blog

Sri Durga Ashtottara Sata Nama Stotram

Devanagari English
   
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम् śrī durgā aśhṭottara śata nāma stotram
   
दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका ❘ durgā śivā mahālakśhmī-rmahāgaurī ca caṇḍikā ❘
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ‖ 1 ‖ sarvaGYā sarvalokeśī sarvakarmaphalapradā ‖ 1 ‖
   
सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ❘ sarvatīrthamayī puṇyā devayoni-rayonijā ❘
भूमिजा निर्गुणाधारशक्तिश्चानीश्वरी तथा ‖ 2 ‖ bhūmijā nirguṇādhāraśaktiścānīśvarī tathā ‖ 2 ‖
   
निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ❘ nirguṇā nirahaṅkārā sarvagarvavimardinī ❘
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ‖ 3 ‖ sarvalokapriyā vāṇī sarvavidyādhidevatā ‖ 3 ‖
   
पार्वती देवमाता च वनीशा विन्ध्यवासिनी ❘ pārvatī devamātā ca vanīśā vindhyavāsinī ❘
तेजोवती महामाता कोटिसूर्यसमप्रभा ‖ 4 ‖ tejovatī mahāmātā koṭisūryasamaprabhā ‖ 4 ‖
   
देवता वह्निरूपा च सरोजा वर्णरूपिणी ❘ devatā vahnirūpā ca sarojā varṇarūpiṇī ❘
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ‖ 5 ‖ guṇāśrayā guṇamadhyā guṇatrayavivarjitā ‖ 5 ‖
   
कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी ❘ karmaGYānapradā kāntā sarvasaṃhārakāriṇī ❘
धर्मज्ञाना धर्मनिष्टा सर्वकर्मविवर्जिता ‖ 6 ‖ dharmaGYānā dharmaniśhṭā sarvakarmavivarjitā ‖ 6 ‖
   
कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ❘ kāmākśhī kāmasaṃhartrī kāmakrodhavivarjitā ❘
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ‖ 7 ‖ śāṅkarī śāmbhavī śāntā candrasūryāgnilocanā ‖ 7 ‖
   
सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ❘ sujayā jayabhūmiśhṭhā jāhnavī janapūjitā ❘
शास्त्रा शास्त्रमया नित्या शुभा चन्द्रार्धमस्तका ‖ 8 ‖ śāstrā śāstramayā nityā śubhā candrārdhamastakā ‖ 8 ‖
   
भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला ❘ bhāratī bhrāmarī kalpā karāḻī kṛśhṇapiṅgaḻā ❘
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिवृता ‖ 9 ‖ brāhmī nārāyaṇī raudrī candrāmṛtaparivṛtā ‖ 9 ‖
   
ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्याधिकारिणी ❘ jyeśhṭhendirā mahāmāyā jagatsṛśhṭyādhikāriṇī ❘
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ‖ 10 ‖ brahmāṇḍakoṭisaṃsthānā kāminī kamalālayā ‖ 10 ‖
   
कात्यायनी कलातीता कालसंहारकारिणी ❘ kātyāyanī kalātītā kālasaṃhārakāriṇī ❘
योगनिष्ठा योगगम्या योगध्येया तपस्विनी ‖ 11 ‖ yoganiśhṭhā yogagamyā yogadhyeyā tapasvinī ‖ 11 ‖
   
ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ❘ GYānarūpā nirākārā bhaktābhīśhṭaphalapradā ❘
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ‖ 12 ‖ bhūtātmikā bhūtamātā bhūteśā bhūtadhāriṇī ‖ 12 ‖
   
स्वधानारीमध्यगता षडाधारादिवर्धिनी ❘ svadhānārīmadhyagatā śhaḍādhārādivardhinī ❘
मोहितांशुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ‖ 13 ‖ mohitāṃśubhavā śubhrā sūkśhmā mātrā nirālasā ‖ 13 ‖
   
निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा ❘ nimnagā nīlasaṅkāśā nityānandā harā parā ❘
सर्वज्ञानप्रदानन्दा सत्या दुर्लभरूपिणी ‖ 14 ‖ sarvaGYānapradānandā satyā durlabharūpiṇī ‖ 14 ‖
   
सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ❘ sarasvatī sarvagatā sarvābhīśhṭapradāyinī ❘
इति श्रीदुर्गाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ‖ iti śrīdurgāśhṭottara śatanāmastotraṃ sampūrṇam ‖