|
|
श्री देवी खड्गमाला स्तोत्रम् |
śrī devī khaḍgamālā stotram |
|
|
**श्री देवी प्रार्थन |
**śrī devī prārthana |
** ह्रीङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं |
** hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḻāṃ bibhratīṃ |
सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ❘ |
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām ❘ |
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां |
vande pustakapāśamaṅkuśadharāṃ sragbhūśhitāmujjvalāṃ |
त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ‖ |
tvāṃ gaurīṃ tripurāṃ parātparakaḻāṃ śrīcakrasañcāriṇīm ‖ |
|
|
अस्य श्री शुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषयः देवी गायत्री छन्दः सात्विक ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण षडङ्गन्यासं कुर्यात् ❘ |
asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiśhṭhāyī varuṇāditya ṛśhayaḥ devī gāyatrī Chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama khaḍgasiddhyarthe sarvābhīśhṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa śhaḍaṅganyāsaṃ kuryāt ❘ |
|
|
**ध्यानम् |
**dhyānam |
** आरक्ताभान्त्रिणेत्रामरुणिमवसनां रत्नताटङ्करम्याम् |
** āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām |
हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ❘ |
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm ❘ |
आपीनोत्तुङ्गवक्षोरुहकलशलुठत्तारहारोज्ज्वलाङ्गीं |
āpīnottuṅgavakśhoruhakalaśaluṭhattārahārojjvalāṅgīṃ |
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ‖ |
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ‖ |
|
|
लमित्यादिपञ्च पूजाम् कुर्यात्, यथाशक्ति मूलमन्त्रम् जपेत् ❘ |
lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet ❘ |
|
|
लं - पृथिवीतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै गन्धं परिकल्पयामि - नमः |
laṃ - pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi - namaḥ |
हं - आकाशतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं परिकल्पयामि - नमः |
haṃ - ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puśhpaṃ parikalpayāmi - namaḥ |
यं - वायुतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं परिकल्पयामि - नमः |
yaṃ - vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi - namaḥ |
रं - तेजस्तत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं परिकल्पयामि - नमः |
raṃ - tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi - namaḥ |
वं - अमृततत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै अमृतनैवेद्यं परिकल्पयामि - नमः |
vaṃ - amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivedyaṃ parikalpayāmi - namaḥ |
सं - सर्वतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः |
saṃ - sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān parikalpayāmi - namaḥ |
|
|
श्री देवी सम्बोधनं (1) |
śrī devī sambodhanaṃ (1) |
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरी, |
oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namastripurasundarī, |
|
|
न्यासाङ्गदेवताः (6) |
nyāsāṅgadevatāḥ (6) |
हृदयदेवी, शिरोदेवी, शिखादेवी, कवचदेवी, नेत्रदेवी, अस्त्रदेवी, |
hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī, |
|
|
तिथिनित्यादेवताः (16) |
tithinityādevatāḥ (16) |
कामेश्वरी, भगमालिनी, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनी, महावज्रेश्वरी, शिवदूती, त्वरिते, कुलसुन्दरी, नित्ये, नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनी, चित्रे, महानित्ये, |
kāmeśvarī, bhagamālinī, nityaklinne, bheruṇḍe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite, kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgaḻe, jvālāmālinī, citre, mahānitye, |
|
|
दिव्यौघगुरवः (7) |
divyaughaguravaḥ (7) |
परमेश्वर, परमेश्वरी, मित्रेशमयी, उड्डीशमयी, चर्यानाथमयी, लोपामुद्रमयी, अगस्त्यमयी, |
parameśvara, parameśvarī, mitreśamayī, uḍḍīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī, |
|
|
सिद्धौघगुरवः (4) |
siddhaughaguravaḥ (4) |
कालतापशमयी, धर्माचार्यमयी, मुक्तकेशीश्वरमयी, दीपकलानाथमयी, |
kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī, |
|
|
मानवौघगुरवः (8) |
mānavaughaguravaḥ (8) |
विष्णुदेवमयी, प्रभाकरदेवमयी, तेजोदेवमयी, मनोजदेवमयि, कल्याणदेवमयी, वासुदेवमयी, रत्नदेवमयी, श्रीरामानन्दमयी, |
viśhṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kaḻyāṇadevamayī, vāsudevamayī, ratnadevamayī, śrīrāmānandamayī, |
|
|
श्रीचक्र प्रथमावरणदेवताः |
śrīcakra prathamāvaraṇadevatāḥ |
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मी, माहेश्वरी, कौमारि, वैष्णवी, वाराही, माहेन्द्री, चामुण्डे, महालक्ष्मी, सर्वसङ्क्षोभिणी, सर्वविद्राविणी, सर्वाकर्षिणी, सर्ववशङ्करी, सर्वोन्मादिनी, सर्वमहाङ्कुशे, सर्वखेचरी, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनी, प्रकटयोगिनी, |
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe, icChāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmī, māheśvarī, kaumāri, vaiśhṇavī, vārāhī, māhendrī, cāmuṇḍe, mahālakśhmī, sarvasaṅkśhobhiṇī, sarvavidrāviṇī, sarvākarśhiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana cakrasvāminī, prakaṭayoginī, |
|
|
श्रीचक्र द्वितीयावरणदेवताः |
śrīcakra dvitīyāvaraṇadevatāḥ |
कामाकर्षिणी, बुद्ध्याकर्षिणी, अहङ्काराकर्षिणी, शब्दाकर्षिणी, स्पर्शाकर्षिणी, रूपाकर्षिणी, रसाकर्षिणी, गन्धाकर्षिणी, चित्ताकर्षिणी, धैर्याकर्षिणी, स्मृत्याकर्षिणी, नामाकर्षिणी, बीजाकर्षिणी, आत्माकर्षिणी, अमृताकर्षिणी, शरीराकर्षिणी, सर्वाशापरिपूरक चक्रस्वामिनी, गुप्तयोगिनी, |
kāmākarśhiṇī, buddhyākarśhiṇī, ahaṅkārākarśhiṇī, śabdākarśhiṇī, sparśākarśhiṇī, rūpākarśhiṇī, rasākarśhiṇī, gandhākarśhiṇī, cittākarśhiṇī, dhairyākarśhiṇī, smṛtyākarśhiṇī, nāmākarśhiṇī, bījākarśhiṇī, ātmākarśhiṇī, amṛtākarśhiṇī, śarīrākarśhiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī, |
|
|
श्रीचक्र तृतीयावरणदेवताः |
śrīcakra tṛtīyāvaraṇadevatāḥ |
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनी, अनङ्गाङ्कुशे, अनङ्गमालिनी, सर्वसङ्क्षोभणचक्रस्वामिनी, गुप्ततरयोगिनी, |
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī, anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkśhobhaṇacakrasvāminī, guptatarayoginī, |
|
|
श्रीचक्र चतुर्थावरणदेवताः |
śrīcakra caturthāvaraṇadevatāḥ |
सर्वसङ्क्षोभिणी, सर्वविद्राविनी, सर्वाकर्षिणी, सर्वह्लादिनी, सर्वसम्मोहिनी, सर्वस्तम्भिनी, सर्वजृम्भिणी, सर्ववशङ्करी, सर्वरञ्जनी, सर्वोन्मादिनी, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणी, सर्वमन्त्रमयी, सर्वद्वन्द्वक्षयङ्करी, सर्वसौभाग्यदायक चक्रस्वामिनी, सम्प्रदाययोगिनी, |
sarvasaṅkśhobhiṇī, sarvavidrāvinī, sarvākarśhiṇī, sarvahlādinī, sarvasammohinī, sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī, sarvārthasādhike, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakśhayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī, |
|
|
श्रीचक्र पञ्चमावरणदेवताः |
śrīcakra pañcamāvaraṇadevatāḥ |
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करी, सर्वमङ्गलकारिणी, सर्वकामप्रदे, सर्वदुःखविमोचनी, सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणी, सर्वाङ्गसुन्दरी, सर्वसौभाग्यदायिनी, सर्वार्थसाधक चक्रस्वामिनी, कुलोत्तीर्णयोगिनी, |
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgaḻakāriṇī, sarvakāmaprade, sarvaduḥkhavimocanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī, |
|
|
श्रीचक्र षष्टावरणदेवताः |
śrīcakra śhaśhṭāvaraṇadevatāḥ |
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनी, सर्वज्ञानमयी, सर्वव्याधिविनाशिनी, सर्वाधारस्वरूपे, सर्वपापहरे, सर्वानन्दमयी, सर्वरक्षास्वरूपिणी, सर्वेप्सितफलप्रदे, सर्वरक्षाकरचक्रस्वामिनी, निगर्भयोगिनी, |
sarvaGYe, sarvaśakte, sarvaiśvaryapradāyinī, sarvaGYānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe, sarvapāpahare, sarvānandamayī, sarvarakśhāsvarūpiṇī, sarvepsitaphalaprade, sarvarakśhākaracakrasvāminī, nigarbhayoginī, |
|
|
श्रीचक्र सप्तमावरणदेवताः |
śrīcakra saptamāvaraṇadevatāḥ |
वशिनी, कामेश्वरी, मोदिनी, विमले, अरुणे, जयिनी, सर्वेश्वरी, कौलिनि, सर्वरोगहरचक्रस्वामिनी, रहस्ययोगिनी, |
vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kauḻini, sarvarogaharacakrasvāminī, rahasyayoginī, |
|
|
श्रीचक्र अष्टमावरणदेवताः |
śrīcakra aśhṭamāvaraṇadevatāḥ |
बाणिनी, चापिनी, पाशिनी, अङ्कुशिनी, महाकामेश्वरी, महावज्रेश्वरी, महाभगमालिनी, सर्वसिद्धिप्रदचक्रस्वामिनी, अतिरहस्ययोगिनी, |
bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī, sarvasiddhipradacakrasvāminī, atirahasyayoginī, |
|
|
श्रीचक्र नवमावरणदेवताः |
śrīcakra navamāvaraṇadevatāḥ |
श्री श्री महाभट्टारिके, सर्वानन्दमयचक्रस्वामिनी, परापररहस्ययोगिनी, |
śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī, |
|
|
नवचक्रेश्वरी नामानि |
navacakreśvarī nāmāni |
त्रिपुरे, त्रिपुरेशी, त्रिपुरसुन्दरी, त्रिपुरवासिनी, त्रिपुराश्रीः, त्रिपुरमालिनी, त्रिपुरसिद्धे, त्रिपुराम्बा, महात्रिपुरसुन्दरी, |
tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā, mahātripurasundarī, |
|
|
श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच |
śrīdevī viśeśhaṇāni - namaskāranavākśharīca |
महामहेश्वरी, महामहाराज्ञी, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञी, नमस्ते नमस्ते नमस्ते नमः ❘ |
mahāmaheśvarī, mahāmahārāGYī, mahāmahāśakte, mahāmahāgupte, mahāmahāGYapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrāGYī, namaste namaste namaste namaḥ ❘ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ❘ |
** eśhā vidyā mahāsiddhidāyinī smṛtimātrataḥ ❘ |
अग्निवातमहाक्षोभे राजाराष्ट्रस्यविप्लवे ‖ |
agnivātamahākśhobhe rājārāśhṭrasyaviplave ‖ |
|
|
लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ❘ |
luṇṭhane taskarabhaye saṅgrāme salilaplave ❘ |
समुद्रयानविक्षोभे भूतप्रेतादिके भये ‖ |
samudrayānavikśhobhe bhūtapretādike bhaye ‖ |
|
|
अपस्मारज्वरव्याधिमृत्युक्षामादिजेभये ❘ |
apasmārajvaravyādhimṛtyukśhāmādijebhaye ❘ |
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ‖ |
śākinī pūtanāyakśharakśhaḥkūśhmāṇḍaje bhaye ‖ |
|
|
मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ❘ |
mitrabhede grahabhaye vyasaneśhvābhicārike ❘ |
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ‖ |
anyeśhvapi ca dośheśhu mālāmantraṃ smarennaraḥ ‖ |
|
|
तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै ❘ |
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai ❘ |
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति ‖ |
aśhṭādaśamahādvīpasamrāḍbhoktābhaviśhyati ‖ |
|
|
सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ❘ |
sarvopadravanirmuktassākśhācChivamayobhavet ❘ |
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ‖ |
āpatkāle nityapūjāṃ vistārātkartumārabhet ‖ |
|
|
एकवारं जपध्यानम् सर्वपूजाफलं लभेत् ❘ |
ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet ❘ |
नवावरणदेवीनां ललिताया महौजनः ‖ |
navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ ‖ |
|
|
एकत्र गणनारूपो वेदवेदाङ्गगोचरः ❘ |
ekatra gaṇanārūpo vedavedāṅgagocaraḥ ❘ |
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ‖ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ‖ |
|
|
ललितायामहेशान्या माला विद्या महीयसी ❘ |
lalitāyāmaheśānyā mālā vidyā mahīyasī ❘ |
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ‖ |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ‖ |
|
|
अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ❘ |
aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam ❘ |
तत्तदावरणस्थायि देवताबृन्दमन्त्रकम् ‖ |
tattadāvaraṇasthāyi devatābṛndamantrakam ‖ |
|
|
मालामन्त्रं परं गुह्यं परं धाम प्रकीर्तितम् ❘ |
mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam ❘ |
शक्तिमाला पञ्चधास्याच्छिवमाला च तादृशी ‖ |
śaktimālā pañcadhāsyācChivamālā ca tādṛśī ‖ |
|
|
तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ‖ |
tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ‖ |
|
|
‖ इति श्री वामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ‖ |
‖ iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam ‖ |
|
|
|
|