blog

Sree Vishnu Ashtottara Sata Nama Stotram

Devanagari English
   
श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम् śrī viśhṇu aśhṭottara śata nāma stotram
   
‖ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ‖ ‖ śrī viśhṇu aśhṭottara śatanāmastotram ‖
   
वासुदेवं हृषीकेशं वामनं जलशायिनम् ❘ vāsudevaṃ hṛśhīkeśaṃ vāmanaṃ jalaśāyinam ❘
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ‖ 1 ‖ janārdanaṃ hariṃ kṛśhṇaṃ śrīvakśhaṃ garuḍadhvajam ‖ 1 ‖
   
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ❘ vārāhaṃ puṇḍarīkākśhaṃ nṛsiṃhaṃ narakāntakam ❘
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ‖ 2 ‖ avyaktaṃ śāśvataṃ viśhṇumanantamajamavyayam ‖ 2 ‖
   
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ❘ nārāyaṇaṃ gadādhyakśhaṃ govindaṃ kīrtibhājanam ❘
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ‖ 3 ‖ govardhanoddharaṃ devaṃ bhūdharaṃ bhuvaneśvaram ‖ 3 ‖
   
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् ❘ vettāraṃ yaGYapuruśhaṃ yaGYeśaṃ yaGYavāhanam ❘
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ‖ 4 ‖ chakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narottamam ‖ 4 ‖
   
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ❘ vaikuṇṭhaṃ duśhṭadamanaṃ bhūgarbhaṃ pītavāsasam ❘
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् ‖ 5 ‖ trivikramaṃ trikālaGYaṃ trimūrtiṃ nandakeśvaram ‖ 5 ‖
   
रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् ❘ rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ roudraṃ bhavodbhavam ❘
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ‖ 6 ‖ śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham ‖ 6 ‖
   
दामोदरं दमोपेतं केशवं केशिसूदनम् ❘ dāmodaraṃ damopetaṃ keśavaṃ keśisūdanam ❘
वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ‖ 7 ‖ vareṇyaṃ varadaṃ viśhṇumānandaṃ vāsudevajam ‖ 7 ‖
   
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ❘ hiraṇyaretasaṃ dīptaṃ purāṇaṃ puruśhottamam ❘
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ‖ 8 ‖ sakalaṃ niśhkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam ‖ 8 ‖
   
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ❘ hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham ❘
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ‖ 9 ‖ meghaśyāmaṃ chaturbāhuṃ kuśalaṃ kamalekśhaṇam ‖ 9 ‖
   
ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ❘ jyotīrūpamarūpaṃ cha svarūpaṃ rūpasaṃsthitam ❘
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ‖ 10 ‖ sarvaGYaṃ sarvarūpasthaṃ sarveśaṃ sarvatomukham ‖ 10 ‖
   
ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् ❘ GYānaṃ kūṭasthamachalaṃ GYhānadaṃ paramaṃ prabhum ❘
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ‖ 11 ‖ yogīśaṃ yoganiśhṇātaṃ yogisaṃyogarūpiṇam ‖ 11 ‖
   
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् ❘ īśvaraṃ sarvabhūtānāṃ vande bhūtamayaṃ prabhum ❘
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ‖ 12 ‖ iti nāmaśataṃ divyaṃ vaiśhṇavaṃ khalu pāpaham ‖ 12 ‖
   
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ❘ vyāsena kathitaṃ pūrvaṃ sarvapāpapraṇāśanam ❘
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ‖ 13 ‖ yaḥ paṭhet prātarutthāya sa bhaved vaiśhṇavo naraḥ ‖ 13 ‖
   
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ❘ sarvapāpaviśuddhātmā viśhṇusāyujyamāpnuyāt ❘
चान्द्रायणसहस्राणि कन्यादानशतानि च ‖ 14 ‖ chāndrāyaṇasahasrāṇi kanyādānaśatāni cha ‖ 14 ‖
   
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ❘ gavāṃ lakśhasahasrāṇi muktibhāgī bhavennaraḥ ❘
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ‖ 15 ‖ aśvamedhāyutaṃ puṇyaṃ phalaṃ prāpnoti mānavaḥ ‖ 15 ‖
   
‖ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ‖ ‖ iti śrīviśhṇupurāṇe śrī viśhṇu aśhṭottara śatanāstotram ‖