blog

Sree Mahishaasura Mardini Stotram

Devanagari English
   
श्री महिषासुर मर्दिनी स्तोत्रम् śrī mahiśhāsura mardinī stotram
   
अयि गिरिनन्दिनि नन्दितमेदिनि विश्व-विनोदिनि नन्दनुते ayi girinandini nanditamedini viśva-vinodini nandanute
गिरिवर विन्ध्य-शिरोऽधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते ❘ girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute ❘
भगवति हे शितिकण्ठ-कुटुम्बिणि भूरिकुटुम्बिणि भूरिकृते bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 1 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖
   
सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरते suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
त्रिभुवन-पोषिणि शङ्कर-तोषिणि कल्मष-मोषिणि घोषरते ❘ tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate ❘
दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिन्धुसुते danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 2 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 2 ‖
   
अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते ayi jagadamba madamba kadambavana-priyavāsini hāsarate
शिखरि-शिरोमणि तुङ-हिमालय-शृङ्गनिजालय-मध्यगते ❘ śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate ❘
मधुमधुरे मधु-कैतभ-गञ्जिनि कैतभ-भञ्जिनि रासरते madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 3 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 3 ‖
   
अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
रिपु-गज-गण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते ❘ ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipate ❘
निज-भुजदण्ड-निपाटित-चण्ड-निपाटित-मुण्ड-भटाधिपते nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 4 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 4 ‖
   
अयि रणदुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्ति-भृते ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
चतुर-विचार-धुरीण-महाशय-दूत-कृत-प्रमथाधिपते ❘ chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate ❘
दुरित-दुरीह-दुराशय-दुर्मति-दानव-दूत-कृतान्तमते durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 5 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 5 ‖
   
अयि निज हुङ्कृतिमात्र-निराकृत-धूम्रविलोचन-धूम्रशते ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
समर-विशोषित-शोणितबीज-समुद्भवशोणित-बीज-लते ❘ samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late ❘
शिव-शिव-शुम्भनिशुम्भ-महाहव-तर्पित-भूतपिशाच-पते śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-pate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 6 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 6 ‖
   
धनुरनुसङ्गरण-क्षण-सङ्ग-परिस्फुरदङ्ग-नटत्कटके dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्ग-हतावटुके ❘ kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke ❘
कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्-बहुरङ्ग-रटद्-बटुके kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 7 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 7 ‖
   
अयि शरणागत-वैरिवधू-वरवीरवराभय-दायिकरे ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
त्रिभुवनमस्तक-शूल-विरोधि-शिरोधि-कृताऽमल-शूलकरे ❘ tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā’mala-śūlakare ❘
दुमि-दुमि-तामर-दुन्दुभि-नाद-महो-मुखरीकृत-दिङ्निकरे dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 8 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 8 ‖
   
सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे ❘ hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare ❘
धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृदङ्ग-निनादरते dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 9 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 9 ‖
   
जय-जय-जप्य-जये-जय-शब्द-परस्तुति-तत्पर-विश्वनुते jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
झणझण-झिञ्झिमि-झिङ्कृत-नूपुर-शिञ्जित-मोहितभूतपते ❘ jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate ❘
नटित-नटार्ध-नटीनट-नायक-नाटकनाटित-नाट्यरते naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 10 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 10 ‖
   
अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
श्रितरजनीरज-नीरज-नीरजनी-रजनीकर-वक्त्रवृते ❘ śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte ❘
सुनयनविभ्रम-रभ्र-मर-भ्रमर-भ्रम-रभ्रमराधिपते sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 11 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 11 ‖
   
महित-महाहव-मल्लमतल्लिक-मल्लित-रल्लक-मल्ल-रते mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
विरचितवल्लिक-पल्लिक-मल्लिक-झिल्लिक-भिल्लिक-वर्गवृते ❘ virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛte ❘
सित-कृतफुल्ल-समुल्लसिताऽरुण-तल्लज-पल्लव-सल्ललिते sita-kṛtaphulla-samullasitā’ruṇa-tallaja-pallava-sallalite
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 12 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 12 ‖
   
अविरल-गण्डगलन्-मद-मेदुर-मत्त-मतङ्गजराज-पते aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते ❘ tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute ❘
अयि सुदतीजन-लालस-मानस-मोहन-मन्मधराज-सुते ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 13 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 13 ‖
   
कमलदलामल-कोमल-कान्ति-कलाकलिताऽमल-भालतले kamaladaḻāmala-komala-kānti-kalākalitā’mala-bhālatale
सकल-विलासकला-निलयक्रम-केलिकलत्-कलहंसकुले ❘ sakala-vilāsakaḻā-nilayakrama-keḻikalat-kalahaṃsakule ❘
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्-वकुलालिकुले alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikule
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 14 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 14 ‖
   
कर-मुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुरुते kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjurute
मिलित-मिलिन्द-मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते ❘ milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate ❘
निजगणभूत-महाशबरीगण-रङ्गण-सम्भृत-केलितते nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḻitate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 15 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 15 ‖
   
कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruche
प्रणतसुरासुर-मौलिमणिस्फुरद्-अंशुलसन्-नखसान्द्ररुचे ❘ praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche ❘
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे jita-kanakāchalamauḻi-madorjita-nirjarakuñjara-kumbha-kuche
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 16 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 16 ‖
   
विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
कृत-सुरतारक-सङ्गर-तारक सङ्गर-तारकसूनु-सुते ❘ kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute ❘
सुरथ-समाधि-समान-समाधि-समाधिसमाधि-सुजात-रते suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 17 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 17 ‖
   
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं न शिवे padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ na śive
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ❘ ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet ❘
तव पदमेव परम्पद-मित्यनुशीलयतो मम किं न शिवे tava padameva parampada-mityanuśīlayato mama kiṃ na śive
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 18 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 18 ‖
   
कनकलसत्कल-सिन्धुजलैरनुषिञ्जति तॆ गुणरङ्गभुवं kanakalasatkala-sindhujalairanuśhiñjati te guṇaraṅgabhuvaṃ
भजति स किं नु शचीकुचकुम्भत-तटीपरि-रम्भ-सुखानुभवं ❘ bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ ❘
तव चरणं शरणं करवाणि नतामरवाणि निवाशि शिवं tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 19 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 19 ‖
   
तव विमलेऽन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते tava vimaleandukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
किमु पुरुहूत-पुरीन्दुमुखी-सुमुखीभिरसौ-विमुखी-क्रियते ❘ kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate ❘
मम तु मतं शिवनाम-धने भवती-कृपया किमुत क्रियते mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 20 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 20 ‖
   
अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamume
अयि जगतो जननी कृपयासि यथासि तथानुमितासि रमे ❘ ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame ❘
यदुचितमत्र भवत्युररी कुरुता-दुरुतापमपा-कुरुते yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurute
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ‖ 21 ‖ jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 21 ‖