blog

Sri Maha Ganapati Sahasranama Stotram

Devanagari English
   
महा गणपति सहस्रनाम स्तोत्रम् mahā gaṇapati sahasranāma stotram
   
**मुनिरुवाच **muniruvāca
** कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ❘ ** kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiśhṭavān ❘
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ‖ 1 ‖ śivadaṃ tanmamācakśhva lokānugrahatatpara ‖ 1 ‖
   
**ब्रह्मोवाच **brahmovāca
** देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ❘ ** devaḥ pūrvaṃ purārātiḥ puratrayajayodyame ❘
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ‖ 2 ‖ anarcanādgaṇeśasya jāto vighnākulaḥ kila ‖ 2 ‖
   
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ❘ manasā sa vinirdhārya dadṛśe vighnakāraṇam ❘
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ‖ 3 ‖ mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi ‖ 3 ‖
   
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ❘ vighnapraśamanopāyamapṛcChadapariśramam ❘
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ‖ 4 ‖ santuśhṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam ‖ 4 ‖
   
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ❘ sarvavighnapraśamanaṃ sarvakāmaphalapradam ❘
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ‖ 5 ‖ tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ‖ 5 ‖
   
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ❘ asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya ❘
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि ❘ gaṇeśa ṛśhiḥ, mahāgaṇapatirdevatā, nānāvidhānicChandāṃsi ❘
हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ❘ humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam ❘
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ❘ sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ ❘
   
**अथ करन्यासः **atha karanyāsaḥ
** गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ❘ ** gaṇeśvaro gaṇakrīḍa ityaṅguśhṭhābhyāṃ namaḥ ❘
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ‖ kumāragururīśāna iti tarjanībhyāṃ namaḥ ‖
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ❘ brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ ❘
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ❘ sarvasadgurusaṃsevya iti kaniśhṭhikābhyāṃ namaḥ ❘
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ‖ luptavighnaḥ svabhaktānāmiti karatalakarapṛśhṭhābhyāṃ namaḥ ‖
   
**अथ अङ्गन्यासः **atha aṅganyāsaḥ
** छन्दश्छन्दोद्भव इति हृदयाय नमः ❘ ** ChandaśChandodbhava iti hṛdayāya namaḥ ❘
निष्कलो निर्मल इति शिरसे स्वाहा ❘ niśhkalo nirmala iti śirase svāhā ❘
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ❘ sṛśhṭisthitilayakrīḍa iti śikhāyai vaśhaṭ ❘
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ❘ GYānaṃ viGYānamānanda iti kavacāya hum ❘
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ❘ aśhṭāṅgayogaphalabhṛditi netratrayāya vauśhaṭ ❘
अनन्तशक्तिसहित इत्यस्त्राय फट् ❘ anantaśaktisahita ityastrāya phaṭ ❘
भूर्भुवः स्वरोम् इति दिग्बन्धः ❘ bhūrbhuvaḥ svarom iti digbandhaḥ ❘
   
**अथ ध्यानम् **atha dhyānam
** गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं ** gajavadanamacintyaṃ tīkśhṇadaṃśhṭraṃ trinetraṃ
बृहदुदरमशेषं भूतिराजं पुराणम् ❘ bṛhadudaramaśeśhaṃ bhūtirājaṃ purāṇam ❘
अमरवरसुपूज्यं रक्तवर्णं सुरेशं amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
पशुपतिसुतमीशं विघ्नराजं नमामि ‖ paśupatisutamīśaṃ vighnarājaṃ namāmi ‖
   
**श्रीगणपतिरुवाच **śrīgaṇapatiruvāca
** ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ❘ ** oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ ❘
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ‖ 1 ‖ ekadanto vakratuṇḍo gajavaktro mahodaraḥ ‖ 1 ‖
   
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ❘ lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ ❘
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ‖ 2 ‖ sumukho durmukho buddho vighnarājo gajānanaḥ ‖ 2 ‖
   
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ❘ bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ ❘
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ‖ 3 ‖ herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ ‖ 3 ‖
   
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ❘ nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ ❘
विनायको विरूपाक्षो वीरः शूरवरप्रदः ‖ 4 ‖ vināyako virūpākśho vīraḥ śūravarapradaḥ ‖ 4 ‖
   
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ❘ mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ ❘
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ‖ 5 ‖ rudrapriyo gaṇādhyakśha umāputroaghanāśanaḥ ‖ 5 ‖
   
कुमारगुरुरीशानपुत्रो मूषकवाहनः ❘ kumāragururīśānaputro mūśhakavāhanaḥ ❘
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ‖ 6 ‖ siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ ‖ 6 ‖
   
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ❘ avighnastumburuḥ siṃhavāhano mohinīpriyaḥ ❘
कटङ्कटो राजपुत्रः शाकलः संमितोमितः ‖ 7 ‖ kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ ‖ 7 ‖
   
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ❘ kūśhmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ ❘
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ‖ 8 ‖ bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ ‖ 8 ‖
   
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ❘ viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ ❘
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ‖ 9 ‖ kaviḥ kavīnāmṛśhabho brahmaṇyo brahmavitpriyaḥ ‖ 9 ‖
   
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ❘ jyeśhṭharājo nidhipatirnidhipriyapatipriyaḥ ❘
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ‖ 10 ‖ hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ ‖ 10 ‖
   
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ❘ karāhatidhvastasindhusalilaḥ pūśhadantabhit ❘
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ‖ 11 ‖ umāṅkakelikutukī muktidaḥ kulapāvanaḥ ‖ 11 ‖
   
किरीटी कुण्डली हारी वनमाली मनोमयः ❘ kirīṭī kuṇḍalī hārī vanamālī manomayaḥ ❘
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ‖ 12 ‖ vaimukhyahatadaityaśrīḥ pādāhatijitakśhitiḥ ‖ 12 ‖
   
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ❘ sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt ❘
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ‖ 13 ‖ duḥsvapnahṛtprasahano guṇī nādapratiśhṭhitaḥ ‖ 13 ‖
   
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ❘ surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ ❘
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ‖ 14 ‖ pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ ‖ 14 ‖
   
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ❘ citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ ❘
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ‖ 15 ‖ yogādhipastārakasthaḥ puruśho gajakarṇakaḥ ‖ 15 ‖
   
गणाधिराजो विजयः स्थिरो गजपतिध्वजी ❘ gaṇādhirājo vijayaḥ sthiro gajapatidhvajī ❘
देवदेवः स्मरः प्राणदीपको वायुकीलकः ‖ 16 ‖ devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ ‖ 16 ‖
   
विपश्चिद्वरदो नादो नादभिन्नमहाचलः ❘ vipaścidvarado nādo nādabhinnamahācalaḥ ❘
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ‖ 17 ‖ varāharadano mṛtyuñjayo vyāghrājināmbaraḥ ‖ 17 ‖
   
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ❘ icChāśaktibhavo devatrātā daityavimardanaḥ ❘
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ‖ 18 ‖ śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ ‖ 18 ‖
   
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ❘ śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ ❘
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ‖ 19 ‖ umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ ‖ 19 ‖
   
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ❘ yaGYakāyo mahānādo girivarśhmā śubhānanaḥ ❘
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ‖ 20 ‖ sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ ‖ 20 ‖
   
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ❘ brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ ❘
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ‖ 21 ‖ jagajjanmalayonmeśhanimeśhoagnyarkasomadṛk ‖ 21 ‖
   
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ❘ girīndraikarado dharmādharmośhṭhaḥ sāmabṛṃhitaḥ ❘
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ‖ 22 ‖ graharkśhadaśano vāṇījihvo vāsavanāsikaḥ ‖ 22 ‖
   
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ❘ bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ ❘
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ‖ 23 ‖ kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ ‖ 23 ‖
   
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ❘ nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ ❘
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ‖ 24 ‖ vyomanābhiḥ śrīhṛdayo merupṛśhṭhoarṇavodaraḥ ‖ 24 ‖
   
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ❘ kukśhisthayakśhagandharvarakśhaḥkinnaramānuśhaḥ ❘
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ‖ 25 ‖ pṛthvīkaṭiḥ sṛśhṭiliṅgaḥ śailorurdasrajānukaḥ ‖ 25 ‖
   
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ❘ pātālajaṅgho munipātkālāṅguśhṭhastrayītanuḥ ❘
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ‖ 26 ‖ jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ ‖ 26 ‖
   
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ❘ hṛtpadmakarṇikāśālī viyatkelisarovaraḥ ❘
सद्भक्तध्याननिगडः पूजावारिनिवारितः ‖ 27 ‖ sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ ‖ 27 ‖
   
प्रतापी काश्यपो मन्ता गणको विष्टपी बली ❘ pratāpī kāśyapo mantā gaṇako viśhṭapī balī ❘
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ‖ 28 ‖ yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ ‖ 28 ‖
   
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ❘ cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ ❘
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ‖ 29 ‖ ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ ‖ 29 ‖
   
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ❘ tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ ❘
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ‖ 30 ‖ nandānanditapīṭhaśrīrbhogado bhūśhitāsanaḥ ‖ 30 ‖
   
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ❘ sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ ❘
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ‖ 31 ‖ tejovatīśiroratnaṃ satyānityāvataṃsitaḥ ‖ 31 ‖
   
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ❘ savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ ❘
लिपिपद्मासनाधारो वह्निधामत्रयालयः ‖ 32 ‖ lipipadmāsanādhāro vahnidhāmatrayālayaḥ ‖ 32 ‖
   
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ❘ unnataprapado gūḍhagulphaḥ saṃvṛtapārśhṇikaḥ ❘
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ‖ 33 ‖ pīnajaṅghaḥ śliśhṭajānuḥ sthūloruḥ pronnamatkaṭiḥ ‖ 33 ‖
   
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ❘ nimnanābhiḥ sthūlakukśhiḥ pīnavakśhā bṛhadbhujaḥ ❘
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ‖ 34 ‖ pīnaskandhaḥ kambukaṇṭho lambośhṭho lambanāsikaḥ ‖ 34 ‖
   
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ❘ bhagnavāmaradastuṅgasavyadanto mahāhanuḥ ❘
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ‖ 35 ‖ hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ ‖ 35 ‖
   
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ❘ stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ ❘
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ‖ 36 ‖ sarpahārakaṭīsūtraḥ sarpayaGYopavītavān ‖ 36 ‖
   
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ❘ sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ ❘
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ‖ 37 ‖ sarpakakśhodarābandhaḥ sarparājottaracChadaḥ ‖ 37 ‖
   
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ❘ rakto raktāmbaradharo raktamālāvibhūśhaṇaḥ ❘
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ‖ 38 ‖ raktekśhano raktakaro raktatālvośhṭhapallavaḥ ‖ 38 ‖
   
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ❘ śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūśhaṇaḥ ❘
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ‖ 39 ‖ śvetātapatraruciraḥ śvetacāmaravījitaḥ ‖ 39 ‖
   
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ❘ sarvāvayavasampūrṇaḥ sarvalakśhaṇalakśhitaḥ ❘
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ‖ 40 ‖ sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ ‖ 40 ‖
   
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ❘ sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam ❘
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ‖ 41 ‖ sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ ‖ 41 ‖
   
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ❘ śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ ❘
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ‖ 42 ‖ kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ ‖ 42 ‖
   
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ❘ ikśhucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt ❘
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ‖ 43 ‖ pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt ‖ 43 ‖
   
कल्पवल्लीधरो विश्वाभयदैककरो वशी ❘ kalpavallīdharo viśvābhayadaikakaro vaśī ❘
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ‖ 44 ‖ akśhamālādharo GYānamudrāvān mudgarāyudhaḥ ‖ 44 ‖
   
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ❘ pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ ❘
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ‖ 45 ‖ karasthāmraphalaścūtakalikābhṛtkuṭhāravān ‖ 45 ‖
   
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ❘ puśhkarasthasvarṇaghaṭīpūrṇaratnābhivarśhakaḥ ❘
भारतीसुन्दरीनाथो विनायकरतिप्रियः ‖ 46 ‖ bhāratīsundarīnātho vināyakaratipriyaḥ ‖ 46 ‖
   
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ❘ mahālakśhmīpriyatamaḥ siddhalakśhmīmanoramaḥ ❘
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ‖ 47 ‖ ramārameśapūrvāṅgo dakśhiṇomāmaheśvaraḥ ‖ 47 ‖
   
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ❘ mahīvarāhavāmāṅgo ratikandarpapaścimaḥ ❘
आमोदमोदजननः सप्रमोदप्रमोदनः ‖ 48 ‖ āmodamodajananaḥ sapramodapramodanaḥ ‖ 48 ‖
   
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ❘ saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ ❘
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ‖ 49 ‖ dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ ‖ 49 ‖
   
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ❘ madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ ❘
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ‖ 50 ‖ vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ ‖ 50 ‖
   
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ❘ vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ ❘
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ‖ 51 ‖ tīvrāprasannanayano jvālinīpālitaikadṛk ‖ 51 ‖
   
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ❘ mohinīmohano bhogadāyinīkāntimaṇḍanaḥ ❘
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ‖ 52 ‖ kāminīkāntavaktraśrīradhiśhṭhitavasundharaḥ ‖ 52 ‖
   
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ❘ vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ ❘
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ‖ 53 ‖ namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ ‖ 53 ‖
   
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ❘ sarvasadgurusaṃsevyaḥ śociśhkeśahṛdāśrayaḥ ❘
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ‖ 54 ‖ īśānamūrdhā devendraśikhaḥ pavananandanaḥ ‖ 54 ‖
   
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ❘ pratyugranayano divyo divyāstraśataparvadhṛk ❘
ऐरावतादिसर्वाशावारणो वारणप्रियः ‖ 55 ‖ airāvatādisarvāśāvāraṇo vāraṇapriyaḥ ‖ 55 ‖
   
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ❘ vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ ❘
जयाजयपरिकरो विजयाविजयावहः ‖ 56 ‖ jayājayaparikaro vijayāvijayāvahaḥ ‖ 56 ‖
   
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ❘ ajayārcitapādābjo nityānandavanasthitaḥ ❘
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ‖ 57 ‖ vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ ‖ 57 ‖
   
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ❘ anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ ❘
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ‖ 58 ‖ GYānāśrayaḥ kriyādhāra icChāśaktiniśhevitaḥ ‖ 58 ‖
   
सुभगासंश्रितपदो ललिताललिताश्रयः ❘ subhagāsaṃśritapado lalitālalitāśrayaḥ ❘
कामिनीपालनः कामकामिनीकेलिलालितः ‖ 59 ‖ kāminīpālanaḥ kāmakāminīkelilālitaḥ ‖ 59 ‖
   
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ❘ sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ ❘
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ‖ 60 ‖ guruguptapado vācāsiddho vāgīśvarīpatiḥ ‖ 60 ‖
   
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ❘ nalinīkāmuko vāmārāmo jyeśhṭhāmanoramaḥ ❘
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ‖ 61 ‖ raudrīmudritapādābjo humbījastuṅgaśaktikaḥ ‖ 61 ‖
   
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ❘ viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ ❘
अमृताब्धिकृतावासो मदघूर्णितलोचनः ‖ 62 ‖ amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ ‖ 62 ‖
   
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ❘ ucChiśhṭocChiśhṭagaṇako gaṇeśo gaṇanāyakaḥ ❘
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ‖ 63 ‖ sārvakālikasaṃsiddhirnityasevyo digambaraḥ ‖ 63 ‖
   
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ❘ anapāyoanantadṛśhṭiraprameyoajarāmaraḥ ❘
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ‖ 64 ‖ anāviloapratihatiracyutoamṛtamakśharaḥ ‖ 64 ‖
   
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः ❘ apratarkyoakśhayoajayyoanādhāroanāmayomalaḥ ❘
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ‖ 65 ‖ ameyasiddhiradvaitamaghoroagnisamānanaḥ ‖ 65 ‖
   
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ❘ anākāroabdhibhūmyagnibalaghnoavyaktalakśhaṇaḥ ❘
आधारपीठमाधार आधाराधेयवर्जितः ‖ 66 ‖ ādhārapīṭhamādhāra ādhārādheyavarjitaḥ ‖ 66 ‖
   
आखुकेतन आशापूरक आखुमहारथः ❘ ākhuketana āśāpūraka ākhumahārathaḥ ❘
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ‖ 67 ‖ ikśhusāgaramadhyastha ikśhubhakśhaṇalālasaḥ ‖ 67 ‖
   
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ❘ ikśhucāpātirekaśrīrikśhucāpaniśhevitaḥ ❘
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ‖ 68 ‖ indragopasamānaśrīrindranīlasamadyutiḥ ‖ 68 ‖
   
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ❘ indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ ❘
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ‖ 69 ‖ idhmapriya iḍābhāga iḍāvānindirāpriyaḥ ‖ 69 ‖
   
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ❘ ikśhvākuvighnavidhvaṃsī itikartavyatepsitaḥ ❘
ईशानमौलिरीशान ईशानप्रिय ईतिहा ‖ 70 ‖ īśānamaulirīśāna īśānapriya ītihā ‖ 70 ‖
   
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ❘ īśhaṇātrayakalpānta īhāmātravivarjitaḥ ❘
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ‖ 71 ‖ upendra uḍubhṛnmauliruḍunāthakarapriyaḥ ‖ 71 ‖
   
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ❘ unnatānana uttuṅga udārastridaśāgraṇīḥ ❘
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ‖ 72 ‖ ūrjasvānūśhmalamada ūhāpohadurāsadaḥ ‖ 72 ‖
   
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ❘ ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ ❘
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ‖ 73 ‖ ṛjucittaikasulabho ṛṇatrayavimocanaḥ ‖ 73 ‖
   
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ❘ luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviśhām ❘
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ‖ 74 ‖ luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ ‖ 74 ‖
   
एकारपीठमध्यस्थ एकपादकृतासनः ❘ ekārapīṭhamadhyastha ekapādakṛtāsanaḥ ❘
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ‖ 75 ‖ ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ ‖ 75 ‖
   
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ❘ aiśvaryanidhiraiśvaryamaihikāmuśhmikapradaḥ ❘
ऐरंमदसमोन्मेष ऐरावतसमाननः ‖ 76 ‖ airaṃmadasamonmeśha airāvatasamānanaḥ ‖ 76 ‖
   
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः ❘ oṅkāravācya oṅkāra ojasvānośhadhīpatiḥ ❘
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ‖ 77 ‖ audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ ‖ 77 ‖
   
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ❘ aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ ❘
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ‖ 78 ‖ aḥ samastavisargāntapadeśhu parikīrtitaḥ ‖ 78 ‖
   
कमण्डलुधरः कल्पः कपर्दी कलभाननः ❘ kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ ❘
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ‖ 79 ‖ karmasākśhī karmakartā karmākarmaphalapradaḥ ‖ 79 ‖
   
कदम्बगोलकाकारः कूष्माण्डगणनायकः ❘ kadambagolakākāraḥ kūśhmāṇḍagaṇanāyakaḥ ❘
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ‖ 80 ‖ kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt ‖ 80 ‖
   
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ❘ kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ ❘
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ‖ 81 ‖ khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ ‖ 81 ‖
   
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ❘ guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ ❘
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ‖ 82 ‖ gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ ‖ 82 ‖
   
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ❘ guhyācārarato guhyo guhyāgamanirūpitaḥ ❘
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ‖ 83 ‖ guhāśayo guḍābdhistho gurugamyo gururguruḥ ‖ 83 ‖
   
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ❘ ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ ❘
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ‖ 84 ‖ ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt ‖ 84 ‖
   
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ❘ caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ ❘
चराचरपिता चिन्तामणिश्चर्वणलालसः ‖ 85 ‖ carācarapitā cintāmaṇiścarvaṇalālasaḥ ‖ 85 ‖
   
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ❘ ChandaśChandodbhavaśChando durlakśhyaśChandavigrahaḥ ❘
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ‖ 86 ‖ jagadyonirjagatsākśhī jagadīśo jaganmayaḥ ‖ 86 ‖
   
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ❘ japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ ❘
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ‖ 87 ‖ sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ ‖ 87 ‖
   
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ❘ ṭaṅkārasphārasaṃrāvaśhṭaṅkāramaṇinūpuraḥ ❘
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ‖ 88 ‖ ṭhadvayīpallavāntasthasarvamantreśhu siddhidaḥ ‖ 88 ‖
   
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ❘ ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ ❘
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ‖ 89 ‖ ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ ‖ 89 ‖
   
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ❘ tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ ❘
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ‖ 90 ‖ tārakāntarasaṃsthānastārakastārakāntakaḥ ‖ 90 ‖
   
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ❘ sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat ❘
दक्षयज्ञप्रमथनो दाता दानं दमो दया ‖ 91 ‖ dakśhayaGYapramathano dātā dānaṃ damo dayā ‖ 91 ‖
   
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ❘ dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ ❘
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ‖ 92 ‖ dantaprabhinnābhramālo daityavāraṇadāraṇaḥ ‖ 92 ‖
   
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ❘ daṃśhṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ ❘
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ‖ 93 ‖ dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ ‖ 93 ‖
   
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ❘ dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ ❘
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ‖ 94 ‖ dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ ‖ 94 ‖
   
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ❘ nandyo nandipriyo nādo nādamadhyapratiśhṭhitaḥ ❘
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ‖ 95 ‖ niśhkalo nirmalo nityo nityānityo nirāmayaḥ ‖ 95 ‖
   
परं व्योम परं धाम परमात्मा परं पदम् ‖ 96 ‖ paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam ‖ 96 ‖
   
परात्परः पशुपतिः पशुपाशविमोचनः ❘ parātparaḥ paśupatiḥ paśupāśavimocanaḥ ❘
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ‖ 97 ‖ pūrṇānandaḥ parānandaḥ purāṇapuruśhottamaḥ ‖ 97 ‖
   
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ❘ padmaprasannavadanaḥ praṇatāGYānanāśanaḥ ❘
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ‖ 98 ‖ pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ ‖ 98 ‖
   
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ❘ phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ ❘
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ❘ bāṇārcitāṅghriyugalo bālakelikutūhalī ❘
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ‖ 99 ‖ brahma brahmārcitapado brahmacārī bṛhaspatiḥ ‖ 99 ‖
   
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ❘ bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ ❘
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ‖ 100 ‖ bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ ‖ 100 ‖
   
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ❘ bhrūkśhepadattalakśhmīko bhargo bhadro bhayāpahaḥ ❘
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ‖ 101 ‖ bhagavān bhaktisulabho bhūtido bhūtibhūśhaṇaḥ ‖ 101 ‖
   
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ❘ bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ ❘
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ‖ 102 ‖ mantro mantrapatirmantrī madamatto mano mayaḥ ‖ 102 ‖
   
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ❘ mekhalāhīśvaro mandagatirmandanibhekśhaṇaḥ ❘
महाबलो महावीर्यो महाप्राणो महामनाः ‖ 103 ‖ mahābalo mahāvīryo mahāprāṇo mahāmanāḥ ‖ 103 ‖
   
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ❘ yaGYo yaGYapatiryaGYagoptā yaGYaphalapradaḥ ❘
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ‖ 104 ‖ yaśaskaro yogagamyo yāGYiko yājakapriyaḥ ‖ 104 ‖
   
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ❘ raso rasapriyo rasyo rañjako rāvaṇārcitaḥ ❘
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ‖ 105 ‖ rājyarakśhākaro ratnagarbho rājyasukhapradaḥ ‖ 105 ‖
   
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ❘ lakśho lakśhapatirlakśhyo layastho laḍḍukapriyaḥ ❘
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ‖ 106 ‖ lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ ‖ 106 ‖
   
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ❘ vareṇyo vahnivadano vandyo vedāntagocaraḥ ❘
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ‖ 107 ‖ vikartā viśvataścakśhurvidhātā viśvatomukhaḥ ‖ 107 ‖
   
वामदेवो विश्वनेता वज्रिवज्रनिवारणः ❘ vāmadevo viśvanetā vajrivajranivāraṇaḥ ❘
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ‖ 108 ‖ vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ ‖ 108 ‖
   
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ❘ śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ ❘
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ‖ 109 ‖ śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ ‖ 109 ‖
   
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ❘ śhaḍṛtukusumasragvī śhaḍādhāraḥ śhaḍakśharaḥ ❘
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ‖ 110 ‖ saṃsāravaidyaḥ sarvaGYaḥ sarvabheśhajabheśhajam ‖ 110 ‖
   
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ❘ sṛśhṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ ❘
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ‖ 111 ‖ sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ ‖ 111 ‖
   
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ❘ sākśhī samudramathanaḥ svayaṃvedyaḥ svadakśhiṇaḥ ❘
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ‖ 112 ‖ svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī ‖ 112 ‖
   
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ❘ haṃso hastipiśācīśo havanaṃ havyakavyabhuk ❘
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ‖ 113 ‖ havyaṃ hutapriyo hṛśhṭo hṛllekhāmantramadhyagaḥ ‖ 113 ‖
   
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ❘ kśhetrādhipaḥ kśhamābhartā kśhamākśhamaparāyaṇaḥ ❘
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ‖ 114 ‖ kśhiprakśhemakaraḥ kśhemānandaḥ kśhoṇīsuradrumaḥ ‖ 114 ‖
   
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ❘ dharmapradoarthadaḥ kāmadātā saubhāgyavardhanaḥ ❘
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ‖ 115 ‖ vidyāprado vibhavado bhuktimuktiphalapradaḥ ‖ 115 ‖
   
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ❘ ābhirūpyakaro vīraśrīprado vijayapradaḥ ❘
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ‖ 116 ‖ sarvavaśyakaro garbhadośhahā putrapautradaḥ ‖ 116 ‖
   
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ❘ medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ ❘
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ‖ 117 ‖ prativādimukhastambho ruśhṭacittaprasādanaḥ ‖ 117 ‖
   
पराभिचारशमनो दुःखहा बन्धमोक्षदः ❘ parābhicāraśamano duḥkhahā bandhamokśhadaḥ ❘
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ‖ 118 ‖ lavastruṭiḥ kalā kāśhṭhā nimeśhastatparakśhaṇaḥ ‖ 118 ‖
   
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ❘ ghaṭī muhūrtaḥ praharo divā naktamaharniśam ❘
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ‖ 119 ‖ pakśho māsartvayanābdayugaṃ kalpo mahālayaḥ ‖ 119 ‖
   
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ❘ rāśistārā tithiryogo vāraḥ karaṇamaṃśakam ❘
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ‖ 120 ‖ lagnaṃ horā kālacakraṃ meruḥ saptarśhayo dhruvaḥ ‖ 120 ‖
   
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ❘ rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ ❘
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ‖ 121 ‖ kālaḥ sṛśhṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat ‖ 121 ‖
   
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ❘ bhūrāpoagnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān ❘
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ‖ 122 ‖ brahmā viśhṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ ‖ 122 ‖
   
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ❘ tridaśāḥ pitaraḥ siddhā yakśhā rakśhāṃsi kinnarāḥ ❘
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ‖ 123 ‖ siddhavidyādharā bhūtā manuśhyāḥ paśavaḥ khagāḥ ‖ 123 ‖
   
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ❘ samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ ❘
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ‖ 124 ‖ sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ ‖ 124 ‖
   
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ❘ vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ ❘
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ‖ 125 ‖ āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam ‖ 125 ‖
   
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ❘ vaikhānasaṃ bhāgavataṃ mānuśhaṃ pāñcarātrakam ❘
शैवं पाशुपतं कालामुखम्भैरवशासनम् ‖ 126 ‖ śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam ‖ 126 ‖
   
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ❘ śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā ❘
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ‖ 127 ‖ sadasadvyaktamavyaktaṃ sacetanamacetanam ‖ 127 ‖
   
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ❘ bandho mokśhaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān ❘
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ‖ svasti humphaṭ svadhā svāhā śrauśhaṭ vauśhaṭ vaśhaṇ namaḥ 128 ‖
   
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः ❘ GYānaṃ viGYānamānando bodhaḥ saṃvitsamoasamaḥ ❘
एक एकाक्षराधार एकाक्षरपरायणः ‖ 129 ‖ eka ekākśharādhāra ekākśharaparāyaṇaḥ ‖ 129 ‖
   
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् ❘ ekāgradhīrekavīra ekoanekasvarūpadhṛk ❘
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ‖ 130 ‖ dvirūpo dvibhujo dvyakśho dvirado dvīparakśhakaḥ ‖ 130 ‖
   
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ❘ dvaimāturo dvivadano dvandvahīno dvayātigaḥ ❘
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ‖ 131 ‖ tridhāmā trikarastretā trivargaphaladāyakaḥ ‖ 131 ‖
   
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ❘ triguṇātmā trilokādistriśaktīśastrilocanaḥ ❘
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ‖ 132 ‖ caturvidhavacovṛttiparivṛttipravartakaḥ ‖ 132 ‖
   
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ❘ caturbāhuścaturdantaścaturātmā caturbhujaḥ ❘
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ‖ caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ‖
   
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ‖ caturthīpūjanaprītaścaturthītithisambhavaḥ ‖
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ‖ 134 ‖ pañcākśharātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ ‖ 134 ‖
   
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ❘ pañcādhāraḥ pañcavarṇaḥ pañcākśharaparāyaṇaḥ ❘
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ‖ 135 ‖ pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ ‖ 135 ‖
   
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ❘ pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ ❘
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ‖ 136 ‖ pañcabhakśhapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ ‖ 136 ‖
   
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ❘ śhaṭkoṇapīṭhaḥ śhaṭcakradhāmā śhaḍgranthibhedakaḥ ❘
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ‖ 137 ‖ śhaḍaṅgadhvāntavidhvaṃsī śhaḍaṅgulamahāhradaḥ ‖ 137 ‖
   
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ❘ śhaṇmukhaḥ śhaṇmukhabhrātā śhaṭśaktiparivāritaḥ ❘
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ‖ 138 ‖ śhaḍvairivargavidhvaṃsī śhaḍūrmibhayabhañjanaḥ ‖ 138 ‖
   
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ❘ śhaṭtarkadūraḥ śhaṭkarmā śhaḍguṇaḥ śhaḍrasāśrayaḥ ❘
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ‖ 139 ‖ saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ ‖ 139 ‖
   
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ❘ saptasvarlokamukuṭaḥ saptasaptivarapradaḥ ❘
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ‖ 140 ‖ saptāṅgarājyasukhadaḥ saptarśhigaṇavanditaḥ ‖ 140 ‖
   
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ❘ saptacChandonidhiḥ saptahotraḥ saptasvarāśrayaḥ ❘
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ‖ 141 ‖ saptābdhikelikāsāraḥ saptamātṛniśhevitaḥ ‖ 141 ‖
   
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ❘ saptacChando modamadaḥ saptacChando makhaprabhuḥ ❘
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ‖ 142 ‖ aśhṭamūrtirdhyeyamūrtiraśhṭaprakṛtikāraṇam ‖ 142 ‖
   
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ❘ aśhṭāṅgayogaphalabhṛdaśhṭapatrāmbujāsanaḥ ❘
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ‖ 143 ‖ aśhṭaśaktisamānaśrīraśhṭaiśvaryapravardhanaḥ ‖ 143 ‖
   
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ❘ aśhṭapīṭhopapīṭhaśrīraśhṭamātṛsamāvṛtaḥ ❘
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ‖ 144 ‖ aśhṭabhairavasevyoaśhṭavasuvandyoaśhṭamūrtibhṛt ‖ 144 ‖
   
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ❘ aśhṭacakrasphuranmūrtiraśhṭadravyahaviḥpriyaḥ ❘
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ❘ aśhṭaśrīraśhṭasāmaśrīraśhṭaiśvaryapradāyakaḥ ❘
नवनागासनाध्यासी नवनिध्यनुशासितः ‖ 145 ‖ navanāgāsanādhyāsī navanidhyanuśāsitaḥ ‖ 145 ‖
   
नवद्वारपुरावृत्तो नवद्वारनिकेतनः ❘ navadvārapurāvṛtto navadvāraniketanaḥ ❘
नवनाथमहानाथो नवनागविभूषितः ‖ 146 ‖ navanāthamahānātho navanāgavibhūśhitaḥ ‖ 146 ‖
   
नवनारायणस्तुल्यो नवदुर्गानिषेवितः ❘ navanārāyaṇastulyo navadurgāniśhevitaḥ ❘
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ‖ 147 ‖ navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ ‖ 147 ‖
   
दशात्मको दशभुजो दशदिक्पतिवन्दितः ❘ daśātmako daśabhujo daśadikpativanditaḥ ❘
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ‖ 148 ‖ daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ ‖ 148 ‖
   
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ❘ daśākśharamahāmantro daśāśāvyāpivigrahaḥ ❘
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ‖ 149 ‖ ekādaśamahārudraiḥstutaścaikādaśākśharaḥ ‖ 149 ‖
   
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ❘ dvādaśadvidaśāśhṭādidordaṇḍāstraniketanaḥ ❘
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ‖ 150 ‖ trayodaśabhidābhinno viśvedevādhidaivatam ‖ 150 ‖
   
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ❘ caturdaśendravaradaścaturdaśamanuprabhuḥ ❘
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ‖ 151 ‖ caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ ‖ 151 ‖
   
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ❘ sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ ❘
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ‖ 152 ‖ tithipañcadaśākārastithyā pañcadaśārcitaḥ ‖ 152 ‖
   
षोडशाधारनिलयः षोडशस्वरमातृकः ❘ śhoḍaśādhāranilayaḥ śhoḍaśasvaramātṛkaḥ ❘
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ‖ 153 ‖ śhoḍaśāntapadāvāsaḥ śhoḍaśendukalātmakaḥ ‖ 153 ‖
   
कलासप्तदशी सप्तदशसप्तदशाक्षरः ❘ kalāsaptadaśī saptadaśasaptadaśākśharaḥ ❘
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ‖ 154 ‖ aśhṭādaśadvīpapatiraśhṭādaśapurāṇakṛt ‖ 154 ‖
   
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ❘ aśhṭādaśauśhadhīsṛśhṭiraśhṭādaśavidhiḥ smṛtaḥ ❘
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ‖ 155 ‖ aśhṭādaśalipivyaśhṭisamaśhṭiGYānakovidaḥ ‖ 155 ‖
   
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ❘ aśhṭādaśānnasampattiraśhṭādaśavijātikṛt ❘
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ‖ 156 ‖ ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ ‖ 156 ‖
   
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ❘ caturviṃśatitattvātmā pañcaviṃśākhyapūruśhaḥ ❘
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ‖ 157 ‖ saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt ‖ 157 ‖
   
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ❘ dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ ❘
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ‖ 158 ‖ śhaṭtriṃśattattvasambhūtiraśhṭatriṃśatkalātmakaḥ ‖ 158 ‖
   
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ❘ pañcāśadviśhṇuśaktīśaḥ pañcāśanmātṛkālayaḥ ❘
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ❘ dvipañcāśadvapuḥśreṇītriśhaśhṭyakśharasaṃśrayaḥ ❘
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ‖ 159 ‖ pañcāśadakśharaśreṇīpañcāśadrudravigrahaḥ ‖ 159 ‖
   
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ❘ catuḥśhaśhṭimahāsiddhiyoginīvṛndavanditaḥ ❘
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ‖ 160 ‖ namadekonapañcāśanmarudvarganirargalaḥ ‖ 160 ‖
   
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ❘ catuḥśhaśhṭyarthanirṇetā catuḥśhaśhṭikalānidhiḥ ❘
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ‖ 161 ‖ aśhṭaśhaśhṭimahātīrthakśhetrabhairavavanditaḥ ‖ 161 ‖
   
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ❘ caturnavatimantrātmā śhaṇṇavatyadhikaprabhuḥ ❘
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ‖ 162 ‖ śatānandaḥ śatadhṛtiḥ śatapatrāyatekśhaṇaḥ ‖ 162 ‖
   
शतानीकः शतमखः शतधारावरायुधः ❘ śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ ❘
सहस्रपत्रनिलयः सहस्रफणिभूषणः ‖ 163 ‖ sahasrapatranilayaḥ sahasraphaṇibhūśhaṇaḥ ‖ 163 ‖
   
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ❘ sahasraśīrśhā puruśhaḥ sahasrākśhaḥ sahasrapāt ❘
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ‖ 164 ‖ sahasranāmasaṃstutyaḥ sahasrākśhabalāpahaḥ ‖ 164 ‖
   
दशसाहस्रफणिभृत्फणिराजकृतासनः ❘ daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ ❘
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ‖ 165 ‖ aśhṭāśītisahasrādyamaharśhistotrapāṭhitaḥ ‖ 165 ‖
   
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ❘ lakśhādhāraḥ priyādhāro lakśhādhāramanomayaḥ ❘
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ‖ 166 ‖ caturlakśhajapaprītaścaturlakśhaprakāśakaḥ ‖ 166 ‖
   
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ❘ caturaśītilakśhāṇāṃ jīvānāṃ dehasaṃsthitaḥ ❘
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ‖ 167 ‖ koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ ‖ 167 ‖
   
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ❘ śivodbhavādyaśhṭakoṭivaināyakadhurandharaḥ ❘
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ‖ 168 ‖ saptakoṭimahāmantramantritāvayavadyutiḥ ‖ 168 ‖
   
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ❘ trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ ❘
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ‖ 169 ‖ anantadevatāsevyo hyanantaśubhadāyakaḥ ‖ 169 ‖
   
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः ❘ anantanāmānantaśrīranantoanantasaukhyadaḥ ❘
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ‖ 170 ‖ anantaśaktisahito hyanantamunisaṃstutaḥ ‖ 170 ‖
   
इति वैनायकं नाम्नां सहस्रमिदमीरितम् ❘ iti vaināyakaṃ nāmnāṃ sahasramidamīritam ❘
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ‖ 171 ‖ idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ ‖ 171 ‖
   
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ❘ karasthaṃ tasya sakalamaihikāmuśhmikaṃ sukham ❘
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ‖ 172 ‖ āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ ‖ 172 ‖
   
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ❘ medhā praGYā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā ❘
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ‖ 173 ‖ satyaṃ dayā kśhamā śāntirdākśhiṇyaṃ dharmaśīlatā ‖ 173 ‖
   
जगत्संवननं विश्वसंवादो वेदपाटवम् ❘ jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam ❘
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ‖ 174 ‖ sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam ‖ 174 ‖
   
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ❘ ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā ❘
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ‖ 175 ‖ GYānaṃ viGYānamāstikyaṃ sthairyaṃ viśvāsatā tathā ‖ 175 ‖
   
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ❘ dhanadhānyādivṛddhiśca sakṛdasya japādbhavet ❘
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ‖ 176 ‖ vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate ‖ 176 ‖
   
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ❘ rāGYo rājakalatrasya rājaputrasya mantriṇaḥ ❘
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ‖ 177 ‖ japyate yasya vaśyārthe sa dāsastasya jāyate ‖ 177 ‖
   
धर्मार्थकाममोक्षाणामनायासेन साधनम् ❘ dharmārthakāmamokśhāṇāmanāyāsena sādhanam ❘
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ‖ 178 ‖ śākinīḍākinīrakśhoyakśhagrahabhayāpaham ‖ 178 ‖
   
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ❘ sāmrājyasukhadaṃ sarvasapatnamadamardanam ❘
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ‖ 179 ‖ samastakalahadhvaṃsi dagdhabījaprarohaṇam ‖ 179 ‖
   
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ❘ duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam ❘
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ‖ 180 ‖ śhaḍvargāśhṭamahāsiddhitrikālaGYānakāraṇam ‖ 180 ‖
   
परकृत्यप्रशमनं परचक्रप्रमर्दनम् ❘ parakṛtyapraśamanaṃ paracakrapramardanam ❘
सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् ‖ 181 ‖ saṅgrāmamārge saveśhāmidamekaṃ jayāvaham ‖ 181 ‖
   
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ❘ sarvavandhyatvadośhaghnaṃ garbharakśhaikakāraṇam ❘
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ‖ 182 ‖ paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam ‖ 182 ‖
   
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ❘ deśe tatra na durbhikśhamītayo duritāni ca ❘
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ‖ 183 ‖ na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ ‖ 183 ‖
   
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ❘ kśhayakuśhṭhapramehārśabhagandaraviśhūcikāḥ ❘
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ‖ 184 ‖ gulmaṃ plīhānamaśamānamatisāraṃ mahodaram ‖ 184 ‖
   
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ❘ kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram ❘
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ‖ 185 ‖ śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam ‖ 185 ‖
   
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ❘ vātapittakaphadvandvatridośhajanitajvaram ❘
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ‖ 186 ‖ āgantuviśhamaṃ śītamuśhṇaṃ caikāhikādikam ‖ 186 ‖
   
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ❘ ityādyuktamanuktaṃ vā rogadośhādisambhavam ❘
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ‖ 187 ‖ sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ ‖ 187 ‖
   
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ❘ prāpyateasya japātsiddhiḥ strīśūdraiḥ patitairapi ❘
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ‖ 188 ‖ sahasranāmamantroayaṃ japitavyaḥ śubhāptaye ‖ 188 ‖
   
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ❘ mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam ❘
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ‖ 189 ‖ icChayā sakalān bhogānupabhujyeha pārthivān ‖ 189 ‖
   
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ❘ manorathaphalairdivyairvyomayānairmanoramaiḥ ❘
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ‖ 190 ‖ candrendrabhāskaropendrabrahmaśarvādisadmasu ‖ 190 ‖
   
कामरूपः कामगतिः कामदः कामदेश्वरः ❘ kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ ❘
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ‖ 191 ‖ bhuktvā yathepsitānbhogānabhīśhṭaiḥ saha bandhubhiḥ ‖ 191 ‖
   
गणेशानुचरो भूत्वा गणो गणपतिप्रियः ❘ gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ ❘
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ‖ 192 ‖ nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ ‖ 192 ‖
   
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ❘ śivābhyāṃ kṛpayā putranirviśeśhaṃ ca lālitaḥ ❘
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ‖ 193 ‖ śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ ‖ 193 ‖
   
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ❘ jātismaro dharmaparaḥ sārvabhaumoabhijāyate ❘
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ‖ 194 ‖ niśhkāmastu japannityaṃ bhaktyā vighneśatatparaḥ ‖ 194 ‖
   
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ❘ yogasiddhiṃ parāṃ prāpya GYānavairāgyasaṃyutaḥ ❘
निरन्तरे निराबाधे परमानन्दसंज्ञिते ‖ 195 ‖ nirantare nirābādhe paramānandasaṃGYite ‖ 195 ‖
   
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ❘ viśvottīrṇe pare pūrṇe punarāvṛttivarjite ❘
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ‖ 196 ‖ līno vaināyake dhāmni ramate nityanirvṛte ‖ 196 ‖
   
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये^^एन्नरः ❘ yo nāmabhirhutairdattaiḥ pūjayedarcaye^^ennaraḥ ❘
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ‖ 197 ‖ rājāno vaśyatāṃ yānti ripavo yānti dāsatām ‖ 197 ‖
   
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ❘ tasya sidhyanti mantrāṇāṃ durlabhāśceśhṭasiddhayaḥ ❘
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ‖ 198 ‖ mūlamantrādapi stotramidaṃ priyatamaṃ mama ‖ 198 ‖
   
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ❘ nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani ❘
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ‖ 199 ‖ dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret ‖ 199 ‖
   
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ❘ aśhṭadravyairviśeśheṇa kuryādbhaktisusaṃyutaḥ ❘
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ‖ 200 ‖ tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ ‖ 200 ‖
   
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ❘ bhaviśhyati na sandehaḥ putrapautrādikaṃ sukham ❘
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ‖ 201 ‖ idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam ‖ 201 ‖
   
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ❘ vyākṛtaṃ carcitaṃ dhyātaṃ vimṛśhṭamabhivanditam ❘
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ‖ 202 ‖ ihāmutra ca viśveśhāṃ viśvaiśvaryapradāyakam ‖ 202 ‖
   
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ❘ svacChandacāriṇāpyeśha yena sandhāryate stavaḥ ❘
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ‖ 203 ‖ sa rakśhyate śivodbhūtairgaṇairadhyaśhṭakoṭibhiḥ ‖ 203 ‖
   
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ❘ likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet ❘
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ‖ 204 ‖ tatra sarvottamā lakśhmīḥ sannidhatte nirantaram ‖ 204 ‖
   
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ❘ dānairaśeśhairakhilairvrataiśca tīrthairaśeśhairakhilairmakhaiśca ❘
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ‖ 205 ‖ na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ ‖ 205 ‖
   
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ❘ sāyaṃ madhyandine vā triśhavaṇamathavā santataṃ vā jano yaḥ ❘
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ‖ 206 ‖ dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ ‖ 206 ‖
   
अकिञ्चनोप्येकचित्तो नियतो नियतासनः ❘ akiñcanopyekacitto niyato niyatāsanaḥ ❘
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ‖ 207 ‖ prajapaṃścaturo māsān gaṇeśārcanatatparaḥ ‖ 207 ‖
   
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ❘ daridratāṃ samunmūlya saptajanmānugāmapi ❘
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ‖ 208 ‖ labhate mahatīṃ lakśhmīmityāGYā pārameśvarī ‖ 208 ‖
   
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः āyuśhyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ❘ kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā ❘
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त - putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ‖ 209 ‖ nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam ‖ 209 ‖
   
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ❘ gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ ❘
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ‖ 210 ‖ mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ ‖ 210 ‖
   
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ❘ amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ ❘
सुमङ्गलो बीजमाशापूरको वरदः कलः ‖ 211 ‖ sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ ‖ 211 ‖
   
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ❘ kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ ❘
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ‖ 212 ‖ modakairebhiratraikaviṃśatyā nāmabhiḥ pumān ‖ 212 ‖
   
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ❘ upāyanaṃ dadedbhaktyā matprasādaṃ cikīrśhati ❘
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ‖ 213 ‖ vatsaraṃ vighnarājoasya tathyamiśhṭārthasiddhaye ‖ 213 ‖
   
यः स्तौति मद्गतमना ममाराधनतत्परः ❘ yaḥ stauti madgatamanā mamārādhanatatparaḥ ❘
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ‖ 214 ‖ stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ ‖ 214 ‖
   
नमो नमः सुरवरपूजिताङ्घ्रये namo namaḥ suravarapūjitāṅghraye
नमो नमो निरुपममङ्गलात्मने ❘ namo namo nirupamamaṅgalātmane ❘
नमो नमो विपुलदयैकसिद्धये namo namo vipuladayaikasiddhaye
नमो नमः करिकलभाननाय ते ‖ 215 ‖ namo namaḥ karikalabhānanāya te ‖ 215 ‖
   
किङ्किणीगणरचितचरणः kiṅkiṇīgaṇaracitacaraṇaḥ
प्रकटितगुरुमितचारुकरणः ❘ prakaṭitagurumitacārukaraṇaḥ ❘
मदजललहरीकलितकपोलः madajalalaharīkalitakapolaḥ
शमयतु दुरितं गणपतिनाम्ना ‖ 216 ‖ śamayatu duritaṃ gaṇapatināmnā ‖ 216 ‖
   
‖ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे ‖ iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ‖ gaṇeśasahasranāmastotraṃ nāma śhaṭcatvāriṃśodhyāyaḥ ‖