|
|
श्री रामाष्टोत्तर शत नाम स्तोत्रम् |
śrī rāmāśhṭottara śata nāma stotram |
|
|
‖ श्री राम अष्टोत्तर शतनामस्तोत्रम् ‖ |
‖ śrī rāma aśhṭottara śatanāmastotram ‖ |
|
|
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ❘ |
śrīrāmo rāmabhadraścha rāmachandraścha śāśvataḥ ❘ |
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ‖ 1 ‖ |
rājīvalochanaḥ śrīmān rājendro raghupuṅgavaḥ ‖ 1 ‖ |
|
|
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ❘ |
jānakīvallabho jaitro jitāmitro janārdanaḥ ❘ |
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ‖ 2 ‖ |
viśvāmitrapriyo dāntaḥ śaraṇatrāṇatatparaḥ ‖ 2 ‖ |
|
|
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ❘ |
vālipramathano vāgmī satyavāk satyavikramaḥ ❘ |
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ‖ 3 ‖ |
satyavrato vratadharaḥ sadā hanumadāśrita: ‖ 3 ‖ |
|
|
कॊउसल्येयः खरध्वंसी विराधवधपण्डितः ❘ |
kousalyeyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ ❘ |
विभीषणपरित्राता हरकोदण्डखण्डनः ‖ 4 ‖ |
vibhīśhaṇaparitrātā harakodaṇḍakhaṇḍanaḥ ‖ 4 ‖ |
|
|
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ❘ |
saptatālaprabhettā cha daśagrīvaśiroharaḥ ❘ |
जामदग्व्यमहादर्पदलनस्ताटकान्तकः ‖ 5 ‖ |
jāmadagvyamahādarpadalanastāṭakāntakaḥ ‖ 5 ‖ |
|
|
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ❘ |
vedāntasāro vedātmā bhavarogasya bheśhajam ❘ |
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ‖ 6 ‖ |
dūśhaṇatriśirohantā trimūrtistriguṇātmakaḥ ‖ 6 ‖ |
|
|
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ❘ |
trivikramastrilokātmā puṇyachāritrakīrtanaḥ ❘ |
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्षणः ‖ 7 ‖ |
trilokarakśhako dhanvī daṇḍakāraṇyakarśhaṇaḥ ‖ 7 ‖ |
|
|
अहल्याशापशमनः पितृभक्तो वरप्रदः ❘ |
ahalyāśāpaśamanaḥ pitṛbhakto varapradaḥ ❘ |
जितेन्द्रियो जितक्रोधो जितावद्यो जगद्गुरुः ‖ 8 ‖ |
jitendriyo jitakrodho jitāvadyo jagadguruḥ ‖ 8 ‖ |
|
|
ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ❘ |
ṛkśhavānarasaṅghātī chitrakūṭasamāśrayaḥ ❘ |
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ‖ 9 ‖ |
jayantatrāṇavaradaḥ sumitrāputrasevitaḥ ‖ 9 ‖ |
|
|
सर्वदेवाधिदेवश्चमृतवानरजीवनः ❘ |
sarvadevādhidevaśchamṛtavānarajīvanaḥ ❘ |
मायामारीचहन्ता च महादेवो महाभुजः ‖ 10 ‖ |
māyāmārīchahantā cha mahādevo mahābhujaḥ ‖ 10 ‖ |
|
|
सर्वदेवस्तुतः सॊउम्यो ब्रह्मण्यो मुनिसंस्तुतः ❘ |
sarvadevastutaḥ soumyo brahmaṇyo munisaṃstutaḥ ❘ |
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ‖ 11 ‖ |
mahāyogī mahodāraḥ sugrīvepsitarājyadaḥ ‖ 11 ‖ |
|
|
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ❘ |
sarvapuṇyādhikaphalaḥ smṛtasarvāghanāśanaḥ ❘ |
आदिपुरुषः परमपुरुषो महापुरुष एव च ‖ 12 ‖ |
ādipuruśhaḥ paramapuruśho mahāpuruśha eva cha ‖ 12 ‖ |
|
|
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ❘ |
puṇyodayo dayāsāraḥ purāṇapuruśhottamaḥ ❘ |
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ‖ 13 ‖ |
smitavaktro mitābhāśhī pūrvabhāśhī cha rāghavaḥ ‖ 13 ‖ |
|
|
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ❘ |
anantaguṇagambhīro dhīrodāttaguṇottamaḥ ❘ |
मायामानुषचारित्रो महादेवादिपूजितः ‖ 14 ‖ |
māyāmānuśhachāritro mahādevādipūjitaḥ ‖ 14 ‖ |
|
|
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ❘ |
setukṛjjitavārāśiḥ sarvatīrthamayo hariḥ ❘ |
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ‖ 15 ‖ |
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ ‖ 15 ‖ |
|
|
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ❘ |
sarvayaGYādhipo yajvā jarāmaraṇavarjitaḥ ❘ |
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ‖ 16 ‖ |
vibhīśhaṇapratiśhṭhātā sarvāpaguṇavarjitaḥ ‖ 16 ‖ |
|
|
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ❘ |
paramātmā paraṃ brahma sacchidānandavigrahaḥ ❘ |
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ❘ |
parañjyotiḥ parandhāma parākāśaḥ parātparaḥ ❘ |
परेशः पारगः पारः सर्वदेवात्मकः परः ‖ 17 ‖ |
pareśaḥ pāragaḥ pāraḥ sarvadevātmakaḥ paraḥ ‖ 17 ‖ |
|
|
श्रीरामाष्टोत्तरशतं भवतापनिवारकम् ❘ |
śrīrāmāśhṭottaraśataṃ bhavatāpanivārakam ❘ |
सम्पत्करं त्रिसन्ध्यासु पठतां भक्तिपूर्वकम् ‖ 18 ‖ |
sampatkaraṃ trisandhyāsu paṭhatāṃ bhaktipūrvakam ‖ 18 ‖ |
|
|
रामाय रामभद्राय रामचन्द्राय वेधसे ❘ |
rāmāya rāmabhadrāya rāmachandrāya vedhase ❘ |
रघुनाथाय नाथाय सीतायाःपतये नमः ‖ 19 ‖ |
raghunāthāya nāthāya sītāyāḥpataye namaḥ ‖ 19 ‖ |
|
|
‖ इति श्रीस्कन्दपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ‖ |
‖ iti śrīskandapuRāṇe śrīrāma aśhṭottara śatanāmastotram ‖ |
|
|