blog

Sree Saraswati Ashtottara Sata Nama Stotram

Devanagari English
   
श्री सरस्वती अष्टोत्तर शत नाम स्तोत्रम् śrī sarasvatī aśhṭottara śata nāma stotram
   
   
सरस्वती महाभद्रा महामाया वरप्रदा ❘ sarasvatī mahābhadrā mahāmāyā varapradā ❘
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ‖ 1 ‖ śrīpradā padmanilayā padmākśhī padmavaktragā ‖ 1 ‖
   
शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा ❘ śivānujā pustakadhṛt GYānamudrā ramā parā ❘
कामरूपा महाविद्या महापातकनाशिनी ‖ 2 ‖ kāmarūpā mahāvidyā mahāpātakanāśinī ‖ 2 ‖
   
महाश्रया मालिनी च महाभॊगा महाभुजा ❘ mahāśrayā mālinī ca mahābhogā mahābhujā ❘
महाभागा महॊत्साहा दिव्याङ्गा सुरवन्दिता ‖ 3 ‖ mahābhāgā mahotsāhā divyāṅgā suravanditā ‖ 3 ‖
   
महाकाली महापाशा महाकारा महाङ्कुशा ❘ mahākālī mahāpāśā mahākārā mahāṅkuśā ❘
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ‖ 4 ‖ sītā ca vimalā viśvā vidyunmālā ca vaiśhṇavī ‖ 4 ‖
   
चन्द्रिका चन्द्रवदना चन्द्रलॆखाविभूषिता ❘ candrikā candravadanā candralekhāvibhūśhitā ❘
सावित्री सुरसा दॆवी दिव्यालङ्कारभूषिता ‖ 5 ‖ sāvitrī surasā devī divyālaṅkārabhūśhitā ‖ 5 ‖
   
वाग्दॆवी वसुधा तीव्रा महाभद्रा महाबला ❘ vāgdevī vasudhā tīvrā mahābhadrā mahābalā ❘
भॊगदा भारती भामा गॊविन्दा गॊमती शिवा ‖ 6 ‖ bhogadā bhāratī bhāmā govindā gomatī śivā ‖ 6 ‖
   
जटिला विन्ध्यवासा च विन्ध्याचलविराजिता ❘ jaṭilā vindhyavāsā ca vindhyācalavirājitā ❘
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ‖ 7 ‖ caṇḍikā vaiśhṇavī brāhmī brahmaGYānaikasādhanā ‖ 7 ‖
   
सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता ❘ saudāminī sudhāmūrtissubhadrā surapūjitā ❘
सुवासिनी सुनासा च विनिद्रा पद्मलॊचना ‖ 8 ‖ suvāsinī sunāsā ca vinidrā padmalocanā ‖ 8 ‖
   
विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ❘ vidyārūpā viśālākśhī brahmajāyā mahāphalā ❘
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ‖ 9 ‖ trayīmūrtī trikālaGYā triguṇā śāstrarūpiṇī ‖ 9 ‖
   
शुम्भासुरप्रमथिनी शुभदा च सर्वात्मिका ❘ śumbhāsurapramathinī śubhadā ca sarvātmikā ❘
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ‖ 10 ‖ raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ‖ 10 ‖
   
मुण्डकाय प्रहरणा धूम्रलॊचनमर्दना ❘ muṇḍakāya praharaṇā dhūmralocanamardanā ❘
सर्वदॆवस्तुता सौम्या सुरासुरनमस्कृता ‖ 11 ‖ sarvadevastutā saumyā surāsuranamaskṛtā ‖ 11 ‖
   
कालरात्री कलाधारा रूप सौभाग्यदायिनी ❘ kālarātrī kalādhārā rūpa saubhāgyadāyinī ❘
वाग्दॆवी च वरारॊहा वाराही वारिजासना ‖ 12 ‖ vāgdevī ca varārohā vārāhī vārijāsanā ‖ 12 ‖
   
चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता ❘ citrāmbarā citragandhā citramālyavibhūśhitā ❘
कान्ता कामप्रदा वन्द्या विद्याधरा सूपूजिता ‖ 13 ‖ kāntā kāmapradā vandyā vidyādharā sūpūjitā ‖ 13 ‖
   
श्वॆतासना नीलभुजा चतुर्वर्गफलप्रदा ❘ śvetāsanā nīlabhujā caturvargaphalapradā ❘
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ‖ 14 ‖ caturānanasāmrājyā raktamadhyā nirañjanā ‖ 14 ‖
   
हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ❘ haṃsāsanā nīlajaṅghā brahmaviśhṇuśivātmikā ❘
ऎवं सरस्वती दॆव्या नाम्नामष्टॊत्तरशतम् ‖ 15 ‖ evaṃ sarasvatī devyā nāmnāmaśhṭottaraśatam ‖ 15 ‖
   
इति श्री सरस्वत्यष्टॊत्तरशतनामस्तॊत्रम् सम्पूर्णम् ‖ iti śrī sarasvatyaśhṭottaraśatanāmastotram sampūrṇam ‖