|
|
श्री विष्णु सहस्र नाम स्तोत्रम् |
śrī viśhṇu sahasra nāma stotram |
|
|
|
|
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ❘ |
oṃ śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ chaturbhujam ❘ |
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ‖ 1 ‖ |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ‖ 1 ‖ |
|
|
यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ❘ |
yasyadviradavaktrādyāḥ pāriśhadyāḥ paraḥ śatam ❘ |
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ‖ 2 ‖ |
vighnaṃ nighnanti satataṃ viśhvaksenaṃ tamāśraye ‖ 2 ‖ |
|
|
**पूर्व पीठिका |
**pūrva pīṭhikā |
** व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषं ❘ |
** vyāsaṃ vasiśhṭha naptāraṃ śakteḥ pautramakalmaśhaṃ ❘ |
पराशरात्मजं वन्दे शुकतातं तपोनिधिं ‖ 3 ‖ |
parāśarātmajaṃ vande śukatātaṃ taponidhiṃ ‖ 3 ‖ |
|
|
व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ❘ |
vyāsāya viśhṇu rūpāya vyāsarūpāya viśhṇave ❘ |
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ‖ 4 ‖ |
namo vai brahmanidhaye vāsiśhṭhāya namo namaḥ ‖ 4 ‖ |
|
|
अविकाराय शुद्धाय नित्याय परमात्मने ❘ |
avikārāya śuddhāya nityāya paramātmane ❘ |
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ‖ 5 ‖ |
sadaika rūpa rūpāya viśhṇave sarvajiśhṇave ‖ 5 ‖ |
|
|
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ❘ |
yasya smaraṇamātreṇa janmasaṃsārabandhanāt ❘ |
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ‖ 6 ‖ |
vimuchyate namastasmai viśhṇave prabhaviśhṇave ‖ 6 ‖ |
|
|
ॐ नमो विष्णवे प्रभविष्णवे ❘ |
oṃ namo viśhṇave prabhaviśhṇave ❘ |
|
|
**श्री वैशम्पायन उवाच |
**śrī vaiśampāyana uvācha |
** श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः ❘ |
** śrutvā dharmā naśeśheṇa pāvanāni cha sarvaśaḥ ❘ |
युधिष्ठिरः शान्तनवं पुनरेवाभ्य भाषत ‖ 7 ‖ |
yudhiśhṭhiraḥ śāntanavaṃ punarevābhya bhāśhata ‖ 7 ‖ |
|
|
**युधिष्ठिर उवाच |
**yudhiśhṭhira uvācha |
** किमेकं दैवतं लोके किं वाऽप्येकं परायणं |
** kimekaṃ daivataṃ loke kiṃ vā’pyekaṃ parāyaṇaṃ |
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ‖ 8 ‖ |
stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ‖ 8 ‖ |
|
|
को धर्मः सर्वधर्माणां भवतः परमो मतः ❘ |
ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ ❘ |
किं जपन्मुच्यते जन्तुर्जन्मसंसार बन्धनात् ‖ 9 ‖ |
kiṃ japanmuchyate janturjanmasaṃsāra bandhanāt ‖ 9 ‖ |
|
|
**श्री भीष्म उवाच |
**śrī bhīśhma uvācha |
** जगत्प्रभुं देवदेव मनन्तं पुरुषोत्तमं ❘ |
** jagatprabhuṃ devadeva manantaṃ puruśhottamaṃ ❘ |
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ‖ 10 ‖ |
stuvannāma sahasreṇa puruśhaḥ satatotthitaḥ ‖ 10 ‖ |
|
|
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययं ❘ |
tameva chārchayannityaṃ bhaktyā puruśhamavyayaṃ ❘ |
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ‖ 11 ‖ |
dhyāyan stuvannamasyaṃścha yajamānastameva cha ‖ 11 ‖ |
|
|
अनादि निधनं विष्णुं सर्वलोक महेश्वरं ❘ |
anādi nidhanaṃ viśhṇuṃ sarvaloka maheśvaraṃ ❘ |
लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ‖ 12 ‖ |
lokādhyakśhaṃ stuvannityaṃ sarva duḥkhātigo bhavet ‖ 12 ‖ |
|
|
ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनं ❘ |
brahmaṇyaṃ sarva dharmajJṇaṃ lokānāṃ kīrti vardhanaṃ ❘ |
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्‖ 13 ‖ |
lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam‖ 13 ‖ |
|
|
एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः ❘ |
eśha me sarva dharmāṇāṃ dharmoadhika tamomataḥ ❘ |
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ‖ 14 ‖ |
yadbhaktyā puṇḍarīkākśhaṃ stavairarchennaraḥ sadā ‖ 14 ‖ |
|
|
परमं यो महत्तेजः परमं यो महत्तपः ❘ |
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ ❘ |
परमं यो महद्ब्रह्म परमं यः परायणम् ❘ 15 ‖ |
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam ❘ 15 ‖ |
|
|
पवित्राणां पवित्रं यो मङ्गळानां च मङ्गळं ❘ |
pavitrāṇāṃ pavitraṃ yo maṅgaldānāṃ cha maṅgaldaṃ ❘ |
दैवतं देवतानां च भूतानां योऽव्ययः पिता ‖ 16 ‖ |
daivataṃ devatānāṃ cha bhūtānāṃ yoavyayaḥ pitā ‖ 16 ‖ |
|
|
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे ❘ |
yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame ❘ |
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ‖ 17 ‖ |
yasmiṃścha pralayaṃ yānti punareva yugakśhaye ‖ 17 ‖ |
|
|
तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ❘ |
tasya loka pradhānasya jagannāthasya bhūpate ❘ |
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ‖ 18 ‖ |
viśhṇornāma sahasraṃ me śruṇu pāpa bhayāpaham ‖ 18 ‖ |
|
|
यानि नामानि गौणानि विख्यातानि महात्मनः ❘ |
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ❘ |
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ‖ 19 ‖ |
ṛśhibhiḥ parigītāni tāni vakśhyāmi bhūtaye ‖ 19 ‖ |
|
|
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ‖ |
ṛśhirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ‖ |
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ‖ 20 ‖ |
Chandoanuśhṭup tathā devo bhagavān devakīsutaḥ ‖ 20 ‖ |
|
|
अमृतां शूद्भवो बीजं शक्तिर्देवकिनन्दनः ❘ |
amṛtāṃ śūdbhavo bījaṃ śaktirdevakinandanaḥ ❘ |
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ‖ 21 ‖ |
trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate ‖ 21 ‖ |
|
|
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरं ‖ |
viśhṇuṃ jiśhṇuṃ mahāviśhṇuṃ prabhaviśhṇuṃ maheśvaraṃ ‖ |
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ‖ 22 ‖ |
anekarūpa daityāntaṃ namāmi puruśhottamam ‖ 22 ‖ |
|
|
**पूर्वन्यासः |
**pūrvanyāsaḥ |
** अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ‖ |
** asya śrī viśhṇordivya sahasranāma stotra mahāmantrasya ‖ |
श्री वेदव्यासो भगवान् ऋषिः ❘ |
śrī vedavyāso bhagavān ṛśhiḥ ❘ |
अनुष्टुप् छन्दः ❘ |
anuśhṭup Chandaḥ ❘ |
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ❘ |
śrīmahāviśhṇuḥ paramātmā śrīmannārāyaṇo devatā ❘ |
अमृतांशूद्भवो भानुरिति बीजं ❘ |
amṛtāṃśūdbhavo bhānuriti bījaṃ ❘ |
देवकीनन्दनः स्रष्टेति शक्तिः ❘ |
devakīnandanaḥ sraśhṭeti śaktiḥ ❘ |
उद्भवः, क्षोभणो देव इति परमोमन्त्रः ❘ |
udbhavaḥ, kśhobhaṇo deva iti paramomantraḥ ❘ |
शङ्खभृन्नन्दकी चक्रीति कीलकम् ❘ |
śaṅkhabhṛnnandakī chakrīti kīlakam ❘ |
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ❘ |
śārṅgadhanvā gadādhara ityastram ❘ |
रथाङ्गपाणि रक्षोभ्य इति नेत्रं ❘ |
rathāṅgapāṇi rakśhobhya iti netraṃ ❘ |
त्रिसामासामगः सामेति कवचम् ❘ |
trisāmāsāmagaḥ sāmeti kavacham ❘ |
आनन्दं परब्रह्मेति योनिः ❘ |
ānandaṃ parabrahmeti yoniḥ ❘ |
ऋतुस्सुदर्शनः काल इति दिग्बन्धः ‖ |
ṛtussudarśanaḥ kāla iti digbandhaḥ ‖ |
श्रीविश्वरूप इति ध्यानं ❘ |
śrīviśvarūpa iti dhyānaṃ ❘ |
श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे पारायणे विनियोगः ❘ |
śrī mahāviśhṇu prītyarthe sahasranāma jape pārāyaṇe viniyogaḥ ❘ |
|
|
**करन्यासः |
**karanyāsaḥ |
** विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः |
** viśvaṃ viśhṇurvaśhaṭkāra ityaṅguśhṭhābhyāṃ namaḥ |
अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः |
amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ |
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः |
brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ |
सुवर्णबिन्दु रक्षोभ्य इति अनामिकाभ्यां नमः |
suvarṇabindu rakśhobhya iti anāmikābhyāṃ namaḥ |
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः |
nimiśhoanimiśhaḥ sragvīti kaniśhṭhikābhyāṃ namaḥ |
रथाङ्गपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः |
rathāṅgapāṇi rakśhobhya iti karatala karapṛśhṭhābhyāṃ namaḥ |
|
|
**अङ्गन्यासः |
**aṅganyāsaḥ |
** सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः |
** suvrataḥ sumukhaḥ sūkśhma iti jJṇānāya hṛdayāya namaḥ |
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा |
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā |
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट् |
sahasrārchiḥ saptajihva iti śaktyai śikhāyai vaśhaṭ |
त्रिसामा सामगस्सामेति बलाय कवचाय हुं |
trisāmā sāmagassāmeti balāya kavachāya huṃ |
रथाङ्गपाणि रक्षोभ्य इति नेत्राभ्यां वौषट् |
rathāṅgapāṇi rakśhobhya iti netrābhyāṃ vauśhaṭ |
शाङ्गधन्वा गदाधर इति वीर्याय अस्त्रायफट् |
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ |
ऋतुः सुदर्शनः काल इति दिग्भन्धः |
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ |
|
|
**ध्यानम् |
**dhyānam |
** क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेमौक्तिकानां |
** kśhīrodhanvatpradeśe śuchimaṇivilasatsaikatemauktikānāṃ |
मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ❘ |
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ ❘ |
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः |
śubhrairabhrairadabhrairuparivirachitairmuktapīyūśha varśhaiḥ |
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ‖ 1 ‖ |
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ ‖ 1 ‖ |
|
|
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे |
bhūḥ pādau yasya nābhirviyadasuranilaśchandra sūryau cha netre |
कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ❘ |
karṇāvāśāḥ śirodyaurmukhamapi dahano yasya vāsteyamabdhiḥ ❘ |
अन्तःस्थं यस्य विश्वं सुर नरखगगोभोगिगन्धर्वदैत्यैः |
antaḥsthaṃ yasya viśvaṃ sura narakhagagobhogigandharvadaityaiḥ |
चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ‖ 2 ‖ |
chitraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viśhṇumīśaṃ namāmi ‖ 2 ‖ |
|
|
ॐ नमो भगवते वासुदेवाय ! |
oṃ namo bhagavate vāsudevāya ! |
|
|
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं |
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ |
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ❘ |
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam ❘ |
लक्ष्मीकान्तं कमलनयनं योगिहृर्ध्यानगम्यम् |
lakśhmīkāntaṃ kamalanayanaṃ yogihṛrdhyānagamyam |
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ‖ 3 ‖ |
vande viśhṇuṃ bhavabhayaharaṃ sarvalokaikanātham ‖ 3 ‖ |
|
|
मेघश्यामं पीतकौशेयवासं |
meghaśyāmaṃ pītakauśeyavāsaṃ |
श्रीवत्साकं कौस्तुभोद्भासिताङ्गम् ❘ |
śrīvatsākaṃ kaustubhodbhāsitāṅgam ❘ |
पुण्योपेतं पुण्डरीकायताक्षं |
puṇyopetaṃ puṇḍarīkāyatākśhaṃ |
विष्णुं वन्दे सर्वलोकैकनाथम् ‖ 4 ‖ |
viśhṇuṃ vande sarvalokaikanātham ‖ 4 ‖ |
|
|
नमः समस्त भूतानां आदि भूताय भूभृते ❘ |
namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛte ❘ |
अनेकरूप रूपाय विष्णवे प्रभविष्णवे ‖ 5‖ |
anekarūpa rūpāya viśhṇave prabhaviśhṇave ‖ 5‖ |
|
|
सशङ्खचक्रं सकिरीटकुण्डलं |
saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ |
सपीतवस्त्रं सरसीरुहेक्षणं ❘ |
sapītavastraṃ sarasīruhekśhaṇaṃ ❘ |
सहार वक्षःस्थल शोभि कौस्तुभं |
sahāra vakśhaḥsthala śobhi kaustubhaṃ |
नमामि विष्णुं शिरसा चतुर्भुजम् ❘ 6‖ |
namāmi viśhṇuṃ śirasā chaturbhujam ❘ 6‖ |
|
|
छायायां पारिजातस्य हेमसिंहासनोपरि |
Chāyāyāṃ pārijātasya hemasiṃhāsanopari |
आसीनमम्बुदश्याममायताक्षमलङ्कृतम् ‖ 7 ‖ |
āsīnamambudaśyāmamāyatākśhamalaṅkṛtam ‖ 7 ‖ |
|
|
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम् |
chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakśhasam |
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ‖ 8 ‖ |
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛśhṇamāśraye ‖ 8 ‖ |
|
|
**पञ्चपूज |
**pañchapūja |
** लं - पृथिव्यात्मने गन्थं समर्पयामि |
** laṃ - pṛthivyātmane ganthaṃ samarpayāmi |
हं - आकाशात्मने पुष्पैः पूजयामि |
haṃ - ākāśātmane puśhpaiḥ pūjayāmi |
यं - वाय्वात्मने धूपमाघ्रापयामि |
yaṃ - vāyvātmane dhūpamāghrāpayāmi |
रं - अग्न्यात्मने दीपं दर्शयामि |
raṃ - agnyātmane dīpaṃ darśayāmi |
वं - अमृतात्मने नैवेद्यं निवेदयामि |
vaṃ - amṛtātmane naivedyaṃ nivedayāmi |
सं - सर्वात्मने सर्वोपचार पूजा नमस्कारान् समर्पयामि |
saṃ - sarvātmane sarvopachāra pūjā namaskārān samarpayāmi |
|
|
**स्तोत्रम् |
**stotram |
** |
** |
हरिः ओम् |
hariḥ om |
|
|
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ❘ |
viśvaṃ viśhṇurvaśhaṭkāro bhūtabhavyabhavatprabhuḥ ❘ |
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ‖ 1 ‖ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ ‖ 1 ‖ |
|
|
पूतात्मा परमात्मा च मुक्तानां परमागतिः ❘ |
pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ❘ |
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ‖ 2 ‖ |
avyayaḥ puruśhaḥ sākśhī kśhetrajJṇoakśhara eva cha ‖ 2 ‖ |
|
|
योगो योगविदां नेता प्रधान पुरुषेश्वरः ❘ |
yogo yogavidāṃ netā pradhāna puruśheśvaraḥ ❘ |
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ‖ 3 ‖ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruśhottamaḥ ‖ 3 ‖ |
|
|
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ❘ |
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ❘ |
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ‖ 4 ‖ |
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ ‖ 4 ‖ |
|
|
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ❘ |
svayambhūḥ śambhurādityaḥ puśhkarākśho mahāsvanaḥ ❘ |
अनादिनिधनो धाता विधाता धातुरुत्तमः ‖ 5 ‖ |
anādinidhano dhātā vidhātā dhāturuttamaḥ ‖ 5 ‖ |
|
|
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ❘ |
aprameyo hṛśhīkeśaḥ padmanābhoamaraprabhuḥ ❘ |
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ‖ 6 ‖ |
viśvakarmā manustvaśhṭā sthaviśhṭhaḥ sthaviro dhruvaḥ ‖ 6 ‖ |
|
|
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः ❘ |
agrāhyaḥ śāśvato kṛśhṇo lohitākśhaḥ pratardanaḥ ❘ |
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गळं परम् ‖ 7 ‖ |
prabhūtastrikakubdhāma pavitraṃ maṅgaldaṃ param ‖ 7 ‖ |
|
|
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ❘ |
īśānaḥ prāṇadaḥ prāṇo jyeśhṭhaḥ śreśhṭhaḥ prajāpatiḥ ❘ |
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ‖ 8 ‖ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ ‖ 8 ‖ |
|
|
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः ❘ |
īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ ❘ |
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्‖ 9 ‖ |
anuttamo durādharśhaḥ kṛtajJṇaḥ kṛtirātmavān‖ 9 ‖ |
|
|
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ❘ |
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ ❘ |
अहस्संवत्सरो व्याळः प्रत्ययः सर्वदर्शनः ‖ 10 ‖ |
ahassaṃvatsaro vyāldaḥ pratyayaḥ sarvadarśanaḥ ‖ 10 ‖ |
|
|
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ❘ |
ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ❘ |
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ‖ 11 ‖ |
vṛśhākapirameyātmā sarvayogavinissṛtaḥ ‖ 11 ‖ |
|
|
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः ❘ |
vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ❘ |
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ‖ 12 ‖ |
amoghaḥ puṇḍarīkākśho vṛśhakarmā vṛśhākṛtiḥ ‖ 12 ‖ |
|
|
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ❘ |
rudro bahuśirā babhrurviśvayoniḥ śuchiśravāḥ ❘ |
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ‖ 13 ‖ |
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ ‖ 13 ‖ |
|
|
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः ❘ |
sarvagaḥ sarva vidbhānurviśhvakseno janārdanaḥ ❘ |
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ‖ 14 ‖ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ ‖ 14 ‖ |
|
|
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ❘ |
lokādhyakśhaḥ surādhyakśho dharmādhyakśhaḥ kṛtākṛtaḥ ❘ |
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ‖ 15 ‖ |
chaturātmā chaturvyūhaśchaturdaṃśhṭraśchaturbhujaḥ ‖ 15 ‖ |
|
|
भ्राजिष्णुर्भोजनं भोक्ता सहिष्नुर्जगदादिजः ❘ |
bhrājiśhṇurbhojanaṃ bhoktā sahiśhnurjagadādijaḥ ❘ |
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ‖ 16 ‖ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ ‖ 16 ‖ |
|
|
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ❘ |
upendro vāmanaḥ prāṃśuramoghaḥ śuchirūrjitaḥ ❘ |
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ‖ 17 ‖ |
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ ‖ 17 ‖ |
|
|
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ❘ |
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ ❘ |
अतीन्द्रियो महामायो महोत्साहो महाबलः ‖ 18 ‖ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ ‖ 18 ‖ |
|
|
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ❘ |
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ ❘ |
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ‖ 19 ‖ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk ‖ 19 ‖ |
|
|
महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः ❘ |
maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ ❘ |
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ‖ 20 ‖ |
aniruddhaḥ surānando govindo govidāṃ patiḥ ‖ 20 ‖ |
|
|
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ❘ |
marīchirdamano haṃsaḥ suparṇo bhujagottamaḥ ❘ |
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ‖ 21 ‖ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ‖ 21 ‖ |
|
|
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ❘ |
amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ❘ |
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ‖ 22 ‖ |
ajo durmarśhaṇaḥ śāstā viśrutātmā surārihā ‖ 22 ‖ |
|
|
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ❘ |
gururgurutamo dhāma satyaḥ satyaparākramaḥ ❘ |
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ‖ 23 ‖ |
nimiśhoanimiśhaḥ sragvī vāchaspatirudāradhīḥ ‖ 23 ‖ |
|
|
अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणः |
agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ‖ 24 ‖ |
sahasramūrdhā viśvātmā sahasrākśhaḥ sahasrapāt ‖ 24 ‖ |
|
|
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ❘ |
āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ ❘ |
अहः संवर्तको वह्निरनिलो धरणीधरः ‖ 25 ‖ |
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ ‖ 25 ‖ |
|
|
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ❘ |
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ❘ |
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ‖ 26 ‖ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ ‖ 26 ‖ |
|
|
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ❘ |
asaṅkhyeyoaprameyātmā viśiśhṭaḥ śiśhṭakṛcChuchiḥ ❘ |
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः ‖ 27 ‖ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ‖ 27 ‖ |
|
|
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ❘ |
vṛśhāhī vṛśhabho viśhṇurvṛśhaparvā vṛśhodaraḥ ❘ |
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ‖ 28 ‖ |
vardhano vardhamānaścha viviktaḥ śrutisāgaraḥ ‖ 28 ‖ |
|
|
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ❘ |
subhujo durdharo vāgmī mahendro vasudo vasuḥ ❘ |
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ‖ 29 ‖ |
naikarūpo bṛhadrūpaḥ śipiviśhṭaḥ prakāśanaḥ ‖ 29 ‖ |
|
|
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ❘ |
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ ❘ |
ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ‖ 30 ‖ |
ṛddaḥ spaśhṭākśharo mantraśchandrāṃśurbhāskaradyutiḥ ‖ 30 ‖ |
|
|
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ❘ |
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ ❘ |
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ‖ 31 ‖ |
auśhadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ ‖ 31 ‖ |
|
|
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ❘ |
bhūtabhavyabhavannāthaḥ pavanaḥ pāvanoanalaḥ ❘ |
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ‖ 32 ‖ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ‖ 32 ‖ |
|
|
युगादि कृद्युगावर्तो नैकमायो महाशनः ❘ |
yugādi kṛdyugāvarto naikamāyo mahāśanaḥ ❘ |
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ‖ 33 ‖ |
adṛśyo vyaktarūpaścha sahasrajidanantajit ‖ 33 ‖ |
|
|
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ❘ |
iśhṭoaviśiśhṭaḥ śiśhṭeśhṭaḥ śikhaṇḍī nahuśho vṛśhaḥ ❘ |
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ‖ 34 ‖ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ ‖ 34 ‖ |
|
|
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ❘ |
achyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ ❘ |
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ‖ 35 ‖ |
apāṃnidhiradhiśhṭhānamapramattaḥ pratiśhṭhitaḥ ‖ 35 ‖ |
|
|
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ❘ |
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ ❘ |
वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः ‖ 36 ‖ |
vāsudevo bṛhadbhānurādidevaḥ purandharaḥ ‖ 36 ‖ |
|
|
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ❘ |
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ ❘ |
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ‖ 37 ‖ |
anukūlaḥ śatāvartaḥ padmī padmanibhekśhaṇaḥ ‖ 37 ‖ |
|
|
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ❘ |
padmanābhoaravindākśhaḥ padmagarbhaḥ śarīrabhṛt ❘ |
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ‖ 38 ‖ |
mahardhirṛddho vṛddhātmā mahākśho garuḍadhvajaḥ ‖ 38 ‖ |
|
|
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ❘ |
atulaḥ śarabho bhīmaḥ samayajJṇo havirhariḥ ❘ |
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ‖ 39 ‖ |
sarvalakśhaṇalakśhaṇyo lakśhmīvān samitiñjayaḥ ‖ 39 ‖ |
|
|
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ❘ |
vikśharo rohito mārgo heturdāmodaraḥ sahaḥ ❘ |
महीधरो महाभागो वेगवानमिताशनः ‖ 40 ‖ |
mahīdharo mahābhāgo vegavānamitāśanaḥ ‖ 40 ‖ |
|
|
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः ❘ |
udbhavaḥ, kśhobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ ❘ |
करणं कारणं कर्ता विकर्ता गहनो गुहः ‖ 41 ‖ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ ‖ 41 ‖ |
|
|
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ❘ |
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ ❘ |
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ‖ 42 ‖ |
parardhiḥ paramaspaśhṭaḥ tuśhṭaḥ puśhṭaḥ śubhekśhaṇaḥ ‖ 42 ‖ |
|
|
रामो विरामो विरजो मार्गोनेयो नयोऽनयः ❘ |
rāmo virāmo virajo mārgoneyo nayoanayaḥ ❘ |
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ‖ 43 ‖ |
vīraḥ śaktimatāṃ śreśhṭho dharmodharma viduttamaḥ ‖ 43 ‖ |
|
|
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ❘ |
vaikuṇṭhaḥ puruśhaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ❘ |
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ‖ 44 ‖ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokśhajaḥ ‖ 44 ‖ |
|
|
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ❘ |
ṛtuḥ sudarśanaḥ kālaḥ parameśhṭhī parigrahaḥ ❘ |
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ‖ 45 ‖ |
ugraḥ saṃvatsaro dakśho viśrāmo viśvadakśhiṇaḥ ‖ 45 ‖ |
|
|
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययं ❘ |
vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayaṃ ❘ |
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ‖ 46 ‖ |
arthoanartho mahākośo mahābhogo mahādhanaḥ ‖ 46 ‖ |
|
|
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः ❘ |
anirviṇṇaḥ sthaviśhṭho bhūddharmayūpo mahāmakhaḥ ❘ |
नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ‖ 47 ‖ |
nakśhatranemirnakśhatrī kśhamaḥ, kśhāmaḥ samīhanaḥ ‖ 47 ‖ |
|
|
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः ❘ |
yajJṇa ijyo mahejyaścha kratuḥ satraṃ satāṅgatiḥ ❘ |
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ‖ 48 ‖ |
sarvadarśī vimuktātmā sarvajJṇo jJṇānamuttamaṃ ‖ 48 ‖ |
|
|
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ❘ |
suvrataḥ sumukhaḥ sūkśhmaḥ sughośhaḥ sukhadaḥ suhṛt ❘ |
मनोहरो जितक्रोधो वीर बाहुर्विदारणः ‖ 49 ‖ |
manoharo jitakrodho vīra bāhurvidāraṇaḥ ‖ 49 ‖ |
|
|
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्❘ | |
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt❘ | |
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ‖ 50 ‖ |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ ‖ 50 ‖ |
|
|
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्‖ |
dharmagubdharmakṛddharmī sadasatkśharamakśharam‖ |
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ‖ 51 ‖ |
avijJṇātā sahastrāṃśurvidhātā kṛtalakśhaṇaḥ ‖ 51 ‖ |
|
|
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः ❘ |
gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ ❘ |
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ‖ 52 ‖ |
ādidevo mahādevo deveśo devabhṛdguruḥ ‖ 52 ‖ |
|
|
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ❘ |
uttaro gopatirgoptā jJṇānagamyaḥ purātanaḥ ❘ |
शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ‖ 53 ‖ |
śarīra bhūtabhṛd bhoktā kapīndro bhūridakśhiṇaḥ ‖ 53 ‖ |
|
|
सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ❘ |
somapoamṛtapaḥ somaḥ purujit purusattamaḥ ❘ |
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ‖ 54 ‖ |
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ ‖ 54 ‖ |
|
|
जीवो विनयिता साक्षी मुकुन्दोऽमित विक्रमः ❘ |
jīvo vinayitā sākśhī mukundoamita vikramaḥ ❘ |
अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः ‖ 55 ‖ |
ambhonidhiranantātmā mahodadhi śayontakaḥ ‖ 55 ‖ |
|
|
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ❘ |
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ ❘ |
आनन्दोऽनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः ‖ 56 ‖ |
ānandoanandanonandaḥ satyadharmā trivikramaḥ ‖ 56 ‖ |
|
|
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ❘ |
maharśhiḥ kapilāchāryaḥ kṛtajJṇo medinīpatiḥ ❘ |
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ‖ 57 ‖ |
tripadastridaśādhyakśho mahāśṛṅgaḥ kṛtāntakṛt ‖ 57 ‖ |
|
|
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ❘ |
mahāvarāho govindaḥ suśheṇaḥ kanakāṅgadī ❘ |
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ‖ 58 ‖ |
guhyo gabhīro gahano guptaśchakra gadādharaḥ ‖ 58 ‖ |
|
|
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ❘ |
vedhāḥ svāṅgoajitaḥ kṛśhṇo dṛḍhaḥ saṅkarśhaṇoachyutaḥ ❘ |
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ‖ 59 ‖ |
varuṇo vāruṇo vṛkśhaḥ puśhkarākśho mahāmanāḥ ‖ 59 ‖ |
|
|
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ❘ |
bhagavān bhagahā’‘nandī vanamālī halāyudhaḥ ❘ |
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ‖ 60 ‖ |
ādityo jyotirādityaḥ sahiśhṇurgatisattamaḥ ‖ 60 ‖ |
|
|
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ❘ |
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ ❘ |
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ‖ 61 ‖ |
divaḥspṛk sarvadṛgvyāso vāchaspatirayonijaḥ ‖ 61 ‖ |
|
|
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ❘ |
trisāmā sāmagaḥ sāma nirvāṇaṃ bheśhajaṃ bhiśhak ❘ |
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्❘ 62 ‖ |
sanyāsakṛcChamaḥ śānto niśhṭhā śāntiḥ parāyaṇam❘ 62 ‖ |
|
|
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ❘ |
śubhāṅgaḥ śāntidaḥ sraśhṭā kumudaḥ kuvaleśayaḥ ❘ |
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ‖ 63 ‖ |
gohito gopatirgoptā vṛśhabhākśho vṛśhapriyaḥ ‖ 63 ‖ |
|
|
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ❘ |
anivartī nivṛttātmā saṅkśheptā kśhemakṛcChivaḥ ❘ |
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ‖ 64 ‖ |
śrīvatsavakśhāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ‖ 64 ‖ |
|
|
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ❘ |
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ❘ |
श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः ‖ 65 ‖ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ ‖ 65 ‖ |
|
|
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ❘ |
svakśhaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ ❘ |
विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ‖ 66 ‖ |
vijitātmā’vidheyātmā satkīrticChinnasaṃśayaḥ ‖ 66 ‖ |
|
|
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ❘ |
udīrṇaḥ sarvataśchakśhuranīśaḥ śāśvatasthiraḥ ❘ |
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ‖ 67 ‖ |
bhūśayo bhūśhaṇo bhūtirviśokaḥ śokanāśanaḥ ‖ 67 ‖ |
|
|
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ❘ |
archiśhmānarchitaḥ kumbho viśuddhātmā viśodhanaḥ ❘ |
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ‖ 68 ‖ |
aniruddhoapratirathaḥ pradyumnoamitavikramaḥ ‖ 68 ‖ |
|
|
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ❘ |
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ ❘ |
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ‖ 69 ‖ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ‖ 69 ‖ |
|
|
कामदेवः कामपालः कामी कान्तः कृतागमः ❘ |
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ❘ |
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ‖ 70 ‖ |
anirdeśyavapurviśhṇurvīroananto dhanañjayaḥ ‖ 70 ‖ |
|
|
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ❘ |
brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ ❘ |
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ‖ 71 ‖ |
brahmavid brāhmaṇo brahmī brahmajJṇo brāhmaṇapriyaḥ ‖ 71 ‖ |
|
|
महाक्रमो महाकर्मा महातेजा महोरगः ❘ |
mahākramo mahākarmā mahātejā mahoragaḥ ❘ |
महाक्रतुर्महायज्वा महायज्ञो महाहविः ‖ 72 ‖ |
mahākraturmahāyajvā mahāyajJṇo mahāhaviḥ ‖ 72 ‖ |
|
|
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ❘ |
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ ❘ |
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ‖ 73 ‖ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ‖ 73 ‖ |
|
|
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ❘ |
manojavastīrthakaro vasuretā vasupradaḥ ❘ |
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ‖ 74 ‖ |
vasuprado vāsudevo vasurvasumanā haviḥ ‖ 74 ‖ |
|
|
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ❘ |
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ❘ |
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ‖ 75 ‖ |
śūraseno yaduśreśhṭhaḥ sannivāsaḥ suyāmunaḥ ‖ 75 ‖ |
|
|
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ❘ |
bhūtāvāso vāsudevaḥ sarvāsunilayoanalaḥ ❘ |
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ‖ 76 ‖ |
darpahā darpado dṛpto durdharoathāparājitaḥ ‖ 76 ‖ |
|
|
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ❘ |
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ❘ |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ‖ 77 ‖ |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ‖ 77 ‖ |
|
|
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं ❘ |
eko naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamaṃ ❘ |
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ‖ 78 ‖ |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ ‖ 78 ‖ |
|
|
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ❘ |
suvarṇavarṇo hemāṅgo varāṅgaśchandanāṅgadī ❘ |
वीरहा विषमः शून्यो घृताशीरचलश्चलः ‖ 79 ‖ |
vīrahā viśhamaḥ śūnyo ghṛtāśīrachalaśchalaḥ ‖ 79 ‖ |
|
|
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ❘ |
amānī mānado mānyo lokasvāmī trilokadhṛk ❘ |
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ‖ 80 ‖ |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ ‖ 80 ‖ |
|
|
तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः ❘ |
tejoavṛśho dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ❘ |
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ‖ 81 ‖ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ ‖ 81 ‖ |
|
|
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ❘ |
chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ❘ |
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ‖ 82 ‖ |
chaturātmā chaturbhāvaśchaturvedavidekapāt ‖ 82 ‖ |
|
|
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ❘ |
samāvartoanivṛttātmā durjayo duratikramaḥ ❘ |
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ‖ 83 ‖ |
durlabho durgamo durgo durāvāso durārihā ‖ 83 ‖ |
|
|
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ❘ |
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ ❘ |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ‖ 84 ‖ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ‖ 84 ‖ |
|
|
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ❘ |
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulochanaḥ ❘ |
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ‖ 85 ‖ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ‖ 85 ‖ |
|
|
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ❘ |
suvarṇabindurakśhobhyaḥ sarvavāgīśvareśvaraḥ ❘ |
महाहृदो महागर्तो महाभूतो महानिधिः ‖ 86 ‖ |
mahāhṛdo mahāgarto mahābhūto mahānidhiḥ ‖ 86 ‖ |
|
|
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ❘ |
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanoanilaḥ ❘ |
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ‖ 87 ‖ |
amṛtāśoamṛtavapuḥ sarvajJṇaḥ sarvatomukhaḥ ‖ 87 ‖ |
|
|
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ❘ |
sulabhaḥ suvrataḥ siddhaḥ śatrujicChatrutāpanaḥ ❘ |
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः ‖ 88 ‖ |
nyagrodhoadumbaroaśvatthaśchāṇūrāndhra niśhūdanaḥ ‖ 88 ‖ |
|
|
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ❘ |
sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ❘ |
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ‖ 89 ‖ |
amūrtiranaghoachintyo bhayakṛdbhayanāśanaḥ ‖ 89 ‖ |
|
|
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ❘ |
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān ❘ |
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ‖ 90 ‖ |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ ‖ 90 ‖ |
|
|
भारभृत् कथितो योगी योगीशः सर्वकामदः ❘ |
bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ ❘ |
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ‖ 91 ‖ |
āśramaḥ śramaṇaḥ, kśhāmaḥ suparṇo vāyuvāhanaḥ ‖ 91 ‖ |
|
|
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ❘ |
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ ❘ |
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ‖ 92 ‖ |
aparājitaḥ sarvasaho niyantā’niyamoayamaḥ ‖ 92 ‖ |
|
|
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ❘ |
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ❘ |
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ‖ 93 ‖ |
abhiprāyaḥ priyārhoarhaḥ priyakṛt prītivardhanaḥ ‖ 93 ‖ |
|
|
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ❘ |
vihāyasagatirjyotiḥ suruchirhutabhugvibhuḥ ❘ |
रविर्विरोचनः सूर्यः सविता रविलोचनः ‖ 94 ‖ |
ravirvirochanaḥ sūryaḥ savitā ravilochanaḥ ‖ 94 ‖ |
|
|
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ❘ |
ananto hutabhugbhoktā sukhado naikajoagrajaḥ ❘ |
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ‖ 95 ‖ |
anirviṇṇaḥ sadāmarśhī lokadhiśhṭhānamadbhutaḥ ‖ 95 ‖ |
|
|
सनात्सनातनतमः कपिलः कपिरव्ययः ❘ |
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ❘ |
स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ‖ 96 ‖ |
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakśhiṇaḥ ‖ 96 ‖ |
|
|
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ❘ |
araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ❘ |
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ‖ 97 ‖ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ‖ 97 ‖ |
|
|
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः ❘ |
akrūraḥ peśalo dakśho dakśhiṇaḥ, kśhamiṇāṃvaraḥ ❘ |
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ‖ 98 ‖ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ ‖ 98 ‖ |
|
|
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ❘ |
uttāraṇo duśhkṛtihā puṇyo duḥsvapnanāśanaḥ ❘ |
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ‖ 99 ‖ |
vīrahā rakśhaṇaḥ santo jīvanaḥ paryavasthitaḥ ‖ 99 ‖ |
|
|
अनन्तरूपोऽनन्त श्रीर्जितमन्युर्भयापहः ❘ |
anantarūpoananta śrīrjitamanyurbhayāpahaḥ ❘ |
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ‖ 100 ‖ |
chaturaśro gabhīrātmā vidiśo vyādiśo diśaḥ ‖ 100 ‖ |
|
|
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ❘ |
anādirbhūrbhuvo lakśhmīḥ suvīro ruchirāṅgadaḥ ❘ |
जननो जनजन्मादिर्भीमो भीमपराक्रमः ‖ 101 ‖ |
janano janajanmādirbhīmo bhīmaparākramaḥ ‖ 101 ‖ |
|
|
आधारनिलयोऽधाता पुष्पहासः प्रजागरः ❘ |
ādhāranilayoadhātā puśhpahāsaḥ prajāgaraḥ ❘ |
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ‖ 102 ‖ |
ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ‖ 102 ‖ |
|
|
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ❘ |
pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ❘ |
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ‖ 103 ‖ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ ‖ 103 ‖ |
|
|
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ❘ |
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ❘ |
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ‖ 104 ‖ |
yajJṇo yajJṇapatiryajvā yajJṇāṅgo yajJṇavāhanaḥ ‖ 104 ‖ |
|
|
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः ❘ |
yajJṇabhṛd yajJṇakṛd yajJṇī yajJṇabhuk yajJṇasādhanaḥ ❘ |
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ‖ 105 ‖ |
yajJṇāntakṛd yajJṇaguhyamannamannāda eva cha ‖ 105 ‖ |
|
|
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ❘ |
ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ ❘ |
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ‖ 106 ‖ |
devakīnandanaḥ sraśhṭā kśhitīśaḥ pāpanāśanaḥ ‖ 106 ‖ |
|
|
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ❘ |
śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ ❘ |
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ‖ 107 ‖ |
rathāṅgapāṇirakśhobhyaḥ sarvapraharaṇāyudhaḥ ‖ 107 ‖ |
|
|
श्री सर्वप्रहरणायुध ॐ नम इति ❘ |
śrī sarvapraharaṇāyudha oṃ nama iti ❘ |
|
|
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ❘ |
vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī ❘ |
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ‖ 108 ‖ |
śrīmānnārāyaṇo viśhṇurvāsudevoabhirakśhatu ‖ 108 ‖ |
|
|
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ❘ |
śrī vāsudevoabhirakśhatu oṃ nama iti ❘ |
|
|
**उत्तर पीठिका |
**uttara pīṭhikā |
** |
** |
**फलश्रुतिः |
**phalaśrutiḥ |
** इतीदं कीर्तनीयस्य केशवस्य महात्मनः ❘ |
** itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ ❘ |
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्❘ ‖ 1 ‖ |
nāmnāṃ sahasraṃ divyānāmaśeśheṇa prakīrtitam❘ ‖ 1 ‖ |
|
|
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्‖ |
ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayet‖ |
नाशुभं प्राप्नुयात् किञ्चित्सोऽमुत्रेह च मानवः ‖ 2 ‖ |
nāśubhaṃ prāpnuyāt kiñchitsoamutreha cha mānavaḥ ‖ 2 ‖ |
|
|
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ❘ |
vedāntago brāhmaṇaḥ syāt kśhatriyo vijayī bhavet ❘ |
वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ‖ 3 ‖ |
vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt ‖ 3 ‖ |
|
|
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ❘ |
dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt ❘ |
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात्प्रजाम्❘ ‖ 4 ‖ |
kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām❘ ‖ 4 ‖ |
|
|
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ❘ |
bhaktimān yaḥ sadotthāya śuchistadgatamānasaḥ ❘ |
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ‖ 5 ‖ |
sahasraṃ vāsudevasya nāmnāmetat prakīrtayet ‖ 5 ‖ |
|
|
यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च ❘ |
yaśaḥ prāpnoti vipulaṃ yātiprādhānyameva cha ❘ |
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्❘ ‖ 6 ‖ |
achalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam❘ ‖ 6 ‖ |
|
|
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ❘ |
na bhayaṃ kvachidāpnoti vīryaṃ tejaścha vindati ❘ |
भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ‖ 7 ‖ |
bhavatyarogo dyutimān balarūpa guṇānvitaḥ ‖ 7 ‖ |
|
|
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ❘ |
rogārto muchyate rogādbaddho muchyeta bandhanāt ❘ |
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ‖ 8 ‖ |
bhayānmuchyeta bhītastu muchyetāpanna āpadaḥ ‖ 8 ‖ |
|
|
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ❘ |
durgāṇyatitaratyāśu puruśhaḥ puruśhottamam ❘ |
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ‖ 9 ‖ |
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ ‖ 9 ‖ |
|
|
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ❘ |
vāsudevāśrayo martyo vāsudevaparāyaṇaḥ ❘ |
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्❘ ‖ 10 ‖ |
sarvapāpaviśuddhātmā yāti brahma sanātanam❘ ‖ 10 ‖ |
|
|
न वासुदेव भक्तानामशुभं विद्यते क्वचित् ❘ |
na vāsudeva bhaktānāmaśubhaṃ vidyate kvachit ❘ |
जन्ममृत्युजराव्याधिभयं नैवोपजायते ‖ 11 ‖ |
janmamṛtyujarāvyādhibhayaṃ naivopajāyate ‖ 11 ‖ |
|
|
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ❘ |
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ❘ |
युज्येतात्म सुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः ‖ 12 ‖ |
yujyetātma sukhakśhānti śrīdhṛti smṛti kīrtibhiḥ ‖ 12 ‖ |
|
|
न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः ❘ |
na krodho na cha mātsaryaṃ na lobho nāśubhāmatiḥ ❘ |
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ‖ 13 ‖ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruśhottame ‖ 13 ‖ |
|
|
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ❘ |
dyauḥ sachandrārkanakśhatrā khaṃ diśo bhūrmahodadhiḥ ❘ |
वासुदेवस्य वीर्येण विधृतानि महात्मनः ‖ 14 ‖ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ ‖ 14 ‖ |
|
|
ससुरासुरगन्धर्वं सयक्षोरगराक्षसं ❘ |
sasurāsuragandharvaṃ sayakśhoragarākśhasaṃ ❘ |
जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्❘ ‖ 15 ‖ |
jagadvaśe vartatedaṃ kṛśhṇasya sa charācharam❘ ‖ 15 ‖ |
|
|
इन्द्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः ❘ |
indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ ❘ |
वासुदेवात्मकान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ‖ 16 ‖ |
vāsudevātmakānyāhuḥ, kśhetraṃ kśhetrajJṇa eva cha ‖ 16 ‖ |
|
|
सर्वागमानामाचारः प्रथमं परिकल्पते ❘ |
sarvāgamānāmāchāraḥ prathamaṃ parikalpate ❘ |
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ‖ 17 ‖ |
āchāraprabhavo dharmo dharmasya prabhurachyutaḥ ‖ 17 ‖ |
|
|
ऋषयः पितरो देवा महाभूतानि धातवः ❘ |
ṛśhayaḥ pitaro devā mahābhūtāni dhātavaḥ ❘ |
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवं ‖ 18 ‖ |
jaṅgamājaṅgamaṃ chedaṃ jagannārāyaṇodbhavaṃ ‖ 18 ‖ |
|
|
योगोज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च ❘ |
yogojJṇānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha ❘ |
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ‖ 19 ‖ |
vedāḥ śāstrāṇi vijJṇānametatsarvaṃ janārdanāt ‖ 19 ‖ |
|
|
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ❘ |
eko viśhṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ ❘ |
त्रींलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ‖ 20 ‖ |
trīṃlokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ ‖ 20 ‖ |
|
|
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितं ❘ |
imaṃ stavaṃ bhagavato viśhṇorvyāsena kīrtitaṃ ❘ |
पठेद्य इच्चेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ‖ 21 ‖ |
paṭhedya icchetpuruśhaḥ śreyaḥ prāptuṃ sukhāni cha ‖ 21 ‖ |
|
|
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्❘ |
viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam❘ |
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवं ‖ 22 ‖ |
bhajanti ye puśhkarākśhaṃ na te yānti parābhavaṃ ‖ 22 ‖ |
|
|
न ते यान्ति पराभवं ॐ नम इति ❘ |
na te yānti parābhavaṃ oṃ nama iti ❘ |
|
|
**अर्जुन उवाच |
**arjuna uvācha |
** पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम ❘ |
** padmapatra viśālākśha padmanābha surottama ❘ |
भक्ताना मनुरक्तानां त्राता भव जनार्दन ‖ 23 ‖ |
bhaktānā manuraktānāṃ trātā bhava janārdana ‖ 23 ‖ |
|
|
**श्रीभगवानुवाच |
**śrībhagavānuvācha |
** यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ❘ |
** yo māṃ nāmasahasreṇa stotumicChati pāṇḍava ❘ |
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ‖ 24 ‖ |
soahamekena ślokena stuta eva na saṃśayaḥ ‖ 24 ‖ |
|
|
स्तुत एव न संशय ॐ नम इति ❘ |
stuta eva na saṃśaya oṃ nama iti ❘ |
|
|
**व्यास उवाच |
**vyāsa uvācha |
** वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ❘ |
** vāsanādvāsudevasya vāsitaṃ bhuvanatrayam ❘ |
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ‖ 25 ‖ |
sarvabhūtanivāsoasi vāsudeva namoastu te ‖ 25 ‖ |
|
|
श्रीवासुदेव नमोस्तुत ॐ नम इति ❘ |
śrīvāsudeva namostuta oṃ nama iti ❘ |
|
|
**पार्वत्युवाच |
**pārvatyuvācha |
** केनोपायेन लघुना विष्णोर्नामसहस्रकं ❘ |
** kenopāyena laghunā viśhṇornāmasahasrakaṃ ❘ |
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ‖ 26 ‖ |
paṭhyate paṇḍitairnityaṃ śrotumicChāmyahaṃ prabho ‖ 26 ‖ |
|
|
**ईश्वर उवाच |
**īśvara uvācha |
** श्रीराम राम रामेति रमे रामे मनोरमे ❘ |
** śrīrāma rāma rāmeti rame rāme manorame ❘ |
सहस्रनाम तत्तुल्यं रामनाम वरानने ‖ 27 ‖ |
sahasranāma tattulyaṃ rāmanāma varānane ‖ 27 ‖ |
|
|
श्रीराम नाम वरानन ॐ नम इति ❘ |
śrīrāma nāma varānana oṃ nama iti ❘ |
|
|
**ब्रह्मोवाच |
**brahmovācha |
** नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ❘ |
** namoastvanantāya sahasramūrtaye sahasrapādākśhiśirorubāhave ❘ |
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ‖ 28 ‖ |
sahasranāmne puruśhāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ ‖ 28 ‖ |
|
|
श्री सहस्रकोटी युगधारिणे नम ॐ नम इति ❘ |
śrī sahasrakoṭī yugadhāriṇe nama oṃ nama iti ❘ |
|
|
**सञ्जय उवाच |
**sañjaya uvācha |
** यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ❘ |
** yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ ❘ |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ‖ 29 ‖ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 29 ‖ |
|
|
**श्री भगवान् उवाच |
**śrī bhagavān uvācha |
** अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ❘ |
** ananyāśchintayanto māṃ ye janāḥ paryupāsate ❘ |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्❘ ‖ 30 ‖ |
teśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham❘ ‖ 30 ‖ |
|
|
परित्राणाय साधूनां विनाशाय च दुष्कृताम्❘ | |
paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām❘ | |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ‖ 31 ‖ |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ‖ 31 ‖ |
|
|
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ❘ |
ārtāḥ viśhaṇṇāḥ śithilāścha bhītāḥ ghoreśhu cha vyādhiśhu vartamānāḥ ❘ |
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ‖ 32 ‖ |
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti ‖ 32 ‖ |
|
|
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ❘ |
kāyena vāchā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt ❘ |
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ‖ 33 ‖ |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi ‖ 33 ‖ |
|
|
यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत् |
yadakśhara padabhraśhṭaṃ mātrāhīnaṃ tu yadbhavet |
तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ❘ |
tathsarvaṃ kśhamyatāṃ deva nārāyaṇa namoastu te ❘ |
विसर्ग बिन्दु मात्राणि पदपादाक्षराणि च |
visarga bindu mātrāṇi padapādākśharāṇi cha |
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ‖ |
nyūnāni chātiriktāni kśhamasva puruśhottamaḥ ‖ |
|
|
इति श्री महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यामनुशासन पर्वान्तर्गत आनुशासनिक पर्वणि, मोक्षधर्मे भीष्म युधिष्ठिर संवादे श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रं नामैकोन पञ्च शताधिक शततमोध्यायः ‖ |
iti śrī mahābhārate śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsana parvāntargata ānuśāsanika parvaṇi, mokśhadharme bhīśhma yudhiśhṭhira saṃvāde śrī viśhṇordivya sahasranāma stotraṃ nāmaikona pañcha śatādhika śatatamodhyāyaḥ ‖ |
श्री विष्णु सहस्रनाम स्तोत्रं समाप्तम् ‖ |
śrī viśhṇu sahasranāma stotraṃ samāptam ‖ |
ॐ तत्सत् सर्वं श्री कृष्णार्पणमस्तु ‖ |
oṃ tatsat sarvaṃ śrī kṛśhṇārpaṇamastu ‖ |
|
|
|
|