|
|
श्री कृष्नाष्टोत्तर शत नामावलि |
śrī kṛśhnāśhṭottara śata nāmāvali |
|
|
ॐ कृष्णाय नमः |
oṃ kṛśhṇāya namaḥ |
ॐ कमलानाथाय नमः |
oṃ kamalānāthāya namaḥ |
ॐ वासुदेवाय नमः |
oṃ vāsudevāya namaḥ |
ॐ सनातनाय नमः |
oṃ sanātanāya namaḥ |
ॐ वसुदेवात्मजाय नमः |
oṃ vasudevātmajāya namaḥ |
ॐ पुण्याय नमः |
oṃ puṇyāya namaḥ |
ॐ लीलामानुष विग्रहाय नमः |
oṃ līlāmānuśha vigrahāya namaḥ |
ॐ श्रीवत्स कौस्तुभधराय नमः |
oṃ śrīvatsa kaustubhadharāya namaḥ |
ॐ यशोदावत्सलाय नमः |
oṃ yaśodāvatsalāya namaḥ |
ॐ हरये नमः ‖ 10 ‖ |
oṃ haraye namaḥ ‖ 10 ‖ |
ॐ देवकीनन्दनाय नमः |
oṃ devakīnandanāya namaḥ |
ॐ चतुर्भुजात्त चक्रासिगदा नमः |
oṃ caturbhujātta cakrāsigadā namaḥ |
ॐ शङ्खान्द्युदायुधाय नमः |
oṃ śaṅkhāndyudāyudhāya namaḥ |
ॐ श्रीशाय नमः |
oṃ śrīśāya namaḥ |
ॐ नन्दगोप प्रियात्मजाय नमः |
oṃ nandagopa priyātmajāya namaḥ |
ॐ यमुना वेगसंहारिणे नमः |
oṃ yamunā vegasaṃhāriṇe namaḥ |
ॐ बलभद्र प्रियानुजाय नमः |
oṃ balabhadra priyānujāya namaḥ |
ॐ पूतना जीवितहराय नमः |
oṃ pūtanā jīvitaharāya namaḥ |
ॐ शकटासुर भञ्जनाय नमः |
oṃ śakaṭāsura bhañjanāya namaḥ |
ॐ नन्दव्रज जनानन्दिने नमः ‖ 20 ‖ |
oṃ nandavraja janānandine namaḥ ‖ 20 ‖ |
ॐ सच्चिदानन्द विग्रहाय नमः |
oṃ saccidānanda vigrahāya namaḥ |
ॐ नवनीत विलिप्ताङ्गाय नमः |
oṃ navanīta viliptāṅgāya namaḥ |
ॐ नवनीत नटाय नमः |
oṃ navanīta naṭāya namaḥ |
ॐ अनघाय नमः |
oṃ anaghāya namaḥ |
ॐ नवनीत नवाहाराय नमः |
oṃ navanīta navāhārāya namaḥ |
ॐ मुचिकुन्द प्रसादकाय नमः |
oṃ mucikunda prasādakāya namaḥ |
ॐ षोडशस्त्री सहस्रेशाय नमः |
oṃ śhoḍaśastrī sahasreśāya namaḥ |
ॐ त्रिभङ्गिने नमः |
oṃ tribhaṅgine namaḥ |
ॐ मधुराकृतये नमः |
oṃ madhurākṛtaye namaḥ |
ॐ शुकवाग मृताब्धीन्दवे नमः |
oṃ śukavāga mṛtābdhīndave namaḥ |
ॐ गोविन्दाय नमः |
oṃ govindāya namaḥ |
ॐ योगिनां पतये नमः ‖ 30 ‖ |
oṃ yogināṃ pataye namaḥ ‖ 30 ‖ |
ॐ वत्सवाटचराय नमः |
oṃ vatsavāṭacarāya namaḥ |
ॐ अनन्ताय नमः |
oṃ anantāya namaḥ |
ॐ देनुकासुरभञ्जनाय नमः |
oṃ denukāsurabhañjanāya namaḥ |
ॐ तृणीकृत तृणावर्ताय नमः |
oṃ tṛṇīkṛta tṛṇāvartāya namaḥ |
ॐ यमलार्जुन भञ्जनाय नमः |
oṃ yamaḻārjuna bhañjanāya namaḥ |
ॐ उत्तालताल भेत्रे नमः |
oṃ uttālatāla bhetre namaḥ |
ॐ तमाल श्यामलाकृतये नमः |
oṃ tamāla śyāmalākṛtaye namaḥ |
ॐ गोपगोपीश्वराय नमः |
oṃ gopagopīśvarāya namaḥ |
ॐ योगिने नमः |
oṃ yogine namaḥ |
ॐ कोटिसूर्य समप्रभाय नमः ‖ 40 ‖ |
oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖ |
ॐ इलापतये नमः |
oṃ ilāpataye namaḥ |
ॐ परञ्ज्योतिषे नमः |
oṃ parañjyotiśhe namaḥ |
ॐ यादवेन्द्राय नमः |
oṃ yādavendrāya namaḥ |
ॐ यदूद्वहाय नमः |
oṃ yadūdvahāya namaḥ |
ॐ वनमालिने नमः |
oṃ vanamāline namaḥ |
ॐ पीतवाससे नमः |
oṃ pītavāsase namaḥ |
ॐ पारिजातापहारकाय नमः |
oṃ pārijātāpahārakāya namaḥ |
ॐ गोवर्धनाचलोद्धर्त्रे नमः |
oṃ govardhanācaloddhartre namaḥ |
ॐ गोपालाय नमः |
oṃ gopālāya namaḥ |
ॐ सर्वपालकाय नमः ‖ 50 ‖ |
oṃ sarvapālakāya namaḥ ‖ 50 ‖ |
ॐ अजाय नमः |
oṃ ajāya namaḥ |
ॐ निरञ्जनाय नमः |
oṃ nirañjanāya namaḥ |
ॐ कामजनकाय नमः |
oṃ kāmajanakāya namaḥ |
ॐ कञ्जलोचनाय नमः |
oṃ kañjalocanāya namaḥ |
ॐ मधुघ्ने नमः |
oṃ madhughne namaḥ |
ॐ मधुरानाथाय नमः |
oṃ madhurānāthāya namaḥ |
ॐ द्वारकानायकाय नमः |
oṃ dvārakānāyakāya namaḥ |
ॐ बलिने नमः |
oṃ baline namaḥ |
ॐ बृन्दावनान्त सञ्चारिणे नमः |
oṃ bṛndāvanānta sañcāriṇe namaḥ |
ॐ तुलसीदाम भूषणाय नमः ‖ 60 ‖ |
oṃ tulasīdāma bhūśhaṇāya namaḥ ‖ 60 ‖ |
ॐ श्यमन्तक मणेर्हर्त्रे नमः |
oṃ śyamantaka maṇerhartre namaḥ |
ॐ नरनारायणात्मकाय नमः |
oṃ naranārāyaṇātmakāya namaḥ |
ॐ कुब्जाकृष्णाम्बरधराय नमः |
oṃ kubjākṛśhṇāmbaradharāya namaḥ |
ॐ मायिने नमः |
oṃ māyine namaḥ |
ॐ परमपुरुषाय नमः |
oṃ paramapuruśhāya namaḥ |
ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः |
oṃ muśhṭikāsura cāṇūra mallayuddha viśāradāya namaḥ |
ॐ संसारवैरिणे नमः |
oṃ saṃsāravairiṇe namaḥ |
ॐ कंसारये नमः |
oṃ kaṃsāraye namaḥ |
ॐ मुरारये नमः ‖ 70 ‖ |
oṃ murāraye namaḥ ‖ 70 ‖ |
ॐ नराकान्तकाय नमः |
oṃ narākāntakāya namaḥ |
ॐ अनादि ब्रह्मचारिणे नमः |
oṃ anādi brahmacāriṇe namaḥ |
ॐ कृष्णाव्यसन कर्शनाय नमः |
oṃ kṛśhṇāvyasana karśanāya namaḥ |
ॐ शिशुपालशिरच्चेत्रे नमः |
oṃ śiśupālaśiraccetre namaḥ |
ॐ दुर्योधनकुलान्तकाय नमः |
oṃ duryodhanakulāntakāya namaḥ |
ॐ विदुराक्रूर वरदाय नमः |
oṃ vidurākrūra varadāya namaḥ |
ॐ विश्वरूपप्रदर्शकाय नमः |
oṃ viśvarūpapradarśakāya namaḥ |
ॐ सत्यवाचे नमः |
oṃ satyavāce namaḥ |
ॐ सत्य सङ्कल्पाय नमः |
oṃ satya saṅkalpāya namaḥ |
ॐ सत्यभामारताय नमः ‖ 80 ‖ |
oṃ satyabhāmāratāya namaḥ ‖ 80 ‖ |
ॐ जयिने नमः |
oṃ jayine namaḥ |
ॐ सुभद्रा पूर्वजाय नमः |
oṃ subhadrā pūrvajāya namaḥ |
ॐ विष्णवे नमः |
oṃ viśhṇave namaḥ |
ॐ भीष्ममुक्ति प्रदायकाय नमः |
oṃ bhīśhmamukti pradāyakāya namaḥ |
ॐ जगद्गुरवे नमः |
oṃ jagadgurave namaḥ |
ॐ जगन्नाथाय नमः |
oṃ jagannāthāya namaḥ |
ॐ वेणुनाद विशारदाय नमः |
oṃ veṇunāda viśāradāya namaḥ |
ॐ वृषभासुर विध्वंसिने नमः |
oṃ vṛśhabhāsura vidhvaṃsine namaḥ |
ॐ बाणासुर करान्तकाय नमः |
oṃ bāṇāsura karāntakāya namaḥ |
ॐ युधिष्ठिर प्रतिष्ठात्रे नमः ‖ 90 ‖ |
oṃ yudhiśhṭhira pratiśhṭhātre namaḥ ‖ 90 ‖ |
ॐ बर्हिबर्हावतंसकाय नमः |
oṃ barhibarhāvataṃsakāya namaḥ |
ॐ पार्थसारथये नमः |
oṃ pārthasārathaye namaḥ |
ॐ अव्यक्ताय नमः |
oṃ avyaktāya namaḥ |
ॐ गीतामृत महोदधये नमः |
oṃ gītāmṛta mahodadhaye namaḥ |
ॐ कालीय फणिमाणिक्य रञ्जित |
oṃ kāḻīya phaṇimāṇikya rañjita |
श्री पदाम्बुजाय नमः |
śrī padāmbujāya namaḥ |
ॐ दामोदराय नमः |
oṃ dāmodarāya namaḥ |
ॐ यज्ञ्नभोक्र्ते नमः |
oṃ yaGYnabhokrte namaḥ |
ॐ दानवेन्द्र विनाशकाय नमः |
oṃ dānavendra vināśakāya namaḥ |
ॐ नारायणाय नमः |
oṃ nārāyaṇāya namaḥ |
ॐ परब्रह्मणे नमः ‖ 100 ‖ |
oṃ parabrahmaṇe namaḥ ‖ 100 ‖ |
ॐ पन्नगाशन वाहनाय नमः |
oṃ pannagāśana vāhanāya namaḥ |
ॐ जलक्रीडासमासक्त |
oṃ jalakrīḍāsamāsakta |
गोपीवस्त्रापहारकाय नमः |
gopīvastrāpahārakāya namaḥ |
ॐ पुण्यश्लोकाय नमः |
oṃ puṇyaślokāya namaḥ |
ॐ तीर्थपादाय नमः |
oṃ tīrthapādāya namaḥ |
ॐ वेदवेद्याय नमः |
oṃ vedavedyāya namaḥ |
ॐ दयानिधये नमः |
oṃ dayānidhaye namaḥ |
ॐ सर्वतीर्थात्मकाय नमः |
oṃ sarvatīrthātmakāya namaḥ |
ॐ सर्वग्रहरूपिणे नमः |
oṃ sarvagraharūpiṇe namaḥ |
ॐ परात्पराय नमः ‖ 108 ‖ |
oṃ parātparāya namaḥ ‖ 108 ‖ |
|
|
इति श्री कृष्णाष्टोत्तर शतनामावलीस्समाप्ता ‖ |
iti śrī kṛśhṇāśhṭottara śatanāmāvaḻīssamāptā ‖ |
|
|