blog

Sree Ramaashtottara Sata Nama Stotram

Devanagari English
   
श्री रामाष्टोत्तर शत नाम स्तोत्रम् śrī rāmāśhṭottara śata nāma stotram
   
‖ श्री राम अष्टोत्तर शतनामस्तोत्रम् ‖ ‖ śrī rāma aśhṭottara śatanāmastotram ‖
   
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ❘ śrīrāmo rāmabhadraścha rāmachandraścha śāśvataḥ ❘
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ‖ 1 ‖ rājīvalochanaḥ śrīmān rājendro raghupuṅgavaḥ ‖ 1 ‖
   
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ❘ jānakīvallabho jaitro jitāmitro janārdanaḥ ❘
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ‖ 2 ‖ viśvāmitrapriyo dāntaḥ śaraṇatrāṇatatparaḥ ‖ 2 ‖
   
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ❘ vālipramathano vāgmī satyavāk satyavikramaḥ ❘
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ‖ 3 ‖ satyavrato vratadharaḥ sadā hanumadāśrita: ‖ 3 ‖
   
कॊउसल्येयः खरध्वंसी विराधवधपण्डितः ❘ kousalyeyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ ❘
विभीषणपरित्राता हरकोदण्डखण्डनः ‖ 4 ‖ vibhīśhaṇaparitrātā harakodaṇḍakhaṇḍanaḥ ‖ 4 ‖
   
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ❘ saptatālaprabhettā cha daśagrīvaśiroharaḥ ❘
जामदग्व्यमहादर्पदलनस्ताटकान्तकः ‖ 5 ‖ jāmadagvyamahādarpadalanastāṭakāntakaḥ ‖ 5 ‖
   
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ❘ vedāntasāro vedātmā bhavarogasya bheśhajam ❘
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ‖ 6 ‖ dūśhaṇatriśirohantā trimūrtistriguṇātmakaḥ ‖ 6 ‖
   
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ❘ trivikramastrilokātmā puṇyachāritrakīrtanaḥ ❘
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्षणः ‖ 7 ‖ trilokarakśhako dhanvī daṇḍakāraṇyakarśhaṇaḥ ‖ 7 ‖
   
अहल्याशापशमनः पितृभक्तो वरप्रदः ❘ ahalyāśāpaśamanaḥ pitṛbhakto varapradaḥ ❘
जितेन्द्रियो जितक्रोधो जितावद्यो जगद्गुरुः ‖ 8 ‖ jitendriyo jitakrodho jitāvadyo jagadguruḥ ‖ 8 ‖
   
ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ❘ ṛkśhavānarasaṅghātī chitrakūṭasamāśrayaḥ ❘
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ‖ 9 ‖ jayantatrāṇavaradaḥ sumitrāputrasevitaḥ ‖ 9 ‖
   
सर्वदेवाधिदेवश्चमृतवानरजीवनः ❘ sarvadevādhidevaśchamṛtavānarajīvanaḥ ❘
मायामारीचहन्ता च महादेवो महाभुजः ‖ 10 ‖ māyāmārīchahantā cha mahādevo mahābhujaḥ ‖ 10 ‖
   
सर्वदेवस्तुतः सॊउम्यो ब्रह्मण्यो मुनिसंस्तुतः ❘ sarvadevastutaḥ soumyo brahmaṇyo munisaṃstutaḥ ❘
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ‖ 11 ‖ mahāyogī mahodāraḥ sugrīvepsitarājyadaḥ ‖ 11 ‖
   
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ❘ sarvapuṇyādhikaphalaḥ smṛtasarvāghanāśanaḥ ❘
आदिपुरुषः परमपुरुषो महापुरुष एव च ‖ 12 ‖ ādipuruśhaḥ paramapuruśho mahāpuruśha eva cha ‖ 12 ‖
   
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ❘ puṇyodayo dayāsāraḥ purāṇapuruśhottamaḥ ❘
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ‖ 13 ‖ smitavaktro mitābhāśhī pūrvabhāśhī cha rāghavaḥ ‖ 13 ‖
   
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ❘ anantaguṇagambhīro dhīrodāttaguṇottamaḥ ❘
मायामानुषचारित्रो महादेवादिपूजितः ‖ 14 ‖ māyāmānuśhachāritro mahādevādipūjitaḥ ‖ 14 ‖
   
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ❘ setukṛjjitavārāśiḥ sarvatīrthamayo hariḥ ❘
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ‖ 15 ‖ śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ ‖ 15 ‖
   
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ❘ sarvayaGYādhipo yajvā jarāmaraṇavarjitaḥ ❘
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ‖ 16 ‖ vibhīśhaṇapratiśhṭhātā sarvāpaguṇavarjitaḥ ‖ 16 ‖
   
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ❘ paramātmā paraṃ brahma sacchidānandavigrahaḥ ❘
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ❘ parañjyotiḥ parandhāma parākāśaḥ parātparaḥ ❘
परेशः पारगः पारः सर्वदेवात्मकः परः ‖ 17 ‖ pareśaḥ pāragaḥ pāraḥ sarvadevātmakaḥ paraḥ ‖ 17 ‖
   
श्रीरामाष्टोत्तरशतं भवतापनिवारकम् ❘ śrīrāmāśhṭottaraśataṃ bhavatāpanivārakam ❘
सम्पत्करं त्रिसन्ध्यासु पठतां भक्तिपूर्वकम् ‖ 18 ‖ sampatkaraṃ trisandhyāsu paṭhatāṃ bhaktipūrvakam ‖ 18 ‖
   
रामाय रामभद्राय रामचन्द्राय वेधसे ❘ rāmāya rāmabhadrāya rāmachandrāya vedhase ❘
रघुनाथाय नाथाय सीतायाःपतये नमः ‖ 19 ‖ raghunāthāya nāthāya sītāyāḥpataye namaḥ ‖ 19 ‖
   
‖ इति श्रीस्कन्दपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ‖ ‖ iti śrīskandapuRāṇe śrīrāma aśhṭottara śatanāmastotram ‖