|
|
श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम् |
śrī viśhṇu aśhṭottara śata nāma stotram |
|
|
‖ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ‖ |
‖ śrī viśhṇu aśhṭottara śatanāmastotram ‖ |
|
|
वासुदेवं हृषीकेशं वामनं जलशायिनम् ❘ |
vāsudevaṃ hṛśhīkeśaṃ vāmanaṃ jalaśāyinam ❘ |
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ‖ 1 ‖ |
janārdanaṃ hariṃ kṛśhṇaṃ śrīvakśhaṃ garuḍadhvajam ‖ 1 ‖ |
|
|
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ❘ |
vārāhaṃ puṇḍarīkākśhaṃ nṛsiṃhaṃ narakāntakam ❘ |
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ‖ 2 ‖ |
avyaktaṃ śāśvataṃ viśhṇumanantamajamavyayam ‖ 2 ‖ |
|
|
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ❘ |
nārāyaṇaṃ gadādhyakśhaṃ govindaṃ kīrtibhājanam ❘ |
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ‖ 3 ‖ |
govardhanoddharaṃ devaṃ bhūdharaṃ bhuvaneśvaram ‖ 3 ‖ |
|
|
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् ❘ |
vettāraṃ yaGYapuruśhaṃ yaGYeśaṃ yaGYavāhanam ❘ |
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ‖ 4 ‖ |
chakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narottamam ‖ 4 ‖ |
|
|
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ❘ |
vaikuṇṭhaṃ duśhṭadamanaṃ bhūgarbhaṃ pītavāsasam ❘ |
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् ‖ 5 ‖ |
trivikramaṃ trikālaGYaṃ trimūrtiṃ nandakeśvaram ‖ 5 ‖ |
|
|
रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् ❘ |
rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ roudraṃ bhavodbhavam ❘ |
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ‖ 6 ‖ |
śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham ‖ 6 ‖ |
|
|
दामोदरं दमोपेतं केशवं केशिसूदनम् ❘ |
dāmodaraṃ damopetaṃ keśavaṃ keśisūdanam ❘ |
वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ‖ 7 ‖ |
vareṇyaṃ varadaṃ viśhṇumānandaṃ vāsudevajam ‖ 7 ‖ |
|
|
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ❘ |
hiraṇyaretasaṃ dīptaṃ purāṇaṃ puruśhottamam ❘ |
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ‖ 8 ‖ |
sakalaṃ niśhkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam ‖ 8 ‖ |
|
|
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ❘ |
hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham ❘ |
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ‖ 9 ‖ |
meghaśyāmaṃ chaturbāhuṃ kuśalaṃ kamalekśhaṇam ‖ 9 ‖ |
|
|
ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ❘ |
jyotīrūpamarūpaṃ cha svarūpaṃ rūpasaṃsthitam ❘ |
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ‖ 10 ‖ |
sarvaGYaṃ sarvarūpasthaṃ sarveśaṃ sarvatomukham ‖ 10 ‖ |
|
|
ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् ❘ |
GYānaṃ kūṭasthamachalaṃ GYhānadaṃ paramaṃ prabhum ❘ |
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ‖ 11 ‖ |
yogīśaṃ yoganiśhṇātaṃ yogisaṃyogarūpiṇam ‖ 11 ‖ |
|
|
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् ❘ |
īśvaraṃ sarvabhūtānāṃ vande bhūtamayaṃ prabhum ❘ |
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ‖ 12 ‖ |
iti nāmaśataṃ divyaṃ vaiśhṇavaṃ khalu pāpaham ‖ 12 ‖ |
|
|
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ❘ |
vyāsena kathitaṃ pūrvaṃ sarvapāpapraṇāśanam ❘ |
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ‖ 13 ‖ |
yaḥ paṭhet prātarutthāya sa bhaved vaiśhṇavo naraḥ ‖ 13 ‖ |
|
|
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ❘ |
sarvapāpaviśuddhātmā viśhṇusāyujyamāpnuyāt ❘ |
चान्द्रायणसहस्राणि कन्यादानशतानि च ‖ 14 ‖ |
chāndrāyaṇasahasrāṇi kanyādānaśatāni cha ‖ 14 ‖ |
|
|
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ❘ |
gavāṃ lakśhasahasrāṇi muktibhāgī bhavennaraḥ ❘ |
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ‖ 15 ‖ |
aśvamedhāyutaṃ puṇyaṃ phalaṃ prāpnoti mānavaḥ ‖ 15 ‖ |
|
|
‖ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ‖ |
‖ iti śrīviśhṇupurāṇe śrī viśhṇu aśhṭottara śatanāstotram ‖ |
|
|