| |
|
| श्री सरस्वती अष्टोत्तर शत नाम स्तोत्रम् |
śrī sarasvatī aśhṭottara śata nāma stotram |
| |
|
| |
|
| सरस्वती महाभद्रा महामाया वरप्रदा ❘ |
sarasvatī mahābhadrā mahāmāyā varapradā ❘ |
| श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ‖ 1 ‖ |
śrīpradā padmanilayā padmākśhī padmavaktragā ‖ 1 ‖ |
| |
|
| शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा ❘ |
śivānujā pustakadhṛt GYānamudrā ramā parā ❘ |
| कामरूपा महाविद्या महापातकनाशिनी ‖ 2 ‖ |
kāmarūpā mahāvidyā mahāpātakanāśinī ‖ 2 ‖ |
| |
|
| महाश्रया मालिनी च महाभॊगा महाभुजा ❘ |
mahāśrayā mālinī ca mahābhogā mahābhujā ❘ |
| महाभागा महॊत्साहा दिव्याङ्गा सुरवन्दिता ‖ 3 ‖ |
mahābhāgā mahotsāhā divyāṅgā suravanditā ‖ 3 ‖ |
| |
|
| महाकाली महापाशा महाकारा महाङ्कुशा ❘ |
mahākālī mahāpāśā mahākārā mahāṅkuśā ❘ |
| सीता च विमला विश्वा विद्युन्माला च वैष्णवी ‖ 4 ‖ |
sītā ca vimalā viśvā vidyunmālā ca vaiśhṇavī ‖ 4 ‖ |
| |
|
| चन्द्रिका चन्द्रवदना चन्द्रलॆखाविभूषिता ❘ |
candrikā candravadanā candralekhāvibhūśhitā ❘ |
| सावित्री सुरसा दॆवी दिव्यालङ्कारभूषिता ‖ 5 ‖ |
sāvitrī surasā devī divyālaṅkārabhūśhitā ‖ 5 ‖ |
| |
|
| वाग्दॆवी वसुधा तीव्रा महाभद्रा महाबला ❘ |
vāgdevī vasudhā tīvrā mahābhadrā mahābalā ❘ |
| भॊगदा भारती भामा गॊविन्दा गॊमती शिवा ‖ 6 ‖ |
bhogadā bhāratī bhāmā govindā gomatī śivā ‖ 6 ‖ |
| |
|
| जटिला विन्ध्यवासा च विन्ध्याचलविराजिता ❘ |
jaṭilā vindhyavāsā ca vindhyācalavirājitā ❘ |
| चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ‖ 7 ‖ |
caṇḍikā vaiśhṇavī brāhmī brahmaGYānaikasādhanā ‖ 7 ‖ |
| |
|
| सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता ❘ |
saudāminī sudhāmūrtissubhadrā surapūjitā ❘ |
| सुवासिनी सुनासा च विनिद्रा पद्मलॊचना ‖ 8 ‖ |
suvāsinī sunāsā ca vinidrā padmalocanā ‖ 8 ‖ |
| |
|
| विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ❘ |
vidyārūpā viśālākśhī brahmajāyā mahāphalā ❘ |
| त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ‖ 9 ‖ |
trayīmūrtī trikālaGYā triguṇā śāstrarūpiṇī ‖ 9 ‖ |
| |
|
| शुम्भासुरप्रमथिनी शुभदा च सर्वात्मिका ❘ |
śumbhāsurapramathinī śubhadā ca sarvātmikā ❘ |
| रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ‖ 10 ‖ |
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ‖ 10 ‖ |
| |
|
| मुण्डकाय प्रहरणा धूम्रलॊचनमर्दना ❘ |
muṇḍakāya praharaṇā dhūmralocanamardanā ❘ |
| सर्वदॆवस्तुता सौम्या सुरासुरनमस्कृता ‖ 11 ‖ |
sarvadevastutā saumyā surāsuranamaskṛtā ‖ 11 ‖ |
| |
|
| कालरात्री कलाधारा रूप सौभाग्यदायिनी ❘ |
kālarātrī kalādhārā rūpa saubhāgyadāyinī ❘ |
| वाग्दॆवी च वरारॊहा वाराही वारिजासना ‖ 12 ‖ |
vāgdevī ca varārohā vārāhī vārijāsanā ‖ 12 ‖ |
| |
|
| चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता ❘ |
citrāmbarā citragandhā citramālyavibhūśhitā ❘ |
| कान्ता कामप्रदा वन्द्या विद्याधरा सूपूजिता ‖ 13 ‖ |
kāntā kāmapradā vandyā vidyādharā sūpūjitā ‖ 13 ‖ |
| |
|
| श्वॆतासना नीलभुजा चतुर्वर्गफलप्रदा ❘ |
śvetāsanā nīlabhujā caturvargaphalapradā ❘ |
| चतुराननसाम्राज्या रक्तमध्या निरञ्जना ‖ 14 ‖ |
caturānanasāmrājyā raktamadhyā nirañjanā ‖ 14 ‖ |
| |
|
| हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ❘ |
haṃsāsanā nīlajaṅghā brahmaviśhṇuśivātmikā ❘ |
| ऎवं सरस्वती दॆव्या नाम्नामष्टॊत्तरशतम् ‖ 15 ‖ |
evaṃ sarasvatī devyā nāmnāmaśhṭottaraśatam ‖ 15 ‖ |
| |
|
| इति श्री सरस्वत्यष्टॊत्तरशतनामस्तॊत्रम् सम्पूर्णम् ‖ |
iti śrī sarasvatyaśhṭottaraśatanāmastotram sampūrṇam ‖ |
| |
|