blog

Sree Venkatesha Mangalaasaasanam

Devanagari English
   
श्री वेङ्कटेश मङ्गलाशासनम् śrī veṅkaṭeśa maṅgaḻāśāsanam
   
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ❘ śriyaḥ kāntāya kalyāṇanidhaye nidhayearthinām ❘
श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ‖ 1 ‖ śrīveṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖ 1 ‖
   
लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे ❘ lakśhmī savibhramāloka subhrū vibhrama chakśhuśhe ❘
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ‖ 2 ‖ chakśhuśhe sarvalokānāṃ veṅkaṭeśāya maṅgaḻam ‖ 2 ‖
   
श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रये ❘ śrīveṅkaṭādri śṛṅgāgra maṅgaḻābharaṇāṅghraye ❘
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ‖ 3 ‖ maṅgaḻānāṃ nivāsāya śrīnivāsāya maṅgaḻam ‖ 3 ‖
   
सर्वावय सौन्दर्य सम्पदा सर्वचेतसाम् ❘ sarvāvaya saundarya sampadā sarvachetasām ❘
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ‖ 4 ‖ sadā sammohanāyāstu veṅkaṭeśāya maṅgaḻam ‖ 4 ‖
   
नित्याय निरवद्याय सत्यानन्द चिदात्मने ❘ nityāya niravadyāya satyānanda chidātmane ❘
सर्वान्तरात्मने शीमद्-वेङ्कटेशाय मङ्गलम् ‖ 5 ‖ sarvāntarātmane śīmad-veṅkaṭeśāya maṅgaḻam ‖ 5 ‖
   
स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे ❘ svata ssarvavide sarva śaktaye sarvaśeśhiṇe ❘
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ‖ 6 ‖ sulabhāya suśīlāya veṅkaṭeśāya maṅgaḻam ‖ 6 ‖
   
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ❘ parasmai brahmaṇe pūrṇakāmāya paramātmane ❘
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ‖ 7 ‖ prayuñje paratattvāya veṅkaṭeśāya maṅgaḻam ‖ 7 ‖
   
आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् ❘ ākālatattva maśrānta mātmanā manupaśyatām ❘
अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गलम् ‖ 8 ‖ atṛptyamṛta rūpāya veṅkaṭeśāya maṅgaḻam ‖ 8 ‖
   
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ❘ prāyaḥ svacharaṇau puṃsāṃ śaraṇyatvena pāṇinā ❘
कृपयाऽऽदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम् ‖ 9 ‖ kṛpayā’‘diśate śrīmad-veṅkaṭeśāya maṅgaḻam ‖ 9 ‖
   
दयाऽमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः ❘ dayā’mṛta taraṅgiṇyā staraṅgairiva śītalaiḥ ❘
अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ‖ 10 ‖ apāṅgai ssiñchate viśvaṃ veṅkaṭeśāya maṅgaḻam ‖ 10 ‖
   
स्रग्-भूषाम्बर हेतीनां सुषमाऽऽवहमूर्तये ❘ srag-bhūśhāmbara hetīnāṃ suśhamā’‘vahamūrtaye ❘
सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम् ‖ 11 ‖ sarvārti śamanāyāstu veṅkaṭeśāya maṅgaḻam ‖ 11 ‖
   
श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे ❘ śrīvaikuṇṭha viraktāya svāmi puśhkariṇītaṭe ❘
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ‖ 12 ‖ ramayā ramamāṇāya veṅkaṭeśāya maṅgaḻam ‖ 12 ‖
   
श्रीमत्-सुन्दरजा मातृमुनि मानसवासिने ❘ śrīmat-sundarajā mātṛmuni mānasavāsine ❘
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् ‖ 13 ‖ sarvaloka nivāsāya śrīnivāsāya maṅgaḻam ‖ 13 ‖
   
मङ्गला शासनपरैर्-मदाचार्य पुरोगमैः ❘ maṅgaḻā śāsanaparair-madāchārya purogamaiḥ ❘
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ‖ 14 ‖ sarvaiścha pūrvairāchāryaiḥ satkṛtāyāstu maṅgaḻam ‖ 14 ‖
   
श्री पद्मावती समेत श्री श्रीनिवास परब्रह्मणे नमः śrī padmāvatī sameta śrī śrīnivāsa parabrahmaṇe namaḥ