blog

Sree Vishnu Sahasra Nama Stotram

Devanagari English
   
श्री विष्णु सहस्र नाम स्तोत्रम् śrī viśhṇu sahasra nāma stotram
   
   
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ❘ oṃ śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ chaturbhujam ❘
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ‖ 1 ‖ prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ‖ 1 ‖
   
यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ❘ yasyadviradavaktrādyāḥ pāriśhadyāḥ paraḥ śatam ❘
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ‖ 2 ‖ vighnaṃ nighnanti satataṃ viśhvaksenaṃ tamāśraye ‖ 2 ‖
   
**पूर्व पीठिका **pūrva pīṭhikā
** व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषं ❘ ** vyāsaṃ vasiśhṭha naptāraṃ śakteḥ pautramakalmaśhaṃ ❘
पराशरात्मजं वन्दे शुकतातं तपोनिधिं ‖ 3 ‖ parāśarātmajaṃ vande śukatātaṃ taponidhiṃ ‖ 3 ‖
   
व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ❘ vyāsāya viśhṇu rūpāya vyāsarūpāya viśhṇave ❘
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ‖ 4 ‖ namo vai brahmanidhaye vāsiśhṭhāya namo namaḥ ‖ 4 ‖
   
अविकाराय शुद्धाय नित्याय परमात्मने ❘ avikārāya śuddhāya nityāya paramātmane ❘
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ‖ 5 ‖ sadaika rūpa rūpāya viśhṇave sarvajiśhṇave ‖ 5 ‖
   
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ❘ yasya smaraṇamātreṇa janmasaṃsārabandhanāt ❘
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ‖ 6 ‖ vimuchyate namastasmai viśhṇave prabhaviśhṇave ‖ 6 ‖
   
ॐ नमो विष्णवे प्रभविष्णवे ❘ oṃ namo viśhṇave prabhaviśhṇave ❘
   
**श्री वैशम्पायन उवाच **śrī vaiśampāyana uvācha
** श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः ❘ ** śrutvā dharmā naśeśheṇa pāvanāni cha sarvaśaḥ ❘
युधिष्ठिरः शान्तनवं पुनरेवाभ्य भाषत ‖ 7 ‖ yudhiśhṭhiraḥ śāntanavaṃ punarevābhya bhāśhata ‖ 7 ‖
   
**युधिष्ठिर उवाच **yudhiśhṭhira uvācha
** किमेकं दैवतं लोके किं वाऽप्येकं परायणं ** kimekaṃ daivataṃ loke kiṃ vā’pyekaṃ parāyaṇaṃ
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ‖ 8 ‖ stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ‖ 8 ‖
   
को धर्मः सर्वधर्माणां भवतः परमो मतः ❘ ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ ❘
किं जपन्मुच्यते जन्तुर्जन्मसंसार बन्धनात् ‖ 9 ‖ kiṃ japanmuchyate janturjanmasaṃsāra bandhanāt ‖ 9 ‖
   
**श्री भीष्म उवाच **śrī bhīśhma uvācha
** जगत्प्रभुं देवदेव मनन्तं पुरुषोत्तमं ❘ ** jagatprabhuṃ devadeva manantaṃ puruśhottamaṃ ❘
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ‖ 10 ‖ stuvannāma sahasreṇa puruśhaḥ satatotthitaḥ ‖ 10 ‖
   
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययं ❘ tameva chārchayannityaṃ bhaktyā puruśhamavyayaṃ ❘
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ‖ 11 ‖ dhyāyan stuvannamasyaṃścha yajamānastameva cha ‖ 11 ‖
   
अनादि निधनं विष्णुं सर्वलोक महेश्वरं ❘ anādi nidhanaṃ viśhṇuṃ sarvaloka maheśvaraṃ ❘
लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ‖ 12 ‖ lokādhyakśhaṃ stuvannityaṃ sarva duḥkhātigo bhavet ‖ 12 ‖
   
ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनं ❘ brahmaṇyaṃ sarva dharmajJṇaṃ lokānāṃ kīrti vardhanaṃ ❘
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्‖ 13 ‖ lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam‖ 13 ‖
   
एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः ❘ eśha me sarva dharmāṇāṃ dharmoadhika tamomataḥ ❘
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ‖ 14 ‖ yadbhaktyā puṇḍarīkākśhaṃ stavairarchennaraḥ sadā ‖ 14 ‖
   
परमं यो महत्तेजः परमं यो महत्तपः ❘ paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ ❘
परमं यो महद्ब्रह्म परमं यः परायणम् ❘ 15 ‖ paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam ❘ 15 ‖
   
पवित्राणां पवित्रं यो मङ्गळानां च मङ्गळं ❘ pavitrāṇāṃ pavitraṃ yo maṅgaldānāṃ cha maṅgaldaṃ ❘
दैवतं देवतानां च भूतानां योऽव्ययः पिता ‖ 16 ‖ daivataṃ devatānāṃ cha bhūtānāṃ yoavyayaḥ pitā ‖ 16 ‖
   
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे ❘ yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame ❘
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ‖ 17 ‖ yasmiṃścha pralayaṃ yānti punareva yugakśhaye ‖ 17 ‖
   
तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ❘ tasya loka pradhānasya jagannāthasya bhūpate ❘
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ‖ 18 ‖ viśhṇornāma sahasraṃ me śruṇu pāpa bhayāpaham ‖ 18 ‖
   
यानि नामानि गौणानि विख्यातानि महात्मनः ❘ yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ❘
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ‖ 19 ‖ ṛśhibhiḥ parigītāni tāni vakśhyāmi bhūtaye ‖ 19 ‖
   
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ‖ ṛśhirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ‖
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ‖ 20 ‖ Chandoanuśhṭup tathā devo bhagavān devakīsutaḥ ‖ 20 ‖
   
अमृतां शूद्भवो बीजं शक्तिर्देवकिनन्दनः ❘ amṛtāṃ śūdbhavo bījaṃ śaktirdevakinandanaḥ ❘
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ‖ 21 ‖ trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate ‖ 21 ‖
   
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरं ‖ viśhṇuṃ jiśhṇuṃ mahāviśhṇuṃ prabhaviśhṇuṃ maheśvaraṃ ‖
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ‖ 22 ‖ anekarūpa daityāntaṃ namāmi puruśhottamam ‖ 22 ‖
   
**पूर्वन्यासः **pūrvanyāsaḥ
** अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ‖ ** asya śrī viśhṇordivya sahasranāma stotra mahāmantrasya ‖
श्री वेदव्यासो भगवान् ऋषिः ❘ śrī vedavyāso bhagavān ṛśhiḥ ❘
अनुष्टुप् छन्दः ❘ anuśhṭup Chandaḥ ❘
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ❘ śrīmahāviśhṇuḥ paramātmā śrīmannārāyaṇo devatā ❘
अमृतांशूद्भवो भानुरिति बीजं ❘ amṛtāṃśūdbhavo bhānuriti bījaṃ ❘
देवकीनन्दनः स्रष्टेति शक्तिः ❘ devakīnandanaḥ sraśhṭeti śaktiḥ ❘
उद्भवः, क्षोभणो देव इति परमोमन्त्रः ❘ udbhavaḥ, kśhobhaṇo deva iti paramomantraḥ ❘
शङ्खभृन्नन्दकी चक्रीति कीलकम् ❘ śaṅkhabhṛnnandakī chakrīti kīlakam ❘
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ❘ śārṅgadhanvā gadādhara ityastram ❘
रथाङ्गपाणि रक्षोभ्य इति नेत्रं ❘ rathāṅgapāṇi rakśhobhya iti netraṃ ❘
त्रिसामासामगः सामेति कवचम् ❘ trisāmāsāmagaḥ sāmeti kavacham ❘
आनन्दं परब्रह्मेति योनिः ❘ ānandaṃ parabrahmeti yoniḥ ❘
ऋतुस्सुदर्शनः काल इति दिग्बन्धः ‖ ṛtussudarśanaḥ kāla iti digbandhaḥ ‖
श्रीविश्वरूप इति ध्यानं ❘ śrīviśvarūpa iti dhyānaṃ ❘
श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे पारायणे विनियोगः ❘ śrī mahāviśhṇu prītyarthe sahasranāma jape pārāyaṇe viniyogaḥ ❘
   
**करन्यासः **karanyāsaḥ
** विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ** viśvaṃ viśhṇurvaśhaṭkāra ityaṅguśhṭhābhyāṃ namaḥ
अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ
सुवर्णबिन्दु रक्षोभ्य इति अनामिकाभ्यां नमः suvarṇabindu rakśhobhya iti anāmikābhyāṃ namaḥ
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः nimiśhoanimiśhaḥ sragvīti kaniśhṭhikābhyāṃ namaḥ
रथाङ्गपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः rathāṅgapāṇi rakśhobhya iti karatala karapṛśhṭhābhyāṃ namaḥ
   
**अङ्गन्यासः **aṅganyāsaḥ
** सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः ** suvrataḥ sumukhaḥ sūkśhma iti jJṇānāya hṛdayāya namaḥ
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट् sahasrārchiḥ saptajihva iti śaktyai śikhāyai vaśhaṭ
त्रिसामा सामगस्सामेति बलाय कवचाय हुं trisāmā sāmagassāmeti balāya kavachāya huṃ
रथाङ्गपाणि रक्षोभ्य इति नेत्राभ्यां वौषट् rathāṅgapāṇi rakśhobhya iti netrābhyāṃ vauśhaṭ
शाङ्गधन्वा गदाधर इति वीर्याय अस्त्रायफट् śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ऋतुः सुदर्शनः काल इति दिग्भन्धः ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ
   
**ध्यानम् **dhyānam
** क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेमौक्तिकानां ** kśhīrodhanvatpradeśe śuchimaṇivilasatsaikatemauktikānāṃ
मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ❘ mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ ❘
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः śubhrairabhrairadabhrairuparivirachitairmuktapīyūśha varśhaiḥ
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ‖ 1 ‖ ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ ‖ 1 ‖
   
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे bhūḥ pādau yasya nābhirviyadasuranilaśchandra sūryau cha netre
कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ❘ karṇāvāśāḥ śirodyaurmukhamapi dahano yasya vāsteyamabdhiḥ ❘
अन्तःस्थं यस्य विश्वं सुर नरखगगोभोगिगन्धर्वदैत्यैः antaḥsthaṃ yasya viśvaṃ sura narakhagagobhogigandharvadaityaiḥ
चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ‖ 2 ‖ chitraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viśhṇumīśaṃ namāmi ‖ 2 ‖
   
ॐ नमो भगवते वासुदेवाय ! oṃ namo bhagavate vāsudevāya !
   
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ❘ viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam ❘
लक्ष्मीकान्तं कमलनयनं योगिहृर्ध्यानगम्यम् lakśhmīkāntaṃ kamalanayanaṃ yogihṛrdhyānagamyam
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ‖ 3 ‖ vande viśhṇuṃ bhavabhayaharaṃ sarvalokaikanātham ‖ 3 ‖
   
मेघश्यामं पीतकौशेयवासं meghaśyāmaṃ pītakauśeyavāsaṃ
श्रीवत्साकं कौस्तुभोद्भासिताङ्गम् ❘ śrīvatsākaṃ kaustubhodbhāsitāṅgam ❘
पुण्योपेतं पुण्डरीकायताक्षं puṇyopetaṃ puṇḍarīkāyatākśhaṃ
विष्णुं वन्दे सर्वलोकैकनाथम् ‖ 4 ‖ viśhṇuṃ vande sarvalokaikanātham ‖ 4 ‖
   
नमः समस्त भूतानां आदि भूताय भूभृते ❘ namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛte ❘
अनेकरूप रूपाय विष्णवे प्रभविष्णवे ‖ 5‖ anekarūpa rūpāya viśhṇave prabhaviśhṇave ‖ 5‖
   
सशङ्खचक्रं सकिरीटकुण्डलं saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ
सपीतवस्त्रं सरसीरुहेक्षणं ❘ sapītavastraṃ sarasīruhekśhaṇaṃ ❘
सहार वक्षःस्थल शोभि कौस्तुभं sahāra vakśhaḥsthala śobhi kaustubhaṃ
नमामि विष्णुं शिरसा चतुर्भुजम् ❘ 6‖ namāmi viśhṇuṃ śirasā chaturbhujam ❘ 6‖
   
छायायां पारिजातस्य हेमसिंहासनोपरि Chāyāyāṃ pārijātasya hemasiṃhāsanopari
आसीनमम्बुदश्याममायताक्षमलङ्कृतम् ‖ 7 ‖ āsīnamambudaśyāmamāyatākśhamalaṅkṛtam ‖ 7 ‖
   
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम् chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakśhasam
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ‖ 8 ‖ rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛśhṇamāśraye ‖ 8 ‖
   
**पञ्चपूज **pañchapūja
** लं - पृथिव्यात्मने गन्थं समर्पयामि ** laṃ - pṛthivyātmane ganthaṃ samarpayāmi
हं - आकाशात्मने पुष्पैः पूजयामि haṃ - ākāśātmane puśhpaiḥ pūjayāmi
यं - वाय्वात्मने धूपमाघ्रापयामि yaṃ - vāyvātmane dhūpamāghrāpayāmi
रं - अग्न्यात्मने दीपं दर्शयामि raṃ - agnyātmane dīpaṃ darśayāmi
वं - अमृतात्मने नैवेद्यं निवेदयामि vaṃ - amṛtātmane naivedyaṃ nivedayāmi
सं - सर्वात्मने सर्वोपचार पूजा नमस्कारान् समर्पयामि saṃ - sarvātmane sarvopachāra pūjā namaskārān samarpayāmi
   
**स्तोत्रम् **stotram
** **
हरिः ओम् hariḥ om
   
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ❘ viśvaṃ viśhṇurvaśhaṭkāro bhūtabhavyabhavatprabhuḥ ❘
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ‖ 1 ‖ bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ ‖ 1 ‖
   
पूतात्मा परमात्मा च मुक्तानां परमागतिः ❘ pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ❘
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ‖ 2 ‖ avyayaḥ puruśhaḥ sākśhī kśhetrajJṇoakśhara eva cha ‖ 2 ‖
   
योगो योगविदां नेता प्रधान पुरुषेश्वरः ❘ yogo yogavidāṃ netā pradhāna puruśheśvaraḥ ❘
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ‖ 3 ‖ nārasiṃhavapuḥ śrīmān keśavaḥ puruśhottamaḥ ‖ 3 ‖
   
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ❘ sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ❘
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ‖ 4 ‖ sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ ‖ 4 ‖
   
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ❘ svayambhūḥ śambhurādityaḥ puśhkarākśho mahāsvanaḥ ❘
अनादिनिधनो धाता विधाता धातुरुत्तमः ‖ 5 ‖ anādinidhano dhātā vidhātā dhāturuttamaḥ ‖ 5 ‖
   
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ❘ aprameyo hṛśhīkeśaḥ padmanābhoamaraprabhuḥ ❘
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ‖ 6 ‖ viśvakarmā manustvaśhṭā sthaviśhṭhaḥ sthaviro dhruvaḥ ‖ 6 ‖
   
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः ❘ agrāhyaḥ śāśvato kṛśhṇo lohitākśhaḥ pratardanaḥ ❘
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गळं परम् ‖ 7 ‖ prabhūtastrikakubdhāma pavitraṃ maṅgaldaṃ param ‖ 7 ‖
   
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ❘ īśānaḥ prāṇadaḥ prāṇo jyeśhṭhaḥ śreśhṭhaḥ prajāpatiḥ ❘
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ‖ 8 ‖ hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ ‖ 8 ‖
   
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः ❘ īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ ❘
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्‖ 9 ‖ anuttamo durādharśhaḥ kṛtajJṇaḥ kṛtirātmavān‖ 9 ‖
   
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ❘ sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ ❘
अहस्संवत्सरो व्याळः प्रत्ययः सर्वदर्शनः ‖ 10 ‖ ahassaṃvatsaro vyāldaḥ pratyayaḥ sarvadarśanaḥ ‖ 10 ‖
   
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ❘ ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ❘
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ‖ 11 ‖ vṛśhākapirameyātmā sarvayogavinissṛtaḥ ‖ 11 ‖
   
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः ❘ vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ❘
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ‖ 12 ‖ amoghaḥ puṇḍarīkākśho vṛśhakarmā vṛśhākṛtiḥ ‖ 12 ‖
   
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ❘ rudro bahuśirā babhrurviśvayoniḥ śuchiśravāḥ ❘
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ‖ 13 ‖ amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ ‖ 13 ‖
   
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः ❘ sarvagaḥ sarva vidbhānurviśhvakseno janārdanaḥ ❘
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ‖ 14 ‖ vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ ‖ 14 ‖
   
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ❘ lokādhyakśhaḥ surādhyakśho dharmādhyakśhaḥ kṛtākṛtaḥ ❘
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ‖ 15 ‖ chaturātmā chaturvyūhaśchaturdaṃśhṭraśchaturbhujaḥ ‖ 15 ‖
   
भ्राजिष्णुर्भोजनं भोक्ता सहिष्नुर्जगदादिजः ❘ bhrājiśhṇurbhojanaṃ bhoktā sahiśhnurjagadādijaḥ ❘
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ‖ 16 ‖ anagho vijayo jetā viśvayoniḥ punarvasuḥ ‖ 16 ‖
   
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ❘ upendro vāmanaḥ prāṃśuramoghaḥ śuchirūrjitaḥ ❘
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ‖ 17 ‖ atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ ‖ 17 ‖
   
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ❘ vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ ❘
अतीन्द्रियो महामायो महोत्साहो महाबलः ‖ 18 ‖ atīndriyo mahāmāyo mahotsāho mahābalaḥ ‖ 18 ‖
   
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ❘ mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ ❘
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ‖ 19 ‖ anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk ‖ 19 ‖
   
महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः ❘ maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ ❘
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ‖ 20 ‖ aniruddhaḥ surānando govindo govidāṃ patiḥ ‖ 20 ‖
   
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ❘ marīchirdamano haṃsaḥ suparṇo bhujagottamaḥ ❘
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ‖ 21 ‖ hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ‖ 21 ‖
   
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ❘ amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ❘
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ‖ 22 ‖ ajo durmarśhaṇaḥ śāstā viśrutātmā surārihā ‖ 22 ‖
   
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ❘ gururgurutamo dhāma satyaḥ satyaparākramaḥ ❘
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ‖ 23 ‖ nimiśhoanimiśhaḥ sragvī vāchaspatirudāradhīḥ ‖ 23 ‖
   
अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणः agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ‖ 24 ‖ sahasramūrdhā viśvātmā sahasrākśhaḥ sahasrapāt ‖ 24 ‖
   
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ❘ āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ ❘
अहः संवर्तको वह्निरनिलो धरणीधरः ‖ 25 ‖ ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ ‖ 25 ‖
   
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ❘ suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ❘
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ‖ 26 ‖ satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ ‖ 26 ‖
   
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ❘ asaṅkhyeyoaprameyātmā viśiśhṭaḥ śiśhṭakṛcChuchiḥ ❘
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः ‖ 27 ‖ siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ‖ 27 ‖
   
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ❘ vṛśhāhī vṛśhabho viśhṇurvṛśhaparvā vṛśhodaraḥ ❘
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ‖ 28 ‖ vardhano vardhamānaścha viviktaḥ śrutisāgaraḥ ‖ 28 ‖
   
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ❘ subhujo durdharo vāgmī mahendro vasudo vasuḥ ❘
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ‖ 29 ‖ naikarūpo bṛhadrūpaḥ śipiviśhṭaḥ prakāśanaḥ ‖ 29 ‖
   
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ❘ ojastejodyutidharaḥ prakāśātmā pratāpanaḥ ❘
ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ‖ 30 ‖ ṛddaḥ spaśhṭākśharo mantraśchandrāṃśurbhāskaradyutiḥ ‖ 30 ‖
   
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ❘ amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ ❘
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ‖ 31 ‖ auśhadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ ‖ 31 ‖
   
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ❘ bhūtabhavyabhavannāthaḥ pavanaḥ pāvanoanalaḥ ❘
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ‖ 32 ‖ kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ‖ 32 ‖
   
युगादि कृद्युगावर्तो नैकमायो महाशनः ❘ yugādi kṛdyugāvarto naikamāyo mahāśanaḥ ❘
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ‖ 33 ‖ adṛśyo vyaktarūpaścha sahasrajidanantajit ‖ 33 ‖
   
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ❘ iśhṭoaviśiśhṭaḥ śiśhṭeśhṭaḥ śikhaṇḍī nahuśho vṛśhaḥ ❘
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ‖ 34 ‖ krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ ‖ 34 ‖
   
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ❘ achyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ ❘
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ‖ 35 ‖ apāṃnidhiradhiśhṭhānamapramattaḥ pratiśhṭhitaḥ ‖ 35 ‖
   
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ❘ skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ ❘
वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः ‖ 36 ‖ vāsudevo bṛhadbhānurādidevaḥ purandharaḥ ‖ 36 ‖
   
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ❘ aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ ❘
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ‖ 37 ‖ anukūlaḥ śatāvartaḥ padmī padmanibhekśhaṇaḥ ‖ 37 ‖
   
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ❘ padmanābhoaravindākśhaḥ padmagarbhaḥ śarīrabhṛt ❘
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ‖ 38 ‖ mahardhirṛddho vṛddhātmā mahākśho garuḍadhvajaḥ ‖ 38 ‖
   
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ❘ atulaḥ śarabho bhīmaḥ samayajJṇo havirhariḥ ❘
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ‖ 39 ‖ sarvalakśhaṇalakśhaṇyo lakśhmīvān samitiñjayaḥ ‖ 39 ‖
   
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ❘ vikśharo rohito mārgo heturdāmodaraḥ sahaḥ ❘
महीधरो महाभागो वेगवानमिताशनः ‖ 40 ‖ mahīdharo mahābhāgo vegavānamitāśanaḥ ‖ 40 ‖
   
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः ❘ udbhavaḥ, kśhobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ ❘
करणं कारणं कर्ता विकर्ता गहनो गुहः ‖ 41 ‖ karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ ‖ 41 ‖
   
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ❘ vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ ❘
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ‖ 42 ‖ parardhiḥ paramaspaśhṭaḥ tuśhṭaḥ puśhṭaḥ śubhekśhaṇaḥ ‖ 42 ‖
   
रामो विरामो विरजो मार्गोनेयो नयोऽनयः ❘ rāmo virāmo virajo mārgoneyo nayoanayaḥ ❘
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ‖ 43 ‖ vīraḥ śaktimatāṃ śreśhṭho dharmodharma viduttamaḥ ‖ 43 ‖
   
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ❘ vaikuṇṭhaḥ puruśhaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ❘
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ‖ 44 ‖ hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokśhajaḥ ‖ 44 ‖
   
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ❘ ṛtuḥ sudarśanaḥ kālaḥ parameśhṭhī parigrahaḥ ❘
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ‖ 45 ‖ ugraḥ saṃvatsaro dakśho viśrāmo viśvadakśhiṇaḥ ‖ 45 ‖
   
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययं ❘ vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayaṃ ❘
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ‖ 46 ‖ arthoanartho mahākośo mahābhogo mahādhanaḥ ‖ 46 ‖
   
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः ❘ anirviṇṇaḥ sthaviśhṭho bhūddharmayūpo mahāmakhaḥ ❘
नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ‖ 47 ‖ nakśhatranemirnakśhatrī kśhamaḥ, kśhāmaḥ samīhanaḥ ‖ 47 ‖
   
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः ❘ yajJṇa ijyo mahejyaścha kratuḥ satraṃ satāṅgatiḥ ❘
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ‖ 48 ‖ sarvadarśī vimuktātmā sarvajJṇo jJṇānamuttamaṃ ‖ 48 ‖
   
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ❘ suvrataḥ sumukhaḥ sūkśhmaḥ sughośhaḥ sukhadaḥ suhṛt ❘
मनोहरो जितक्रोधो वीर बाहुर्विदारणः ‖ 49 ‖ manoharo jitakrodho vīra bāhurvidāraṇaḥ ‖ 49 ‖
   
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्❘ | svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt❘ |
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ‖ 50 ‖ vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ ‖ 50 ‖
   
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्‖ dharmagubdharmakṛddharmī sadasatkśharamakśharam‖
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ‖ 51 ‖ avijJṇātā sahastrāṃśurvidhātā kṛtalakśhaṇaḥ ‖ 51 ‖
   
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः ❘ gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ ❘
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ‖ 52 ‖ ādidevo mahādevo deveśo devabhṛdguruḥ ‖ 52 ‖
   
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ❘ uttaro gopatirgoptā jJṇānagamyaḥ purātanaḥ ❘
शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ‖ 53 ‖ śarīra bhūtabhṛd bhoktā kapīndro bhūridakśhiṇaḥ ‖ 53 ‖
   
सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ❘ somapoamṛtapaḥ somaḥ purujit purusattamaḥ ❘
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ‖ 54 ‖ vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ ‖ 54 ‖
   
जीवो विनयिता साक्षी मुकुन्दोऽमित विक्रमः ❘ jīvo vinayitā sākśhī mukundoamita vikramaḥ ❘
अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः ‖ 55 ‖ ambhonidhiranantātmā mahodadhi śayontakaḥ ‖ 55 ‖
   
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ❘ ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ ❘
आनन्दोऽनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः ‖ 56 ‖ ānandoanandanonandaḥ satyadharmā trivikramaḥ ‖ 56 ‖
   
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ❘ maharśhiḥ kapilāchāryaḥ kṛtajJṇo medinīpatiḥ ❘
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ‖ 57 ‖ tripadastridaśādhyakśho mahāśṛṅgaḥ kṛtāntakṛt ‖ 57 ‖
   
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ❘ mahāvarāho govindaḥ suśheṇaḥ kanakāṅgadī ❘
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ‖ 58 ‖ guhyo gabhīro gahano guptaśchakra gadādharaḥ ‖ 58 ‖
   
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ❘ vedhāḥ svāṅgoajitaḥ kṛśhṇo dṛḍhaḥ saṅkarśhaṇoachyutaḥ ❘
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ‖ 59 ‖ varuṇo vāruṇo vṛkśhaḥ puśhkarākśho mahāmanāḥ ‖ 59 ‖
   
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ❘ bhagavān bhagahā’‘nandī vanamālī halāyudhaḥ ❘
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ‖ 60 ‖ ādityo jyotirādityaḥ sahiśhṇurgatisattamaḥ ‖ 60 ‖
   
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ❘ sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ ❘
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ‖ 61 ‖ divaḥspṛk sarvadṛgvyāso vāchaspatirayonijaḥ ‖ 61 ‖
   
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ❘ trisāmā sāmagaḥ sāma nirvāṇaṃ bheśhajaṃ bhiśhak ❘
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्❘ 62 ‖ sanyāsakṛcChamaḥ śānto niśhṭhā śāntiḥ parāyaṇam❘ 62 ‖
   
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ❘ śubhāṅgaḥ śāntidaḥ sraśhṭā kumudaḥ kuvaleśayaḥ ❘
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ‖ 63 ‖ gohito gopatirgoptā vṛśhabhākśho vṛśhapriyaḥ ‖ 63 ‖
   
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ❘ anivartī nivṛttātmā saṅkśheptā kśhemakṛcChivaḥ ❘
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ‖ 64 ‖ śrīvatsavakśhāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ‖ 64 ‖
   
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ❘ śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ❘
श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः ‖ 65 ‖ śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ ‖ 65 ‖
   
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ❘ svakśhaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ ❘
विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ‖ 66 ‖ vijitātmā’vidheyātmā satkīrticChinnasaṃśayaḥ ‖ 66 ‖
   
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ❘ udīrṇaḥ sarvataśchakśhuranīśaḥ śāśvatasthiraḥ ❘
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ‖ 67 ‖ bhūśayo bhūśhaṇo bhūtirviśokaḥ śokanāśanaḥ ‖ 67 ‖
   
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ❘ archiśhmānarchitaḥ kumbho viśuddhātmā viśodhanaḥ ❘
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ‖ 68 ‖ aniruddhoapratirathaḥ pradyumnoamitavikramaḥ ‖ 68 ‖
   
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ❘ kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ ❘
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ‖ 69 ‖ trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ‖ 69 ‖
   
कामदेवः कामपालः कामी कान्तः कृतागमः ❘ kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ❘
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ‖ 70 ‖ anirdeśyavapurviśhṇurvīroananto dhanañjayaḥ ‖ 70 ‖
   
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ❘ brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ ❘
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ‖ 71 ‖ brahmavid brāhmaṇo brahmī brahmajJṇo brāhmaṇapriyaḥ ‖ 71 ‖
   
महाक्रमो महाकर्मा महातेजा महोरगः ❘ mahākramo mahākarmā mahātejā mahoragaḥ ❘
महाक्रतुर्महायज्वा महायज्ञो महाहविः ‖ 72 ‖ mahākraturmahāyajvā mahāyajJṇo mahāhaviḥ ‖ 72 ‖
   
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ❘ stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ ❘
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ‖ 73 ‖ pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ‖ 73 ‖
   
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ❘ manojavastīrthakaro vasuretā vasupradaḥ ❘
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ‖ 74 ‖ vasuprado vāsudevo vasurvasumanā haviḥ ‖ 74 ‖
   
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ❘ sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ❘
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ‖ 75 ‖ śūraseno yaduśreśhṭhaḥ sannivāsaḥ suyāmunaḥ ‖ 75 ‖
   
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ❘ bhūtāvāso vāsudevaḥ sarvāsunilayoanalaḥ ❘
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ‖ 76 ‖ darpahā darpado dṛpto durdharoathāparājitaḥ ‖ 76 ‖
   
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ❘ viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ❘
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ‖ 77 ‖ anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ‖ 77 ‖
   
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं ❘ eko naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamaṃ ❘
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ‖ 78 ‖ lokabandhurlokanātho mādhavo bhaktavatsalaḥ ‖ 78 ‖
   
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ❘ suvarṇavarṇo hemāṅgo varāṅgaśchandanāṅgadī ❘
वीरहा विषमः शून्यो घृताशीरचलश्चलः ‖ 79 ‖ vīrahā viśhamaḥ śūnyo ghṛtāśīrachalaśchalaḥ ‖ 79 ‖
   
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ❘ amānī mānado mānyo lokasvāmī trilokadhṛk ❘
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ‖ 80 ‖ sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ ‖ 80 ‖
   
तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः ❘ tejoavṛśho dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ❘
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ‖ 81 ‖ pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ ‖ 81 ‖
   
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ❘ chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ❘
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ‖ 82 ‖ chaturātmā chaturbhāvaśchaturvedavidekapāt ‖ 82 ‖
   
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ❘ samāvartoanivṛttātmā durjayo duratikramaḥ ❘
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ‖ 83 ‖ durlabho durgamo durgo durāvāso durārihā ‖ 83 ‖
   
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ❘ śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ ❘
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ‖ 84 ‖ indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ‖ 84 ‖
   
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ❘ udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulochanaḥ ❘
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ‖ 85 ‖ arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ‖ 85 ‖
   
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ❘ suvarṇabindurakśhobhyaḥ sarvavāgīśvareśvaraḥ ❘
महाहृदो महागर्तो महाभूतो महानिधिः ‖ 86 ‖ mahāhṛdo mahāgarto mahābhūto mahānidhiḥ ‖ 86 ‖
   
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ❘ kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanoanilaḥ ❘
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ‖ 87 ‖ amṛtāśoamṛtavapuḥ sarvajJṇaḥ sarvatomukhaḥ ‖ 87 ‖
   
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ❘ sulabhaḥ suvrataḥ siddhaḥ śatrujicChatrutāpanaḥ ❘
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः ‖ 88 ‖ nyagrodhoadumbaroaśvatthaśchāṇūrāndhra niśhūdanaḥ ‖ 88 ‖
   
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ❘ sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ❘
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ‖ 89 ‖ amūrtiranaghoachintyo bhayakṛdbhayanāśanaḥ ‖ 89 ‖
   
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ❘ aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān ❘
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ‖ 90 ‖ adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ ‖ 90 ‖
   
भारभृत् कथितो योगी योगीशः सर्वकामदः ❘ bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ ❘
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ‖ 91 ‖ āśramaḥ śramaṇaḥ, kśhāmaḥ suparṇo vāyuvāhanaḥ ‖ 91 ‖
   
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ❘ dhanurdharo dhanurvedo daṇḍo damayitā damaḥ ❘
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ‖ 92 ‖ aparājitaḥ sarvasaho niyantā’niyamoayamaḥ ‖ 92 ‖
   
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ❘ sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ❘
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ‖ 93 ‖ abhiprāyaḥ priyārhoarhaḥ priyakṛt prītivardhanaḥ ‖ 93 ‖
   
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ❘ vihāyasagatirjyotiḥ suruchirhutabhugvibhuḥ ❘
रविर्विरोचनः सूर्यः सविता रविलोचनः ‖ 94 ‖ ravirvirochanaḥ sūryaḥ savitā ravilochanaḥ ‖ 94 ‖
   
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ❘ ananto hutabhugbhoktā sukhado naikajoagrajaḥ ❘
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ‖ 95 ‖ anirviṇṇaḥ sadāmarśhī lokadhiśhṭhānamadbhutaḥ ‖ 95 ‖
   
सनात्सनातनतमः कपिलः कपिरव्ययः ❘ sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ❘
स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ‖ 96 ‖ svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakśhiṇaḥ ‖ 96 ‖
   
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ❘ araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ❘
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ‖ 97 ‖ śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ‖ 97 ‖
   
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः ❘ akrūraḥ peśalo dakśho dakśhiṇaḥ, kśhamiṇāṃvaraḥ ❘
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ‖ 98 ‖ vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ ‖ 98 ‖
   
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ❘ uttāraṇo duśhkṛtihā puṇyo duḥsvapnanāśanaḥ ❘
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ‖ 99 ‖ vīrahā rakśhaṇaḥ santo jīvanaḥ paryavasthitaḥ ‖ 99 ‖
   
अनन्तरूपोऽनन्त श्रीर्जितमन्युर्भयापहः ❘ anantarūpoananta śrīrjitamanyurbhayāpahaḥ ❘
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ‖ 100 ‖ chaturaśro gabhīrātmā vidiśo vyādiśo diśaḥ ‖ 100 ‖
   
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ❘ anādirbhūrbhuvo lakśhmīḥ suvīro ruchirāṅgadaḥ ❘
जननो जनजन्मादिर्भीमो भीमपराक्रमः ‖ 101 ‖ janano janajanmādirbhīmo bhīmaparākramaḥ ‖ 101 ‖
   
आधारनिलयोऽधाता पुष्पहासः प्रजागरः ❘ ādhāranilayoadhātā puśhpahāsaḥ prajāgaraḥ ❘
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ‖ 102 ‖ ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ‖ 102 ‖
   
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ❘ pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ❘
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ‖ 103 ‖ tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ ‖ 103 ‖
   
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ❘ bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ❘
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ‖ 104 ‖ yajJṇo yajJṇapatiryajvā yajJṇāṅgo yajJṇavāhanaḥ ‖ 104 ‖
   
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः ❘ yajJṇabhṛd yajJṇakṛd yajJṇī yajJṇabhuk yajJṇasādhanaḥ ❘
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ‖ 105 ‖ yajJṇāntakṛd yajJṇaguhyamannamannāda eva cha ‖ 105 ‖
   
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ❘ ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ ❘
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ‖ 106 ‖ devakīnandanaḥ sraśhṭā kśhitīśaḥ pāpanāśanaḥ ‖ 106 ‖
   
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ❘ śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ ❘
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ‖ 107 ‖ rathāṅgapāṇirakśhobhyaḥ sarvapraharaṇāyudhaḥ ‖ 107 ‖
   
श्री सर्वप्रहरणायुध ॐ नम इति ❘ śrī sarvapraharaṇāyudha oṃ nama iti ❘
   
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ❘ vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī ❘
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ‖ 108 ‖ śrīmānnārāyaṇo viśhṇurvāsudevoabhirakśhatu ‖ 108 ‖
   
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ❘ śrī vāsudevoabhirakśhatu oṃ nama iti ❘
   
**उत्तर पीठिका **uttara pīṭhikā
** **
**फलश्रुतिः **phalaśrutiḥ
** इतीदं कीर्तनीयस्य केशवस्य महात्मनः ❘ ** itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ ❘
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्❘ ‖ 1 ‖ nāmnāṃ sahasraṃ divyānāmaśeśheṇa prakīrtitam❘ ‖ 1 ‖
   
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्‖ ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayet‖
नाशुभं प्राप्नुयात् किञ्चित्सोऽमुत्रेह च मानवः ‖ 2 ‖ nāśubhaṃ prāpnuyāt kiñchitsoamutreha cha mānavaḥ ‖ 2 ‖
   
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ❘ vedāntago brāhmaṇaḥ syāt kśhatriyo vijayī bhavet ❘
वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ‖ 3 ‖ vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt ‖ 3 ‖
   
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ❘ dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt ❘
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात्प्रजाम्❘ ‖ 4 ‖ kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām❘ ‖ 4 ‖
   
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ❘ bhaktimān yaḥ sadotthāya śuchistadgatamānasaḥ ❘
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ‖ 5 ‖ sahasraṃ vāsudevasya nāmnāmetat prakīrtayet ‖ 5 ‖
   
यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च ❘ yaśaḥ prāpnoti vipulaṃ yātiprādhānyameva cha ❘
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्❘ ‖ 6 ‖ achalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam❘ ‖ 6 ‖
   
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ❘ na bhayaṃ kvachidāpnoti vīryaṃ tejaścha vindati ❘
भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ‖ 7 ‖ bhavatyarogo dyutimān balarūpa guṇānvitaḥ ‖ 7 ‖
   
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ❘ rogārto muchyate rogādbaddho muchyeta bandhanāt ❘
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ‖ 8 ‖ bhayānmuchyeta bhītastu muchyetāpanna āpadaḥ ‖ 8 ‖
   
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ❘ durgāṇyatitaratyāśu puruśhaḥ puruśhottamam ❘
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ‖ 9 ‖ stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ ‖ 9 ‖
   
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ❘ vāsudevāśrayo martyo vāsudevaparāyaṇaḥ ❘
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्❘ ‖ 10 ‖ sarvapāpaviśuddhātmā yāti brahma sanātanam❘ ‖ 10 ‖
   
न वासुदेव भक्तानामशुभं विद्यते क्वचित् ❘ na vāsudeva bhaktānāmaśubhaṃ vidyate kvachit ❘
जन्ममृत्युजराव्याधिभयं नैवोपजायते ‖ 11 ‖ janmamṛtyujarāvyādhibhayaṃ naivopajāyate ‖ 11 ‖
   
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ❘ imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ❘
युज्येतात्म सुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः ‖ 12 ‖ yujyetātma sukhakśhānti śrīdhṛti smṛti kīrtibhiḥ ‖ 12 ‖
   
न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः ❘ na krodho na cha mātsaryaṃ na lobho nāśubhāmatiḥ ❘
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ‖ 13 ‖ bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruśhottame ‖ 13 ‖
   
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ❘ dyauḥ sachandrārkanakśhatrā khaṃ diśo bhūrmahodadhiḥ ❘
वासुदेवस्य वीर्येण विधृतानि महात्मनः ‖ 14 ‖ vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ ‖ 14 ‖
   
ससुरासुरगन्धर्वं सयक्षोरगराक्षसं ❘ sasurāsuragandharvaṃ sayakśhoragarākśhasaṃ ❘
जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्❘ ‖ 15 ‖ jagadvaśe vartatedaṃ kṛśhṇasya sa charācharam❘ ‖ 15 ‖
   
इन्द्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः ❘ indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ ❘
वासुदेवात्मकान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ‖ 16 ‖ vāsudevātmakānyāhuḥ, kśhetraṃ kśhetrajJṇa eva cha ‖ 16 ‖
   
सर्वागमानामाचारः प्रथमं परिकल्पते ❘ sarvāgamānāmāchāraḥ prathamaṃ parikalpate ❘
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ‖ 17 ‖ āchāraprabhavo dharmo dharmasya prabhurachyutaḥ ‖ 17 ‖
   
ऋषयः पितरो देवा महाभूतानि धातवः ❘ ṛśhayaḥ pitaro devā mahābhūtāni dhātavaḥ ❘
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवं ‖ 18 ‖ jaṅgamājaṅgamaṃ chedaṃ jagannārāyaṇodbhavaṃ ‖ 18 ‖
   
योगोज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च ❘ yogojJṇānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha ❘
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ‖ 19 ‖ vedāḥ śāstrāṇi vijJṇānametatsarvaṃ janārdanāt ‖ 19 ‖
   
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ❘ eko viśhṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ ❘
त्रींलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ‖ 20 ‖ trīṃlokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ ‖ 20 ‖
   
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितं ❘ imaṃ stavaṃ bhagavato viśhṇorvyāsena kīrtitaṃ ❘
पठेद्य इच्चेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ‖ 21 ‖ paṭhedya icchetpuruśhaḥ śreyaḥ prāptuṃ sukhāni cha ‖ 21 ‖
   
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्❘ viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam❘
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवं ‖ 22 ‖ bhajanti ye puśhkarākśhaṃ na te yānti parābhavaṃ ‖ 22 ‖
   
न ते यान्ति पराभवं ॐ नम इति ❘ na te yānti parābhavaṃ oṃ nama iti ❘
   
**अर्जुन उवाच **arjuna uvācha
** पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम ❘ ** padmapatra viśālākśha padmanābha surottama ❘
भक्ताना मनुरक्तानां त्राता भव जनार्दन ‖ 23 ‖ bhaktānā manuraktānāṃ trātā bhava janārdana ‖ 23 ‖
   
**श्रीभगवानुवाच **śrībhagavānuvācha
** यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ❘ ** yo māṃ nāmasahasreṇa stotumicChati pāṇḍava ❘
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ‖ 24 ‖ soahamekena ślokena stuta eva na saṃśayaḥ ‖ 24 ‖
   
स्तुत एव न संशय ॐ नम इति ❘ stuta eva na saṃśaya oṃ nama iti ❘
   
**व्यास उवाच **vyāsa uvācha
** वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ❘ ** vāsanādvāsudevasya vāsitaṃ bhuvanatrayam ❘
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ‖ 25 ‖ sarvabhūtanivāsoasi vāsudeva namoastu te ‖ 25 ‖
   
श्रीवासुदेव नमोस्तुत ॐ नम इति ❘ śrīvāsudeva namostuta oṃ nama iti ❘
   
**पार्वत्युवाच **pārvatyuvācha
** केनोपायेन लघुना विष्णोर्नामसहस्रकं ❘ ** kenopāyena laghunā viśhṇornāmasahasrakaṃ ❘
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ‖ 26 ‖ paṭhyate paṇḍitairnityaṃ śrotumicChāmyahaṃ prabho ‖ 26 ‖
   
**ईश्वर उवाच **īśvara uvācha
** श्रीराम राम रामेति रमे रामे मनोरमे ❘ ** śrīrāma rāma rāmeti rame rāme manorame ❘
सहस्रनाम तत्तुल्यं रामनाम वरानने ‖ 27 ‖ sahasranāma tattulyaṃ rāmanāma varānane ‖ 27 ‖
   
श्रीराम नाम वरानन ॐ नम इति ❘ śrīrāma nāma varānana oṃ nama iti ❘
   
**ब्रह्मोवाच **brahmovācha
** नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ❘ ** namoastvanantāya sahasramūrtaye sahasrapādākśhiśirorubāhave ❘
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ‖ 28 ‖ sahasranāmne puruśhāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ ‖ 28 ‖
   
श्री सहस्रकोटी युगधारिणे नम ॐ नम इति ❘ śrī sahasrakoṭī yugadhāriṇe nama oṃ nama iti ❘
   
**सञ्जय उवाच **sañjaya uvācha
** यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ❘ ** yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ ❘
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ‖ 29 ‖ tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 29 ‖
   
**श्री भगवान् उवाच **śrī bhagavān uvācha
** अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ❘ ** ananyāśchintayanto māṃ ye janāḥ paryupāsate ❘
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्❘ ‖ 30 ‖ teśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham❘ ‖ 30 ‖
   
परित्राणाय साधूनां विनाशाय च दुष्कृताम्❘ | paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām❘ |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ‖ 31 ‖ dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ‖ 31 ‖
   
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ❘ ārtāḥ viśhaṇṇāḥ śithilāścha bhītāḥ ghoreśhu cha vyādhiśhu vartamānāḥ ❘
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ‖ 32 ‖ saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti ‖ 32 ‖
   
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ❘ kāyena vāchā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt ❘
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ‖ 33 ‖ karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi ‖ 33 ‖
   
यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत् yadakśhara padabhraśhṭaṃ mātrāhīnaṃ tu yadbhavet
तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ❘ tathsarvaṃ kśhamyatāṃ deva nārāyaṇa namoastu te ❘
विसर्ग बिन्दु मात्राणि पदपादाक्षराणि च visarga bindu mātrāṇi padapādākśharāṇi cha
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ‖ nyūnāni chātiriktāni kśhamasva puruśhottamaḥ ‖
   
इति श्री महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यामनुशासन पर्वान्तर्गत आनुशासनिक पर्वणि, मोक्षधर्मे भीष्म युधिष्ठिर संवादे श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रं नामैकोन पञ्च शताधिक शततमोध्यायः ‖ iti śrī mahābhārate śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsana parvāntargata ānuśāsanika parvaṇi, mokśhadharme bhīśhma yudhiśhṭhira saṃvāde śrī viśhṇordivya sahasranāma stotraṃ nāmaikona pañcha śatādhika śatatamodhyāyaḥ ‖
श्री विष्णु सहस्रनाम स्तोत्रं समाप्तम् ‖ śrī viśhṇu sahasranāma stotraṃ samāptam ‖
ॐ तत्सत् सर्वं श्री कृष्णार्पणमस्तु ‖ oṃ tatsat sarvaṃ śrī kṛśhṇārpaṇamastu ‖