|
|
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम् |
śrī durgā aśhṭottara śata nāma stotram |
|
|
दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका ❘ |
durgā śivā mahālakśhmī-rmahāgaurī ca caṇḍikā ❘ |
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ‖ 1 ‖ |
sarvaGYā sarvalokeśī sarvakarmaphalapradā ‖ 1 ‖ |
|
|
सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ❘ |
sarvatīrthamayī puṇyā devayoni-rayonijā ❘ |
भूमिजा निर्गुणाधारशक्तिश्चानीश्वरी तथा ‖ 2 ‖ |
bhūmijā nirguṇādhāraśaktiścānīśvarī tathā ‖ 2 ‖ |
|
|
निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ❘ |
nirguṇā nirahaṅkārā sarvagarvavimardinī ❘ |
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ‖ 3 ‖ |
sarvalokapriyā vāṇī sarvavidyādhidevatā ‖ 3 ‖ |
|
|
पार्वती देवमाता च वनीशा विन्ध्यवासिनी ❘ |
pārvatī devamātā ca vanīśā vindhyavāsinī ❘ |
तेजोवती महामाता कोटिसूर्यसमप्रभा ‖ 4 ‖ |
tejovatī mahāmātā koṭisūryasamaprabhā ‖ 4 ‖ |
|
|
देवता वह्निरूपा च सरोजा वर्णरूपिणी ❘ |
devatā vahnirūpā ca sarojā varṇarūpiṇī ❘ |
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ‖ 5 ‖ |
guṇāśrayā guṇamadhyā guṇatrayavivarjitā ‖ 5 ‖ |
|
|
कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी ❘ |
karmaGYānapradā kāntā sarvasaṃhārakāriṇī ❘ |
धर्मज्ञाना धर्मनिष्टा सर्वकर्मविवर्जिता ‖ 6 ‖ |
dharmaGYānā dharmaniśhṭā sarvakarmavivarjitā ‖ 6 ‖ |
|
|
कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ❘ |
kāmākśhī kāmasaṃhartrī kāmakrodhavivarjitā ❘ |
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ‖ 7 ‖ |
śāṅkarī śāmbhavī śāntā candrasūryāgnilocanā ‖ 7 ‖ |
|
|
सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ❘ |
sujayā jayabhūmiśhṭhā jāhnavī janapūjitā ❘ |
शास्त्रा शास्त्रमया नित्या शुभा चन्द्रार्धमस्तका ‖ 8 ‖ |
śāstrā śāstramayā nityā śubhā candrārdhamastakā ‖ 8 ‖ |
|
|
भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला ❘ |
bhāratī bhrāmarī kalpā karāḻī kṛśhṇapiṅgaḻā ❘ |
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिवृता ‖ 9 ‖ |
brāhmī nārāyaṇī raudrī candrāmṛtaparivṛtā ‖ 9 ‖ |
|
|
ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्याधिकारिणी ❘ |
jyeśhṭhendirā mahāmāyā jagatsṛśhṭyādhikāriṇī ❘ |
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ‖ 10 ‖ |
brahmāṇḍakoṭisaṃsthānā kāminī kamalālayā ‖ 10 ‖ |
|
|
कात्यायनी कलातीता कालसंहारकारिणी ❘ |
kātyāyanī kalātītā kālasaṃhārakāriṇī ❘ |
योगनिष्ठा योगगम्या योगध्येया तपस्विनी ‖ 11 ‖ |
yoganiśhṭhā yogagamyā yogadhyeyā tapasvinī ‖ 11 ‖ |
|
|
ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ❘ |
GYānarūpā nirākārā bhaktābhīśhṭaphalapradā ❘ |
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ‖ 12 ‖ |
bhūtātmikā bhūtamātā bhūteśā bhūtadhāriṇī ‖ 12 ‖ |
|
|
स्वधानारीमध्यगता षडाधारादिवर्धिनी ❘ |
svadhānārīmadhyagatā śhaḍādhārādivardhinī ❘ |
मोहितांशुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ‖ 13 ‖ |
mohitāṃśubhavā śubhrā sūkśhmā mātrā nirālasā ‖ 13 ‖ |
|
|
निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा ❘ |
nimnagā nīlasaṅkāśā nityānandā harā parā ❘ |
सर्वज्ञानप्रदानन्दा सत्या दुर्लभरूपिणी ‖ 14 ‖ |
sarvaGYānapradānandā satyā durlabharūpiṇī ‖ 14 ‖ |
|
|
सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ❘ |
sarasvatī sarvagatā sarvābhīśhṭapradāyinī ❘ |
इति श्रीदुर्गाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ‖ |
iti śrīdurgāśhṭottara śatanāmastotraṃ sampūrṇam ‖ |
|
|
|
|