhṭisthitilayakrīḍa iti śikhāyai vaśhaṭ ❘ |
| ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ❘ |
GYānaṃ viGYānamānanda iti kavacāya hum ❘ |
| अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ❘ |
aśhṭāṅgayogaphalabhṛditi netratrayāya vauśhaṭ ❘ |
| अनन्तशक्तिसहित इत्यस्त्राय फट् ❘ |
anantaśaktisahita ityastrāya phaṭ ❘ |
| भूर्भुवः स्वरोम् इति दिग्बन्धः ❘ |
bhūrbhuvaḥ svarom iti digbandhaḥ ❘ |
| |
|
| **अथ ध्यानम् |
**atha dhyānam |
| ** गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं |
** gajavadanamacintyaṃ tīkśhṇadaṃśhṭraṃ trinetraṃ |
| बृहदुदरमशेषं भूतिराजं पुराणम् ❘ |
bṛhadudaramaśeśhaṃ bhūtirājaṃ purāṇam ❘ |
| अमरवरसुपूज्यं रक्तवर्णं सुरेशं |
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ |
| पशुपतिसुतमीशं विघ्नराजं नमामि ‖ |
paśupatisutamīśaṃ vighnarājaṃ namāmi ‖ |
| |
|
| **श्रीगणपतिरुवाच |
**śrīgaṇapatiruvāca |
| ** ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ❘ |
** oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ ❘ |
| एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ‖ 1 ‖ |
ekadanto vakratuṇḍo gajavaktro mahodaraḥ ‖ 1 ‖ |
| |
|
| लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ❘ |
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ ❘ |
| सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ‖ 2 ‖ |
sumukho durmukho buddho vighnarājo gajānanaḥ ‖ 2 ‖ |
| |
|
| भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ❘ |
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ ❘ |
| हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ‖ 3 ‖ |
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ ‖ 3 ‖ |
| |
|
| नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ❘ |
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ ❘ |
| विनायको विरूपाक्षो वीरः शूरवरप्रदः ‖ 4 ‖ |
vināyako virūpākśho vīraḥ śūravarapradaḥ ‖ 4 ‖ |
| |
|
| महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ❘ |
mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ ❘ |
| रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ‖ 5 ‖ |
rudrapriyo gaṇādhyakśha umāputroaghanāśanaḥ ‖ 5 ‖ |
| |
|
| कुमारगुरुरीशानपुत्रो मूषकवाहनः ❘ |
kumāragururīśānaputro mūśhakavāhanaḥ ❘ |
| सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ‖ 6 ‖ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ ‖ 6 ‖ |
| |
|
| अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ❘ |
avighnastumburuḥ siṃhavāhano mohinīpriyaḥ ❘ |
| कटङ्कटो राजपुत्रः शाकलः संमितोमितः ‖ 7 ‖ |
kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ ‖ 7 ‖ |
| |
|
| कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ❘ |
kūśhmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ ❘ |
| भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ‖ 8 ‖ |
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ ‖ 8 ‖ |
| |
|
| विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ❘ |
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ ❘ |
| कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ‖ 9 ‖ |
kaviḥ kavīnāmṛśhabho brahmaṇyo brahmavitpriyaḥ ‖ 9 ‖ |
| |
|
| ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ❘ |
jyeśhṭharājo nidhipatirnidhipriyapatipriyaḥ ❘ |
| हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ‖ 10 ‖ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ ‖ 10 ‖ |
| |
|
| कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ❘ |
karāhatidhvastasindhusalilaḥ pūśhadantabhit ❘ |
| उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ‖ 11 ‖ |
umāṅkakelikutukī muktidaḥ kulapāvanaḥ ‖ 11 ‖ |
| |
|
| किरीटी कुण्डली हारी वनमाली मनोमयः ❘ |
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ ❘ |
| वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ‖ 12 ‖ |
vaimukhyahatadaityaśrīḥ pādāhatijitakśhitiḥ ‖ 12 ‖ |
| |
|
| सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ❘ |
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt ❘ |
| दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ‖ 13 ‖ |
duḥsvapnahṛtprasahano guṇī nādapratiśhṭhitaḥ ‖ 13 ‖ |
| |
|
| सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ❘ |
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ ❘ |
| पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ‖ 14 ‖ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ ‖ 14 ‖ |
| |
|
| चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ❘ |
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ ❘ |
| योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ‖ 15 ‖ |
yogādhipastārakasthaḥ puruśho gajakarṇakaḥ ‖ 15 ‖ |
| |
|
| गणाधिराजो विजयः स्थिरो गजपतिध्वजी ❘ |
gaṇādhirājo vijayaḥ sthiro gajapatidhvajī ❘ |
| देवदेवः स्मरः प्राणदीपको वायुकीलकः ‖ 16 ‖ |
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ ‖ 16 ‖ |
| |
|
| विपश्चिद्वरदो नादो नादभिन्नमहाचलः ❘ |
vipaścidvarado nādo nādabhinnamahācalaḥ ❘ |
| वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ‖ 17 ‖ |
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ ‖ 17 ‖ |
| |
|
| इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ❘ |
icChāśaktibhavo devatrātā daityavimardanaḥ ❘ |
| शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ‖ 18 ‖ |
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ ‖ 18 ‖ |
| |
|
| शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ❘ |
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ ❘ |
| उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ‖ 19 ‖ |
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ ‖ 19 ‖ |
| |
|
| यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ❘ |
yaGYakāyo mahānādo girivarśhmā śubhānanaḥ ❘ |
| सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ‖ 20 ‖ |
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ ‖ 20 ‖ |
| |
|
| ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ❘ |
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ ❘ |
| जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ‖ 21 ‖ |
jagajjanmalayonmeśhanimeśhoagnyarkasomadṛk ‖ 21 ‖ |
| |
|
| गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ❘ |
girīndraikarado dharmādharmośhṭhaḥ sāmabṛṃhitaḥ ❘ |
| ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ‖ 22 ‖ |
graharkśhadaśano vāṇījihvo vāsavanāsikaḥ ‖ 22 ‖ |
| |
|
| भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ❘ |
bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ ❘ |
| कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ‖ 23 ‖ |
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ ‖ 23 ‖ |
| |
|
| नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ❘ |
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ ❘ |
| व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ‖ 24 ‖ |
vyomanābhiḥ śrīhṛdayo merupṛśhṭhoarṇavodaraḥ ‖ 24 ‖ |
| |
|
| कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ❘ |
kukśhisthayakśhagandharvarakśhaḥkinnaramānuśhaḥ ❘ |
| पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ‖ 25 ‖ |
pṛthvīkaṭiḥ sṛśhṭiliṅgaḥ śailorurdasrajānukaḥ ‖ 25 ‖ |
| |
|
| पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ❘ |
pātālajaṅgho munipātkālāṅguśhṭhastrayītanuḥ ❘ |
| ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ‖ 26 ‖ |
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ ‖ 26 ‖ |
| |
|
| हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ❘ |
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ ❘ |
| सद्भक्तध्याननिगडः पूजावारिनिवारितः ‖ 27 ‖ |
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ ‖ 27 ‖ |
| |
|
| प्रतापी काश्यपो मन्ता गणको विष्टपी बली ❘ |
pratāpī kāśyapo mantā gaṇako viśhṭapī balī ❘ |
| यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ‖ 28 ‖ |
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ ‖ 28 ‖ |
| |
|
| चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ❘ |
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ ❘ |
| रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ‖ 29 ‖ |
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ ‖ 29 ‖ |
| |
|
| तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ❘ |
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ ❘ |
| नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ‖ 30 ‖ |
nandānanditapīṭhaśrīrbhogado bhūśhitāsanaḥ ‖ 30 ‖ |
| |
|
| सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ❘ |
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ ❘ |
| तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ‖ 31 ‖ |
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ ‖ 31 ‖ |
| |
|
| सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ❘ |
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ ❘ |
| लिपिपद्मासनाधारो वह्निधामत्रयालयः ‖ 32 ‖ |
lipipadmāsanādhāro vahnidhāmatrayālayaḥ ‖ 32 ‖ |
| |
|
| उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ❘ |
unnataprapado gūḍhagulphaḥ saṃvṛtapārśhṇikaḥ ❘ |
| पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ‖ 33 ‖ |
pīnajaṅghaḥ śliśhṭajānuḥ sthūloruḥ pronnamatkaṭiḥ ‖ 33 ‖ |
| |
|
| निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ❘ |
nimnanābhiḥ sthūlakukśhiḥ pīnavakśhā bṛhadbhujaḥ ❘ |
| पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ‖ 34 ‖ |
pīnaskandhaḥ kambukaṇṭho lambośhṭho lambanāsikaḥ ‖ 34 ‖ |
| |
|
| भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ❘ |
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ ❘ |
| ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ‖ 35 ‖ |
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ ‖ 35 ‖ |
| |
|
| स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ❘ |
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ ❘ |
| सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ‖ 36 ‖ |
sarpahārakaṭīsūtraḥ sarpayaGYopavītavān ‖ 36 ‖ |
| |
|
| सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ❘ |
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ ❘ |
| सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ‖ 37 ‖ |
sarpakakśhodarābandhaḥ sarparājottaracChadaḥ ‖ 37 ‖ |
| |
|
| रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ❘ |
rakto raktāmbaradharo raktamālāvibhūśhaṇaḥ ❘ |
| रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ‖ 38 ‖ |
raktekśhano raktakaro raktatālvośhṭhapallavaḥ ‖ 38 ‖ |
| |
|
| श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ❘ |
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūśhaṇaḥ ❘ |
| श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ‖ 39 ‖ |
śvetātapatraruciraḥ śvetacāmaravījitaḥ ‖ 39 ‖ |
| |
|
| सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ❘ |
sarvāvayavasampūrṇaḥ sarvalakśhaṇalakśhitaḥ ❘ |
| सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ‖ 40 ‖ |
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ ‖ 40 ‖ |
| |
|
| सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ❘ |
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam ❘ |
| सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ‖ 41 ‖ |
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ ‖ 41 ‖ |
| |
|
| शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ❘ |
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ ❘ |
| किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ‖ 42 ‖ |
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ ‖ 42 ‖ |
| |
|
| इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ❘ |
ikśhucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt ❘ |
| पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ‖ 43 ‖ |
pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt ‖ 43 ‖ |
| |
|
| कल्पवल्लीधरो विश्वाभयदैककरो वशी ❘ |
kalpavallīdharo viśvābhayadaikakaro vaśī ❘ |
| अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ‖ 44 ‖ |
akśhamālādharo GYānamudrāvān mudgarāyudhaḥ ‖ 44 ‖ |
| |
|
| पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ❘ |
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ ❘ |
| करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ‖ 45 ‖ |
karasthāmraphalaścūtakalikābhṛtkuṭhāravān ‖ 45 ‖ |
| |
|
| पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ❘ |
puśhkarasthasvarṇaghaṭīpūrṇaratnābhivarśhakaḥ ❘ |
| भारतीसुन्दरीनाथो विनायकरतिप्रियः ‖ 46 ‖ |
bhāratīsundarīnātho vināyakaratipriyaḥ ‖ 46 ‖ |
| |
|
| महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ❘ |
mahālakśhmīpriyatamaḥ siddhalakśhmīmanoramaḥ ❘ |
| रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ‖ 47 ‖ |
ramārameśapūrvāṅgo dakśhiṇomāmaheśvaraḥ ‖ 47 ‖ |
| |
|
| महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ❘ |
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ ❘ |
| आमोदमोदजननः सप्रमोदप्रमोदनः ‖ 48 ‖ |
āmodamodajananaḥ sapramodapramodanaḥ ‖ 48 ‖ |
| |
|
| संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ❘ |
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ ❘ |
| दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ‖ 49 ‖ |
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ ‖ 49 ‖ |
| |
|
| मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ❘ |
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ ❘ |
| विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ‖ 50 ‖ |
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ ‖ 50 ‖ |
| |
|
| विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ❘ |
vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ ❘ |
| तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ‖ 51 ‖ |
tīvrāprasannanayano jvālinīpālitaikadṛk ‖ 51 ‖ |
| |
|
| मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ❘ |
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ ❘ |
| कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ‖ 52 ‖ |
kāminīkāntavaktraśrīradhiśhṭhitavasundharaḥ ‖ 52 ‖ |
| |
|
| वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ❘ |
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ ❘ |
| नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ‖ 53 ‖ |
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ ‖ 53 ‖ |
| |
|
| सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ❘ |
sarvasadgurusaṃsevyaḥ śociśhkeśahṛdāśrayaḥ ❘ |
| ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ‖ 54 ‖ |
īśānamūrdhā devendraśikhaḥ pavananandanaḥ ‖ 54 ‖ |
| |
|
| प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ❘ |
pratyugranayano divyo divyāstraśataparvadhṛk ❘ |
| ऐरावतादिसर्वाशावारणो वारणप्रियः ‖ 55 ‖ |
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ ‖ 55 ‖ |
| |
|
| वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ❘ |
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ ❘ |
| जयाजयपरिकरो विजयाविजयावहः ‖ 56 ‖ |
jayājayaparikaro vijayāvijayāvahaḥ ‖ 56 ‖ |
| |
|
| अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ❘ |
ajayārcitapādābjo nityānandavanasthitaḥ ❘ |
| विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ‖ 57 ‖ |
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ ‖ 57 ‖ |
| |
|
| अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ❘ |
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ ❘ |
| ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ‖ 58 ‖ |
GYānāśrayaḥ kriyādhāra icChāśaktiniśhevitaḥ ‖ 58 ‖ |
| |
|
| सुभगासंश्रितपदो ललिताललिताश्रयः ❘ |
subhagāsaṃśritapado lalitālalitāśrayaḥ ❘ |
| कामिनीपालनः कामकामिनीकेलिलालितः ‖ 59 ‖ |
kāminīpālanaḥ kāmakāminīkelilālitaḥ ‖ 59 ‖ |
| |
|
| सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ❘ |
sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ ❘ |
| गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ‖ 60 ‖ |
guruguptapado vācāsiddho vāgīśvarīpatiḥ ‖ 60 ‖ |
| |
|
| नलिनीकामुको वामारामो ज्येष्ठामनोरमः ❘ |
nalinīkāmuko vāmārāmo jyeśhṭhāmanoramaḥ ❘ |
| रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ‖ 61 ‖ |
raudrīmudritapādābjo humbījastuṅgaśaktikaḥ ‖ 61 ‖ |
| |
|
| विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ❘ |
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ ❘ |
| अमृताब्धिकृतावासो मदघूर्णितलोचनः ‖ 62 ‖ |
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ ‖ 62 ‖ |
| |
|
| उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ❘ |
ucChiśhṭocChiśhṭagaṇako gaṇeśo gaṇanāyakaḥ ❘ |
| सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ‖ 63 ‖ |
sārvakālikasaṃsiddhirnityasevyo digambaraḥ ‖ 63 ‖ |
| |
|
| अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ❘ |
anapāyoanantadṛśhṭiraprameyoajarāmaraḥ ❘ |
| अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ‖ 64 ‖ |
anāviloapratihatiracyutoamṛtamakśharaḥ ‖ 64 ‖ |
| |
|
| अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः ❘ |
apratarkyoakśhayoajayyoanādhāroanāmayomalaḥ ❘ |
| अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ‖ 65 ‖ |
ameyasiddhiradvaitamaghoroagnisamānanaḥ ‖ 65 ‖ |
| |
|
| अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ❘ |
anākāroabdhibhūmyagnibalaghnoavyaktalakśhaṇaḥ ❘ |
| आधारपीठमाधार आधाराधेयवर्जितः ‖ 66 ‖ |
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ ‖ 66 ‖ |
| |
|
| आखुकेतन आशापूरक आखुमहारथः ❘ |
ākhuketana āśāpūraka ākhumahārathaḥ ❘ |
| इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ‖ 67 ‖ |
ikśhusāgaramadhyastha ikśhubhakśhaṇalālasaḥ ‖ 67 ‖ |
| |
|
| इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ❘ |
ikśhucāpātirekaśrīrikśhucāpaniśhevitaḥ ❘ |
| इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ‖ 68 ‖ |
indragopasamānaśrīrindranīlasamadyutiḥ ‖ 68 ‖ |
| |
|
| इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ❘ |
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ ❘ |
| इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ‖ 69 ‖ |
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ ‖ 69 ‖ |
| |
|
| इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ❘ |
ikśhvākuvighnavidhvaṃsī itikartavyatepsitaḥ ❘ |
| ईशानमौलिरीशान ईशानप्रिय ईतिहा ‖ 70 ‖ |
īśānamaulirīśāna īśānapriya ītihā ‖ 70 ‖ |
| |
|
| ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ❘ |
īśhaṇātrayakalpānta īhāmātravivarjitaḥ ❘ |
| उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ‖ 71 ‖ |
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ ‖ 71 ‖ |
| |
|
| उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ❘ |
unnatānana uttuṅga udārastridaśāgraṇīḥ ❘ |
| ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ‖ 72 ‖ |
ūrjasvānūśhmalamada ūhāpohadurāsadaḥ ‖ 72 ‖ |
| |
|
| ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ❘ |
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ ❘ |
| ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ‖ 73 ‖ |
ṛjucittaikasulabho ṛṇatrayavimocanaḥ ‖ 73 ‖ |
| |
|
| लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ❘ |
luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviśhām ❘ |
| लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ‖ 74 ‖ |
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ ‖ 74 ‖ |
| |
|
| एकारपीठमध्यस्थ एकपादकृतासनः ❘ |
ekārapīṭhamadhyastha ekapādakṛtāsanaḥ ❘ |
| एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ‖ 75 ‖ |
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ ‖ 75 ‖ |
| |
|
| ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ❘ |
aiśvaryanidhiraiśvaryamaihikāmuśhmikapradaḥ ❘ |
| ऐरंमदसमोन्मेष ऐरावतसमाननः ‖ 76 ‖ |
airaṃmadasamonmeśha airāvatasamānanaḥ ‖ 76 ‖ |
| |
|
| ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः ❘ |
oṅkāravācya oṅkāra ojasvānośhadhīpatiḥ ❘ |
| औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ‖ 77 ‖ |
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ ‖ 77 ‖ |
| |
|
| अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ❘ |
aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ ❘ |
| अः समस्तविसर्गान्तपदेषु परिकीर्तितः ‖ 78 ‖ |
aḥ samastavisargāntapadeśhu parikīrtitaḥ ‖ 78 ‖ |
| |
|
| कमण्डलुधरः कल्पः कपर्दी कलभाननः ❘ |
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ ❘ |
| कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ‖ 79 ‖ |
karmasākśhī karmakartā karmākarmaphalapradaḥ ‖ 79 ‖ |
| |
|
| कदम्बगोलकाकारः कूष्माण्डगणनायकः ❘ |
kadambagolakākāraḥ kūśhmāṇḍagaṇanāyakaḥ ❘ |
| कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ‖ 80 ‖ |
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt ‖ 80 ‖ |
| |
|
| खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ❘ |
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ ❘ |
| खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ‖ 81 ‖ |
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ ‖ 81 ‖ |
| |
|
| गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ❘ |
guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ ❘ |
| गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ‖ 82 ‖ |
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ ‖ 82 ‖ |
| |
|
| गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ❘ |
guhyācārarato guhyo guhyāgamanirūpitaḥ ❘ |
| गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ‖ 83 ‖ |
guhāśayo guḍābdhistho gurugamyo gururguruḥ ‖ 83 ‖ |
| |
|
| घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ❘ |
ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ ❘ |
| ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ‖ 84 ‖ |
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt ‖ 84 ‖ |
| |
|
| चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ❘ |
caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ ❘ |
| चराचरपिता चिन्तामणिश्चर्वणलालसः ‖ 85 ‖ |
carācarapitā cintāmaṇiścarvaṇalālasaḥ ‖ 85 ‖ |
| |
|
| छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ❘ |
ChandaśChandodbhavaśChando durlakśhyaśChandavigrahaḥ ❘ |
| जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ‖ 86 ‖ |
jagadyonirjagatsākśhī jagadīśo jaganmayaḥ ‖ 86 ‖ |
| |
|
| जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ❘ |
japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ ❘ |
| स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ‖ 87 ‖ |
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ ‖ 87 ‖ |
| |
|
| टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ❘ |
ṭaṅkārasphārasaṃrāvaśhṭaṅkāramaṇinūpuraḥ ❘ |
| ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ‖ 88 ‖ |
ṭhadvayīpallavāntasthasarvamantreśhu siddhidaḥ ‖ 88 ‖ |
| |
|
| डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ❘ |
ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ ❘ |
| ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ‖ 89 ‖ |
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ ‖ 89 ‖ |
| |
|
| तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ❘ |
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ ❘ |
| तारकान्तरसंस्थानस्तारकस्तारकान्तकः ‖ 90 ‖ |
tārakāntarasaṃsthānastārakastārakāntakaḥ ‖ 90 ‖ |
| |
|
| स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ❘ |
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat ❘ |
| दक्षयज्ञप्रमथनो दाता दानं दमो दया ‖ 91 ‖ |
dakśhayaGYapramathano dātā dānaṃ damo dayā ‖ 91 ‖ |
| |
|
| दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ❘ |
dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ ❘ |
| दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ‖ 92 ‖ |
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ ‖ 92 ‖ |
| |
|
| दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ❘ |
daṃśhṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ ❘ |
| धनं धनपतेर्बन्धुर्धनदो धरणीधरः ‖ 93 ‖ |
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ ‖ 93 ‖ |
| |
|
| ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ❘ |
dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ ❘ |
| ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ‖ 94 ‖ |
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ ‖ 94 ‖ |
| |
|
| नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ❘ |
nandyo nandipriyo nādo nādamadhyapratiśhṭhitaḥ ❘ |
| निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ‖ 95 ‖ |
niśhkalo nirmalo nityo nityānityo nirāmayaḥ ‖ 95 ‖ |
| |
|
| परं व्योम परं धाम परमात्मा परं पदम् ‖ 96 ‖ |
paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam ‖ 96 ‖ |
| |
|
| परात्परः पशुपतिः पशुपाशविमोचनः ❘ |
parātparaḥ paśupatiḥ paśupāśavimocanaḥ ❘ |
| पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ‖ 97 ‖ |
pūrṇānandaḥ parānandaḥ purāṇapuruśhottamaḥ ‖ 97 ‖ |
| |
|
| पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ❘ |
padmaprasannavadanaḥ praṇatāGYānanāśanaḥ ❘ |
| प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ‖ 98 ‖ |
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ ‖ 98 ‖ |
| |
|
| फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ❘ |
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ ❘ |
| बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ❘ |
bāṇārcitāṅghriyugalo bālakelikutūhalī ❘ |
| ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ‖ 99 ‖ |
brahma brahmārcitapado brahmacārī bṛhaspatiḥ ‖ 99 ‖ |
| |
|
| बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ❘ |
bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ ❘ |
| बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ‖ 100 ‖ |
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ ‖ 100 ‖ |
| |
|
| भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ❘ |
bhrūkśhepadattalakśhmīko bhargo bhadro bhayāpahaḥ ❘ |
| भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ‖ 101 ‖ |
bhagavān bhaktisulabho bhūtido bhūtibhūśhaṇaḥ ‖ 101 ‖ |
| |
|
| भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ❘ |
bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ ❘ |
| मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ‖ 102 ‖ |
mantro mantrapatirmantrī madamatto mano mayaḥ ‖ 102 ‖ |
| |
|
| मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ❘ |
mekhalāhīśvaro mandagatirmandanibhekśhaṇaḥ ❘ |
| महाबलो महावीर्यो महाप्राणो महामनाः ‖ 103 ‖ |
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ ‖ 103 ‖ |
| |
|
| यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ❘ |
yaGYo yaGYapatiryaGYagoptā yaGYaphalapradaḥ ❘ |
| यशस्करो योगगम्यो याज्ञिको याजकप्रियः ‖ 104 ‖ |
yaśaskaro yogagamyo yāGYiko yājakapriyaḥ ‖ 104 ‖ |
| |
|
| रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ❘ |
raso rasapriyo rasyo rañjako rāvaṇārcitaḥ ❘ |
| राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ‖ 105 ‖ |
rājyarakśhākaro ratnagarbho rājyasukhapradaḥ ‖ 105 ‖ |
| |
|
| लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ❘ |
lakśho lakśhapatirlakśhyo layastho laḍḍukapriyaḥ ❘ |
| लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ‖ 106 ‖ |
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ ‖ 106 ‖ |
| |
|
| वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ❘ |
vareṇyo vahnivadano vandyo vedāntagocaraḥ ❘ |
| विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ‖ 107 ‖ |
vikartā viśvataścakśhurvidhātā viśvatomukhaḥ ‖ 107 ‖ |
| |
|
| वामदेवो विश्वनेता वज्रिवज्रनिवारणः ❘ |
vāmadevo viśvanetā vajrivajranivāraṇaḥ ❘ |
| विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ‖ 108 ‖ |
vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ ‖ 108 ‖ |
| |
|
| शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ❘ |
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ ❘ |
| शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ‖ 109 ‖ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ ‖ 109 ‖ |
| |
|
| षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ❘ |
śhaḍṛtukusumasragvī śhaḍādhāraḥ śhaḍakśharaḥ ❘ |
| संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ‖ 110 ‖ |
saṃsāravaidyaḥ sarvaGYaḥ sarvabheśhajabheśhajam ‖ 110 ‖ |
| |
|
| सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ❘ |
sṛśhṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ ❘ |
| सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ‖ 111 ‖ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ ‖ 111 ‖ |
| |
|
| साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ❘ |
sākśhī samudramathanaḥ svayaṃvedyaḥ svadakśhiṇaḥ ❘ |
| स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ‖ 112 ‖ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī ‖ 112 ‖ |
| |
|
| हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ❘ |
haṃso hastipiśācīśo havanaṃ havyakavyabhuk ❘ |
| हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ‖ 113 ‖ |
havyaṃ hutapriyo hṛśhṭo hṛllekhāmantramadhyagaḥ ‖ 113 ‖ |
| |
|
| क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ❘ |
kśhetrādhipaḥ kśhamābhartā kśhamākśhamaparāyaṇaḥ ❘ |
| क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ‖ 114 ‖ |
kśhiprakśhemakaraḥ kśhemānandaḥ kśhoṇīsuradrumaḥ ‖ 114 ‖ |
| |
|
| धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ❘ |
dharmapradoarthadaḥ kāmadātā saubhāgyavardhanaḥ ❘ |
| विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ‖ 115 ‖ |
vidyāprado vibhavado bhuktimuktiphalapradaḥ ‖ 115 ‖ |
| |
|
| आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ❘ |
ābhirūpyakaro vīraśrīprado vijayapradaḥ ❘ |
| सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ‖ 116 ‖ |
sarvavaśyakaro garbhadośhahā putrapautradaḥ ‖ 116 ‖ |
| |
|
| मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ❘ |
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ ❘ |
| प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ‖ 117 ‖ |
prativādimukhastambho ruśhṭacittaprasādanaḥ ‖ 117 ‖ |
| |
|
| पराभिचारशमनो दुःखहा बन्धमोक्षदः ❘ |
parābhicāraśamano duḥkhahā bandhamokśhadaḥ ❘ |
| लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ‖ 118 ‖ |
lavastruṭiḥ kalā kāśhṭhā nimeśhastatparakśhaṇaḥ ‖ 118 ‖ |
| |
|
| घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ❘ |
ghaṭī muhūrtaḥ praharo divā naktamaharniśam ❘ |
| पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ‖ 119 ‖ |
pakśho māsartvayanābdayugaṃ kalpo mahālayaḥ ‖ 119 ‖ |
| |
|
| राशिस्तारा तिथिर्योगो वारः करणमंशकम् ❘ |
rāśistārā tithiryogo vāraḥ karaṇamaṃśakam ❘ |
| लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ‖ 120 ‖ |
lagnaṃ horā kālacakraṃ meruḥ saptarśhayo dhruvaḥ ‖ 120 ‖ |
| |
|
| राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ❘ |
rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ ❘ |
| कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ‖ 121 ‖ |
kālaḥ sṛśhṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat ‖ 121 ‖ |
| |
|
| भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ❘ |
bhūrāpoagnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān ❘ |
| ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ‖ 122 ‖ |
brahmā viśhṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ ‖ 122 ‖ |
| |
|
| त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ❘ |
tridaśāḥ pitaraḥ siddhā yakśhā rakśhāṃsi kinnarāḥ ❘ |
| सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ‖ 123 ‖ |
siddhavidyādharā bhūtā manuśhyāḥ paśavaḥ khagāḥ ‖ 123 ‖ |
| |
|
| समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ❘ |
samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ ❘ |
| साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ‖ 124 ‖ |
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ ‖ 124 ‖ |
| |
|
| वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ❘ |
vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ ❘ |
| आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ‖ 125 ‖ |
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam ‖ 125 ‖ |
| |
|
| वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ❘ |
vaikhānasaṃ bhāgavataṃ mānuśhaṃ pāñcarātrakam ❘ |
| शैवं पाशुपतं कालामुखम्भैरवशासनम् ‖ 126 ‖ |
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam ‖ 126 ‖ |
| |
|
| शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ❘ |
śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā ❘ |
| सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ‖ 127 ‖ |
sadasadvyaktamavyaktaṃ sacetanamacetanam ‖ 127 ‖ |
| |
|
| बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ❘ |
bandho mokśhaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān ❘ |
| स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ‖ |
svasti humphaṭ svadhā svāhā śrauśhaṭ vauśhaṭ vaśhaṇ namaḥ 128 ‖ |
| |
|
| ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः ❘ |
GYānaṃ viGYānamānando bodhaḥ saṃvitsamoasamaḥ ❘ |
| एक एकाक्षराधार एकाक्षरपरायणः ‖ 129 ‖ |
eka ekākśharādhāra ekākśharaparāyaṇaḥ ‖ 129 ‖ |
| |
|
| एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् ❘ |
ekāgradhīrekavīra ekoanekasvarūpadhṛk ❘ |
| द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ‖ 130 ‖ |
dvirūpo dvibhujo dvyakśho dvirado dvīparakśhakaḥ ‖ 130 ‖ |
| |
|
| द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ❘ |
dvaimāturo dvivadano dvandvahīno dvayātigaḥ ❘ |
| त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ‖ 131 ‖ |
tridhāmā trikarastretā trivargaphaladāyakaḥ ‖ 131 ‖ |
| |
|
| त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ❘ |
triguṇātmā trilokādistriśaktīśastrilocanaḥ ❘ |
| चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ‖ 132 ‖ |
caturvidhavacovṛttiparivṛttipravartakaḥ ‖ 132 ‖ |
| |
|
| चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ❘ |
caturbāhuścaturdantaścaturātmā caturbhujaḥ ❘ |
| चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ‖ |
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ‖ |
| |
|
| चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ‖ |
caturthīpūjanaprītaścaturthītithisambhavaḥ ‖ |
| पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ‖ 134 ‖ |
pañcākśharātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ ‖ 134 ‖ |
| |
|
| पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ❘ |
pañcādhāraḥ pañcavarṇaḥ pañcākśharaparāyaṇaḥ ❘ |
| पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ‖ 135 ‖ |
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ ‖ 135 ‖ |
| |
|
| पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ❘ |
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ ❘ |
| पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ‖ 136 ‖ |
pañcabhakśhapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ ‖ 136 ‖ |
| |
|
| षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ❘ |
śhaṭkoṇapīṭhaḥ śhaṭcakradhāmā śhaḍgranthibhedakaḥ ❘ |
| षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ‖ 137 ‖ |
śhaḍaṅgadhvāntavidhvaṃsī śhaḍaṅgulamahāhradaḥ ‖ 137 ‖ |
| |
|
| षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ❘ |
śhaṇmukhaḥ śhaṇmukhabhrātā śhaṭśaktiparivāritaḥ ❘ |
| षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ‖ 138 ‖ |
śhaḍvairivargavidhvaṃsī śhaḍūrmibhayabhañjanaḥ ‖ 138 ‖ |
| |
|
| षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ❘ |
śhaṭtarkadūraḥ śhaṭkarmā śhaḍguṇaḥ śhaḍrasāśrayaḥ ❘ |
| सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ‖ 139 ‖ |
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ ‖ 139 ‖ |
| |
|
| सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ❘ |
saptasvarlokamukuṭaḥ saptasaptivarapradaḥ ❘ |
| सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ‖ 140 ‖ |
saptāṅgarājyasukhadaḥ saptarśhigaṇavanditaḥ ‖ 140 ‖ |
| |
|
| सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ❘ |
saptacChandonidhiḥ saptahotraḥ saptasvarāśrayaḥ ❘ |
| सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ‖ 141 ‖ |
saptābdhikelikāsāraḥ saptamātṛniśhevitaḥ ‖ 141 ‖ |
| |
|
| सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ❘ |
saptacChando modamadaḥ saptacChando makhaprabhuḥ ❘ |
| अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ‖ 142 ‖ |
aśhṭamūrtirdhyeyamūrtiraśhṭaprakṛtikāraṇam ‖ 142 ‖ |
| |
|
| अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ❘ |
aśhṭāṅgayogaphalabhṛdaśhṭapatrāmbujāsanaḥ ❘ |
| अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ‖ 143 ‖ |
aśhṭaśaktisamānaśrīraśhṭaiśvaryapravardhanaḥ ‖ 143 ‖ |
| |
|
| अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ❘ |
aśhṭapīṭhopapīṭhaśrīraśhṭamātṛsamāvṛtaḥ ❘ |
| अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ‖ 144 ‖ |
aśhṭabhairavasevyoaśhṭavasuvandyoaśhṭamūrtibhṛt ‖ 144 ‖ |
| |
|
| अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ❘ |
aśhṭacakrasphuranmūrtiraśhṭadravyahaviḥpriyaḥ ❘ |
| अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ❘ |
aśhṭaśrīraśhṭasāmaśrīraśhṭaiśvaryapradāyakaḥ ❘ |
| नवनागासनाध्यासी नवनिध्यनुशासितः ‖ 145 ‖ |
navanāgāsanādhyāsī navanidhyanuśāsitaḥ ‖ 145 ‖ |
| |
|
| नवद्वारपुरावृत्तो नवद्वारनिकेतनः ❘ |
navadvārapurāvṛtto navadvāraniketanaḥ ❘ |
| नवनाथमहानाथो नवनागविभूषितः ‖ 146 ‖ |
navanāthamahānātho navanāgavibhūśhitaḥ ‖ 146 ‖ |
| |
|
| नवनारायणस्तुल्यो नवदुर्गानिषेवितः ❘ |
navanārāyaṇastulyo navadurgāniśhevitaḥ ❘ |
| नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ‖ 147 ‖ |
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ ‖ 147 ‖ |
| |
|
| दशात्मको दशभुजो दशदिक्पतिवन्दितः ❘ |
daśātmako daśabhujo daśadikpativanditaḥ ❘ |
| दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ‖ 148 ‖ |
daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ ‖ 148 ‖ |
| |
|
| दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ❘ |
daśākśharamahāmantro daśāśāvyāpivigrahaḥ ❘ |
| एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ‖ 149 ‖ |
ekādaśamahārudraiḥstutaścaikādaśākśharaḥ ‖ 149 ‖ |
| |
|
| द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ❘ |
dvādaśadvidaśāśhṭādidordaṇḍāstraniketanaḥ ❘ |
| त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ‖ 150 ‖ |
trayodaśabhidābhinno viśvedevādhidaivatam ‖ 150 ‖ |
| |
|
| चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ❘ |
caturdaśendravaradaścaturdaśamanuprabhuḥ ❘ |
| चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ‖ 151 ‖ |
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ ‖ 151 ‖ |
| |
|
| सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ❘ |
sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ ❘ |
| तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ‖ 152 ‖ |
tithipañcadaśākārastithyā pañcadaśārcitaḥ ‖ 152 ‖ |
| |
|
| षोडशाधारनिलयः षोडशस्वरमातृकः ❘ |
śhoḍaśādhāranilayaḥ śhoḍaśasvaramātṛkaḥ ❘ |
| षोडशान्तपदावासः षोडशेन्दुकलात्मकः ‖ 153 ‖ |
śhoḍaśāntapadāvāsaḥ śhoḍaśendukalātmakaḥ ‖ 153 ‖ |
| |
|
| कलासप्तदशी सप्तदशसप्तदशाक्षरः ❘ |
kalāsaptadaśī saptadaśasaptadaśākśharaḥ ❘ |
| अष्टादशद्वीपपतिरष्टादशपुराणकृत् ‖ 154 ‖ |
aśhṭādaśadvīpapatiraśhṭādaśapurāṇakṛt ‖ 154 ‖ |
| |
|
| अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ❘ |
aśhṭādaśauśhadhīsṛśhṭiraśhṭādaśavidhiḥ smṛtaḥ ❘ |
| अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ‖ 155 ‖ |
aśhṭādaśalipivyaśhṭisamaśhṭiGYānakovidaḥ ‖ 155 ‖ |
| |
|
| अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ❘ |
aśhṭādaśānnasampattiraśhṭādaśavijātikṛt ❘ |
| एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ‖ 156 ‖ |
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ ‖ 156 ‖ |
| |
|
| चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ❘ |
caturviṃśatitattvātmā pañcaviṃśākhyapūruśhaḥ ❘ |
| सप्तविंशतितारेशः सप्तविंशतियोगकृत् ‖ 157 ‖ |
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt ‖ 157 ‖ |
| |
|
| द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ❘ |
dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ ❘ |
| षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ‖ 158 ‖ |
śhaṭtriṃśattattvasambhūtiraśhṭatriṃśatkalātmakaḥ ‖ 158 ‖ |
| |
|
| पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ❘ |
pañcāśadviśhṇuśaktīśaḥ pañcāśanmātṛkālayaḥ ❘ |
| द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ❘ |
dvipañcāśadvapuḥśreṇītriśhaśhṭyakśharasaṃśrayaḥ ❘ |
| पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ‖ 159 ‖ |
pañcāśadakśharaśreṇīpañcāśadrudravigrahaḥ ‖ 159 ‖ |
| |
|
| चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ❘ |
catuḥśhaśhṭimahāsiddhiyoginīvṛndavanditaḥ ❘ |
| नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ‖ 160 ‖ |
namadekonapañcāśanmarudvarganirargalaḥ ‖ 160 ‖ |
| |
|
| चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ❘ |
catuḥśhaśhṭyarthanirṇetā catuḥśhaśhṭikalānidhiḥ ❘ |
| अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ‖ 161 ‖ |
aśhṭaśhaśhṭimahātīrthakśhetrabhairavavanditaḥ ‖ 161 ‖ |
| |
|
| चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ❘ |
caturnavatimantrātmā śhaṇṇavatyadhikaprabhuḥ ❘ |
| शतानन्दः शतधृतिः शतपत्रायतेक्षणः ‖ 162 ‖ |
śatānandaḥ śatadhṛtiḥ śatapatrāyatekśhaṇaḥ ‖ 162 ‖ |
| |
|
| शतानीकः शतमखः शतधारावरायुधः ❘ |
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ ❘ |
| सहस्रपत्रनिलयः सहस्रफणिभूषणः ‖ 163 ‖ |
sahasrapatranilayaḥ sahasraphaṇibhūśhaṇaḥ ‖ 163 ‖ |
| |
|
| सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ❘ |
sahasraśīrśhā puruśhaḥ sahasrākśhaḥ sahasrapāt ❘ |
| सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ‖ 164 ‖ |
sahasranāmasaṃstutyaḥ sahasrākśhabalāpahaḥ ‖ 164 ‖ |
| |
|
| दशसाहस्रफणिभृत्फणिराजकृतासनः ❘ |
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ ❘ |
| अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ‖ 165 ‖ |
aśhṭāśītisahasrādyamaharśhistotrapāṭhitaḥ ‖ 165 ‖ |
| |
|
| लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ❘ |
lakśhādhāraḥ priyādhāro lakśhādhāramanomayaḥ ❘ |
| चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ‖ 166 ‖ |
caturlakśhajapaprītaścaturlakśhaprakāśakaḥ ‖ 166 ‖ |
| |
|
| चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ❘ |
caturaśītilakśhāṇāṃ jīvānāṃ dehasaṃsthitaḥ ❘ |
| कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ‖ 167 ‖ |
koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ ‖ 167 ‖ |
| |
|
| शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ❘ |
śivodbhavādyaśhṭakoṭivaināyakadhurandharaḥ ❘ |
| सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ‖ 168 ‖ |
saptakoṭimahāmantramantritāvayavadyutiḥ ‖ 168 ‖ |
| |
|
| त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ❘ |
trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ ❘ |
| अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ‖ 169 ‖ |
anantadevatāsevyo hyanantaśubhadāyakaḥ ‖ 169 ‖ |
| |
|
| अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः ❘ |
anantanāmānantaśrīranantoanantasaukhyadaḥ ❘ |
| अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ‖ 170 ‖ |
anantaśaktisahito hyanantamunisaṃstutaḥ ‖ 170 ‖ |
| |
|
| इति वैनायकं नाम्नां सहस्रमिदमीरितम् ❘ |
iti vaināyakaṃ nāmnāṃ sahasramidamīritam ❘ |
| इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ‖ 171 ‖ |
idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ ‖ 171 ‖ |
| |
|
| करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ❘ |
karasthaṃ tasya sakalamaihikāmuśhmikaṃ sukham ❘ |
| आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ‖ 172 ‖ |
āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ ‖ 172 ‖ |
| |
|
| मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ❘ |
medhā praGYā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā ❘ |
| सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ‖ 173 ‖ |
satyaṃ dayā kśhamā śāntirdākśhiṇyaṃ dharmaśīlatā ‖ 173 ‖ |
| |
|
| जगत्संवननं विश्वसंवादो वेदपाटवम् ❘ |
jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam ❘ |
| सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ‖ 174 ‖ |
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam ‖ 174 ‖ |
| |
|
| ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ❘ |
ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā ❘ |
| ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ‖ 175 ‖ |
GYānaṃ viGYānamāstikyaṃ sthairyaṃ viśvāsatā tathā ‖ 175 ‖ |
| |
|
| धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ❘ |
dhanadhānyādivṛddhiśca sakṛdasya japādbhavet ❘ |
| वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ‖ 176 ‖ |
vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate ‖ 176 ‖ |
| |
|
| राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ❘ |
rāGYo rājakalatrasya rājaputrasya mantriṇaḥ ❘ |
| जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ‖ 177 ‖ |
japyate yasya vaśyārthe sa dāsastasya jāyate ‖ 177 ‖ |
| |
|
| धर्मार्थकाममोक्षाणामनायासेन साधनम् ❘ |
dharmārthakāmamokśhāṇāmanāyāsena sādhanam ❘ |
| शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ‖ 178 ‖ |
śākinīḍākinīrakśhoyakśhagrahabhayāpaham ‖ 178 ‖ |
| |
|
| साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ❘ |
sāmrājyasukhadaṃ sarvasapatnamadamardanam ❘ |
| समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ‖ 179 ‖ |
samastakalahadhvaṃsi dagdhabījaprarohaṇam ‖ 179 ‖ |
| |
|
| दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ❘ |
duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam ❘ |
| षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ‖ 180 ‖ |
śhaḍvargāśhṭamahāsiddhitrikālaGYānakāraṇam ‖ 180 ‖ |
| |
|
| परकृत्यप्रशमनं परचक्रप्रमर्दनम् ❘ |
parakṛtyapraśamanaṃ paracakrapramardanam ❘ |
| सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् ‖ 181 ‖ |
saṅgrāmamārge saveśhāmidamekaṃ jayāvaham ‖ 181 ‖ |
| |
|
| सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ❘ |
sarvavandhyatvadośhaghnaṃ garbharakśhaikakāraṇam ❘ |
| पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ‖ 182 ‖ |
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam ‖ 182 ‖ |
| |
|
| देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ❘ |
deśe tatra na durbhikśhamītayo duritāni ca ❘ |
| न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ‖ 183 ‖ |
na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ ‖ 183 ‖ |
| |
|
| क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ❘ |
kśhayakuśhṭhapramehārśabhagandaraviśhūcikāḥ ❘ |
| गुल्मं प्लीहानमशमानमतिसारं महोदरम् ‖ 184 ‖ |
gulmaṃ plīhānamaśamānamatisāraṃ mahodaram ‖ 184 ‖ |
| |
|
| कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ❘ |
kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram ❘ |
| शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ‖ 185 ‖ |
śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam ‖ 185 ‖ |
| |
|
| वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ❘ |
vātapittakaphadvandvatridośhajanitajvaram ❘ |
| आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ‖ 186 ‖ |
āgantuviśhamaṃ śītamuśhṇaṃ caikāhikādikam ‖ 186 ‖ |
| |
|
| इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ❘ |
ityādyuktamanuktaṃ vā rogadośhādisambhavam ❘ |
| सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ‖ 187 ‖ |
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ ‖ 187 ‖ |
| |
|
| प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ❘ |
prāpyateasya japātsiddhiḥ strīśūdraiḥ patitairapi ❘ |
| सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ‖ 188 ‖ |
sahasranāmamantroayaṃ japitavyaḥ śubhāptaye ‖ 188 ‖ |
| |
|
| महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ❘ |
mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam ❘ |
| इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ‖ 189 ‖ |
icChayā sakalān bhogānupabhujyeha pārthivān ‖ 189 ‖ |
| |
|
| मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ❘ |
manorathaphalairdivyairvyomayānairmanoramaiḥ ❘ |
| चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ‖ 190 ‖ |
candrendrabhāskaropendrabrahmaśarvādisadmasu ‖ 190 ‖ |
| |
|
| कामरूपः कामगतिः कामदः कामदेश्वरः ❘ |
kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ ❘ |
| भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ‖ 191 ‖ |
bhuktvā yathepsitānbhogānabhīśhṭaiḥ saha bandhubhiḥ ‖ 191 ‖ |
| |
|
| गणेशानुचरो भूत्वा गणो गणपतिप्रियः ❘ |
gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ ❘ |
| नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ‖ 192 ‖ |
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ ‖ 192 ‖ |
| |
|
| शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ❘ |
śivābhyāṃ kṛpayā putranirviśeśhaṃ ca lālitaḥ ❘ |
| शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ‖ 193 ‖ |
śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ ‖ 193 ‖ |
| |
|
| जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ❘ |
jātismaro dharmaparaḥ sārvabhaumoabhijāyate ❘ |
| निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ‖ 194 ‖ |
niśhkāmastu japannityaṃ bhaktyā vighneśatatparaḥ ‖ 194 ‖ |
| |
|
| योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ❘ |
yogasiddhiṃ parāṃ prāpya GYānavairāgyasaṃyutaḥ ❘ |
| निरन्तरे निराबाधे परमानन्दसंज्ञिते ‖ 195 ‖ |
nirantare nirābādhe paramānandasaṃGYite ‖ 195 ‖ |
| |
|
| विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ❘ |
viśvottīrṇe pare pūrṇe punarāvṛttivarjite ❘ |
| लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ‖ 196 ‖ |
līno vaināyake dhāmni ramate nityanirvṛte ‖ 196 ‖ |
| |
|
| यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये^^एन्नरः ❘ |
yo nāmabhirhutairdattaiḥ pūjayedarcaye^^ennaraḥ ❘ |
| राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ‖ 197 ‖ |
rājāno vaśyatāṃ yānti ripavo yānti dāsatām ‖ 197 ‖ |
| |
|
| तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ❘ |
tasya sidhyanti mantrāṇāṃ durlabhāśceśhṭasiddhayaḥ ❘ |
| मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ‖ 198 ‖ |
mūlamantrādapi stotramidaṃ priyatamaṃ mama ‖ 198 ‖ |
| |
|
| नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ❘ |
nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani ❘ |
| दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ‖ 199 ‖ |
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret ‖ 199 ‖ |
| |
|
| अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ❘ |
aśhṭadravyairviśeśheṇa kuryādbhaktisusaṃyutaḥ ❘ |
| तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ‖ 200 ‖ |
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ ‖ 200 ‖ |
| |
|
| भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ❘ |
bhaviśhyati na sandehaḥ putrapautrādikaṃ sukham ❘ |
| इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ‖ 201 ‖ |
idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam ‖ 201 ‖ |
| |
|
| व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ❘ |
vyākṛtaṃ carcitaṃ dhyātaṃ vimṛśhṭamabhivanditam ❘ |
| इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ‖ 202 ‖ |
ihāmutra ca viśveśhāṃ viśvaiśvaryapradāyakam ‖ 202 ‖ |
| |
|
| स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ❘ |
svacChandacāriṇāpyeśha yena sandhāryate stavaḥ ❘ |
| स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ‖ 203 ‖ |
sa rakśhyate śivodbhūtairgaṇairadhyaśhṭakoṭibhiḥ ‖ 203 ‖ |
| |
|
| लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ❘ |
likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet ❘ |
| तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ‖ 204 ‖ |
tatra sarvottamā lakśhmīḥ sannidhatte nirantaram ‖ 204 ‖ |
| |
|
| दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ❘ |
dānairaśeśhairakhilairvrataiśca tīrthairaśeśhairakhilairmakhaiśca ❘ |
| न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ‖ 205 ‖ |
na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ ‖ 205 ‖ |
| |
|
| एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने |
etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne |
| सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ❘ |
sāyaṃ madhyandine vā triśhavaṇamathavā santataṃ vā jano yaḥ ❘ |
| स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti |
| दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ‖ 206 ‖ |
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ ‖ 206 ‖ |
| |
|
| अकिञ्चनोप्येकचित्तो नियतो नियतासनः ❘ |
akiñcanopyekacitto niyato niyatāsanaḥ ❘ |
| प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ‖ 207 ‖ |
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ ‖ 207 ‖ |
| |
|
| दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ❘ |
daridratāṃ samunmūlya saptajanmānugāmapi ❘ |
| लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ‖ 208 ‖ |
labhate mahatīṃ lakśhmīmityāGYā pārameśvarī ‖ 208 ‖ |
| |
|
| आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः |
āyuśhyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ |
| कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ❘ |
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā ❘ |
| पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त - |
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta - |
| न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ‖ 209 ‖ |
nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam ‖ 209 ‖ |
| |
|
| गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ❘ |
gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ ❘ |
| महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ‖ 210 ‖ |
mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ ‖ 210 ‖ |
| |
|
| अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ❘ |
amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ ❘ |
| सुमङ्गलो बीजमाशापूरको वरदः कलः ‖ 211 ‖ |
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ ‖ 211 ‖ |
| |
|
| काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ❘ |
kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ ❘ |
| मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ‖ 212 ‖ |
modakairebhiratraikaviṃśatyā nāmabhiḥ pumān ‖ 212 ‖ |
| |
|
| उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ❘ |
upāyanaṃ dadedbhaktyā matprasādaṃ cikīrśhati ❘ |
| वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ‖ 213 ‖ |
vatsaraṃ vighnarājoasya tathyamiśhṭārthasiddhaye ‖ 213 ‖ |
| |
|
| यः स्तौति मद्गतमना ममाराधनतत्परः ❘ |
yaḥ stauti madgatamanā mamārādhanatatparaḥ ❘ |
| स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ‖ 214 ‖ |
stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ ‖ 214 ‖ |
| |
|
| नमो नमः सुरवरपूजिताङ्घ्रये |
namo namaḥ suravarapūjitāṅghraye |
| नमो नमो निरुपममङ्गलात्मने ❘ |
namo namo nirupamamaṅgalātmane ❘ |
| नमो नमो विपुलदयैकसिद्धये |
namo namo vipuladayaikasiddhaye |
| नमो नमः करिकलभाननाय ते ‖ 215 ‖ |
namo namaḥ karikalabhānanāya te ‖ 215 ‖ |
| |
|
| किङ्किणीगणरचितचरणः |
kiṅkiṇīgaṇaracitacaraṇaḥ |
| प्रकटितगुरुमितचारुकरणः ❘ |
prakaṭitagurumitacārukaraṇaḥ ❘ |
| मदजललहरीकलितकपोलः |
madajalalaharīkalitakapolaḥ |
| शमयतु दुरितं गणपतिनाम्ना ‖ 216 ‖ |
śamayatu duritaṃ gaṇapatināmnā ‖ 216 ‖ |
| |
|
| ‖ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे |
‖ iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde |
| गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ‖ |
gaṇeśasahasranāmastotraṃ nāma śhaṭcatvāriṃśodhyāyaḥ ‖ |
| |
|
| |
|