blog

Sri Krishna Ashtottara Sata Namavali

Devanagari English
   
श्री कृष्नाष्टोत्तर शत नामावलि śrī kṛśhnāśhṭottara śata nāmāvali
   
ॐ कृष्णाय नमः oṃ kṛśhṇāya namaḥ
ॐ कमलानाथाय नमः oṃ kamalānāthāya namaḥ
ॐ वासुदेवाय नमः oṃ vāsudevāya namaḥ
ॐ सनातनाय नमः oṃ sanātanāya namaḥ
ॐ वसुदेवात्मजाय नमः oṃ vasudevātmajāya namaḥ
ॐ पुण्याय नमः oṃ puṇyāya namaḥ
ॐ लीलामानुष विग्रहाय नमः oṃ līlāmānuśha vigrahāya namaḥ
ॐ श्रीवत्स कौस्तुभधराय नमः oṃ śrīvatsa kaustubhadharāya namaḥ
ॐ यशोदावत्सलाय नमः oṃ yaśodāvatsalāya namaḥ
ॐ हरये नमः ‖ 10 ‖ oṃ haraye namaḥ ‖ 10 ‖
ॐ देवकीनन्दनाय नमः oṃ devakīnandanāya namaḥ
ॐ चतुर्भुजात्त चक्रासिगदा नमः oṃ caturbhujātta cakrāsigadā namaḥ
ॐ शङ्खान्द्युदायुधाय नमः oṃ śaṅkhāndyudāyudhāya namaḥ
ॐ श्रीशाय नमः oṃ śrīśāya namaḥ
ॐ नन्दगोप प्रियात्मजाय नमः oṃ nandagopa priyātmajāya namaḥ
ॐ यमुना वेगसंहारिणे नमः oṃ yamunā vegasaṃhāriṇe namaḥ
ॐ बलभद्र प्रियानुजाय नमः oṃ balabhadra priyānujāya namaḥ
ॐ पूतना जीवितहराय नमः oṃ pūtanā jīvitaharāya namaḥ
ॐ शकटासुर भञ्जनाय नमः oṃ śakaṭāsura bhañjanāya namaḥ
ॐ नन्दव्रज जनानन्दिने नमः ‖ 20 ‖ oṃ nandavraja janānandine namaḥ ‖ 20 ‖
ॐ सच्चिदानन्द विग्रहाय नमः oṃ saccidānanda vigrahāya namaḥ
ॐ नवनीत विलिप्ताङ्गाय नमः oṃ navanīta viliptāṅgāya namaḥ
ॐ नवनीत नटाय नमः oṃ navanīta naṭāya namaḥ
ॐ अनघाय नमः oṃ anaghāya namaḥ
ॐ नवनीत नवाहाराय नमः oṃ navanīta navāhārāya namaḥ
ॐ मुचिकुन्द प्रसादकाय नमः oṃ mucikunda prasādakāya namaḥ
ॐ षोडशस्त्री सहस्रेशाय नमः oṃ śhoḍaśastrī sahasreśāya namaḥ
ॐ त्रिभङ्गिने नमः oṃ tribhaṅgine namaḥ
ॐ मधुराकृतये नमः oṃ madhurākṛtaye namaḥ
ॐ शुकवाग मृताब्धीन्दवे नमः oṃ śukavāga mṛtābdhīndave namaḥ
ॐ गोविन्दाय नमः oṃ govindāya namaḥ
ॐ योगिनां पतये नमः ‖ 30 ‖ oṃ yogināṃ pataye namaḥ ‖ 30 ‖
ॐ वत्सवाटचराय नमः oṃ vatsavāṭacarāya namaḥ
ॐ अनन्ताय नमः oṃ anantāya namaḥ
ॐ देनुकासुरभञ्जनाय नमः oṃ denukāsurabhañjanāya namaḥ
ॐ तृणीकृत तृणावर्ताय नमः oṃ tṛṇīkṛta tṛṇāvartāya namaḥ
ॐ यमलार्जुन भञ्जनाय नमः oṃ yamaḻārjuna bhañjanāya namaḥ
ॐ उत्तालताल भेत्रे नमः oṃ uttālatāla bhetre namaḥ
ॐ तमाल श्यामलाकृतये नमः oṃ tamāla śyāmalākṛtaye namaḥ
ॐ गोपगोपीश्वराय नमः oṃ gopagopīśvarāya namaḥ
ॐ योगिने नमः oṃ yogine namaḥ
ॐ कोटिसूर्य समप्रभाय नमः ‖ 40 ‖ oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖
ॐ इलापतये नमः oṃ ilāpataye namaḥ
ॐ परञ्ज्योतिषे नमः oṃ parañjyotiśhe namaḥ
ॐ यादवेन्द्राय नमः oṃ yādavendrāya namaḥ
ॐ यदूद्वहाय नमः oṃ yadūdvahāya namaḥ
ॐ वनमालिने नमः oṃ vanamāline namaḥ
ॐ पीतवाससे नमः oṃ pītavāsase namaḥ
ॐ पारिजातापहारकाय नमः oṃ pārijātāpahārakāya namaḥ
ॐ गोवर्धनाचलोद्धर्त्रे नमः oṃ govardhanācaloddhartre namaḥ
ॐ गोपालाय नमः oṃ gopālāya namaḥ
ॐ सर्वपालकाय नमः ‖ 50 ‖ oṃ sarvapālakāya namaḥ ‖ 50 ‖
ॐ अजाय नमः oṃ ajāya namaḥ
ॐ निरञ्जनाय नमः oṃ nirañjanāya namaḥ
ॐ कामजनकाय नमः oṃ kāmajanakāya namaḥ
ॐ कञ्जलोचनाय नमः oṃ kañjalocanāya namaḥ
ॐ मधुघ्ने नमः oṃ madhughne namaḥ
ॐ मधुरानाथाय नमः oṃ madhurānāthāya namaḥ
ॐ द्वारकानायकाय नमः oṃ dvārakānāyakāya namaḥ
ॐ बलिने नमः oṃ baline namaḥ
ॐ बृन्दावनान्त सञ्चारिणे नमः oṃ bṛndāvanānta sañcāriṇe namaḥ
ॐ तुलसीदाम भूषणाय नमः ‖ 60 ‖ oṃ tulasīdāma bhūśhaṇāya namaḥ ‖ 60 ‖
ॐ श्यमन्तक मणेर्हर्त्रे नमः oṃ śyamantaka maṇerhartre namaḥ
ॐ नरनारायणात्मकाय नमः oṃ naranārāyaṇātmakāya namaḥ
ॐ कुब्जाकृष्णाम्बरधराय नमः oṃ kubjākṛśhṇāmbaradharāya namaḥ
ॐ मायिने नमः oṃ māyine namaḥ
ॐ परमपुरुषाय नमः oṃ paramapuruśhāya namaḥ
ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः oṃ muśhṭikāsura cāṇūra mallayuddha viśāradāya namaḥ
ॐ संसारवैरिणे नमः oṃ saṃsāravairiṇe namaḥ
ॐ कंसारये नमः oṃ kaṃsāraye namaḥ
ॐ मुरारये नमः ‖ 70 ‖ oṃ murāraye namaḥ ‖ 70 ‖
ॐ नराकान्तकाय नमः oṃ narākāntakāya namaḥ
ॐ अनादि ब्रह्मचारिणे नमः oṃ anādi brahmacāriṇe namaḥ
ॐ कृष्णाव्यसन कर्शनाय नमः oṃ kṛśhṇāvyasana karśanāya namaḥ
ॐ शिशुपालशिरच्चेत्रे नमः oṃ śiśupālaśiraccetre namaḥ
ॐ दुर्योधनकुलान्तकाय नमः oṃ duryodhanakulāntakāya namaḥ
ॐ विदुराक्रूर वरदाय नमः oṃ vidurākrūra varadāya namaḥ
ॐ विश्वरूपप्रदर्शकाय नमः oṃ viśvarūpapradarśakāya namaḥ
ॐ सत्यवाचे नमः oṃ satyavāce namaḥ
ॐ सत्य सङ्कल्पाय नमः oṃ satya saṅkalpāya namaḥ
ॐ सत्यभामारताय नमः ‖ 80 ‖ oṃ satyabhāmāratāya namaḥ ‖ 80 ‖
ॐ जयिने नमः oṃ jayine namaḥ
ॐ सुभद्रा पूर्वजाय नमः oṃ subhadrā pūrvajāya namaḥ
ॐ विष्णवे नमः oṃ viśhṇave namaḥ
ॐ भीष्ममुक्ति प्रदायकाय नमः oṃ bhīśhmamukti pradāyakāya namaḥ
ॐ जगद्गुरवे नमः oṃ jagadgurave namaḥ
ॐ जगन्नाथाय नमः oṃ jagannāthāya namaḥ
ॐ वेणुनाद विशारदाय नमः oṃ veṇunāda viśāradāya namaḥ
ॐ वृषभासुर विध्वंसिने नमः oṃ vṛśhabhāsura vidhvaṃsine namaḥ
ॐ बाणासुर करान्तकाय नमः oṃ bāṇāsura karāntakāya namaḥ
ॐ युधिष्ठिर प्रतिष्ठात्रे नमः ‖ 90 ‖ oṃ yudhiśhṭhira pratiśhṭhātre namaḥ ‖ 90 ‖
ॐ बर्हिबर्हावतंसकाय नमः oṃ barhibarhāvataṃsakāya namaḥ
ॐ पार्थसारथये नमः oṃ pārthasārathaye namaḥ
ॐ अव्यक्ताय नमः oṃ avyaktāya namaḥ
ॐ गीतामृत महोदधये नमः oṃ gītāmṛta mahodadhaye namaḥ
ॐ कालीय फणिमाणिक्य रञ्जित oṃ kāḻīya phaṇimāṇikya rañjita
श्री पदाम्बुजाय नमः śrī padāmbujāya namaḥ
ॐ दामोदराय नमः oṃ dāmodarāya namaḥ
ॐ यज्ञ्नभोक्र्ते नमः oṃ yaGYnabhokrte namaḥ
ॐ दानवेन्द्र विनाशकाय नमः oṃ dānavendra vināśakāya namaḥ
ॐ नारायणाय नमः oṃ nārāyaṇāya namaḥ
ॐ परब्रह्मणे नमः ‖ 100 ‖ oṃ parabrahmaṇe namaḥ ‖ 100 ‖
ॐ पन्नगाशन वाहनाय नमः oṃ pannagāśana vāhanāya namaḥ
ॐ जलक्रीडासमासक्त oṃ jalakrīḍāsamāsakta
गोपीवस्त्रापहारकाय नमः gopīvastrāpahārakāya namaḥ
ॐ पुण्यश्लोकाय नमः oṃ puṇyaślokāya namaḥ
ॐ तीर्थपादाय नमः oṃ tīrthapādāya namaḥ
ॐ वेदवेद्याय नमः oṃ vedavedyāya namaḥ
ॐ दयानिधये नमः oṃ dayānidhaye namaḥ
ॐ सर्वतीर्थात्मकाय नमः oṃ sarvatīrthātmakāya namaḥ
ॐ सर्वग्रहरूपिणे नमः oṃ sarvagraharūpiṇe namaḥ
ॐ परात्पराय नमः ‖ 108 ‖ oṃ parātparāya namaḥ ‖ 108 ‖
   
इति श्री कृष्णाष्टोत्तर शतनामावलीस्समाप्ता ‖ iti śrī kṛśhṇāśhṭottara śatanāmāvaḻīssamāptā ‖