|
|
श्री महा लक्ष्मी अष्टोत्तर शत नामावलि |
śrī mahā lakśhmī aśhṭottara śata nāmāvaḻi |
|
|
ॐ प्रकृत्यै नमः |
oṃ prakṛtyai namaḥ |
ॐ विकृत्यै नमः |
oṃ vikṛtyai namaḥ |
ॐ विद्यायै नमः |
oṃ vidyāyai namaḥ |
ॐ सर्वभूतहितप्रदायै नमः |
oṃ sarvabhūtahitapradāyai namaḥ |
ॐ श्रद्धायै नमः |
oṃ śraddhāyai namaḥ |
ॐ विभूत्यै नमः |
oṃ vibhūtyai namaḥ |
ॐ सुरभ्यै नमः |
oṃ surabhyai namaḥ |
ॐ परमात्मिकायै नमः |
oṃ paramātmikāyai namaḥ |
ॐ वाचे नमः |
oṃ vāche namaḥ |
ॐ पद्मालयायै नमः (10) |
oṃ padmālayāyai namaḥ (10) |
ॐ पद्मायै नमः |
oṃ padmāyai namaḥ |
ॐ शुच्यै नमः |
oṃ śuchyai namaḥ |
ॐ स्वाहायै नमः |
oṃ svāhāyai namaḥ |
ॐ स्वधायै नमः |
oṃ svadhāyai namaḥ |
ॐ सुधायै नमः |
oṃ sudhāyai namaḥ |
ॐ धन्यायै नमः |
oṃ dhanyāyai namaḥ |
ॐ हिरण्मय्यै नमः |
oṃ hiraṇmayyai namaḥ |
ॐ लक्ष्म्यै नमः |
oṃ lakśhmyai namaḥ |
ॐ नित्यपुष्टायै नमः |
oṃ nityapuśhṭāyai namaḥ |
ॐ विभावर्यै नमः (20) |
oṃ vibhāvaryai namaḥ (20) |
ॐ अदित्यै नमः |
oṃ adityai namaḥ |
ॐ दित्यै नमः |
oṃ dityai namaḥ |
ॐ दीप्तायै नमः |
oṃ dīptāyai namaḥ |
ॐ वसुधायै नमः |
oṃ vasudhāyai namaḥ |
ॐ वसुधारिण्यै नमः |
oṃ vasudhāriṇyai namaḥ |
ॐ कमलायै नमः |
oṃ kamalāyai namaḥ |
ॐ कान्तायै नमः |
oṃ kāntāyai namaḥ |
ॐ कामाक्ष्यै नमः |
oṃ kāmākśhyai namaḥ |
ॐ क्रोधसम्भवायै नमः |
oṃ krodhasambhavāyai namaḥ |
ॐ अनुग्रहपरायै नमः (30) |
oṃ anugrahaparāyai namaḥ (30) |
ॐ ऋद्धये नमः |
oṃ ṛddhaye namaḥ |
ॐ अनघायै नमः |
oṃ anaghāyai namaḥ |
ॐ हरिवल्लभायै नमः |
oṃ harivallabhāyai namaḥ |
ॐ अशोकायै नमः |
oṃ aśokāyai namaḥ |
ॐ अमृतायै नमः |
oṃ amṛtāyai namaḥ |
ॐ दीप्तायै नमः |
oṃ dīptāyai namaḥ |
ॐ लोकशोक विनाशिन्यै नमः |
oṃ lokaśoka vināśinyai namaḥ |
ॐ धर्मनिलयायै नमः |
oṃ dharmanilayāyai namaḥ |
ॐ करुणायै नमः |
oṃ karuṇāyai namaḥ |
ॐ लोकमात्रे नमः (40) |
oṃ lokamātre namaḥ (40) |
ॐ पद्मप्रियायै नमः |
oṃ padmapriyāyai namaḥ |
ॐ पद्महस्तायै नमः |
oṃ padmahastāyai namaḥ |
ॐ पद्माक्ष्यै नमः |
oṃ padmākśhyai namaḥ |
ॐ पद्मसुन्दर्यै नमः |
oṃ padmasundaryai namaḥ |
ॐ पद्मोद्भवायै नमः |
oṃ padmodbhavāyai namaḥ |
ॐ पद्ममुख्यै नमः |
oṃ padmamukhyai namaḥ |
ॐ पद्मनाभप्रियायै नमः |
oṃ padmanābhapriyāyai namaḥ |
ॐ रमायै नमः |
oṃ ramāyai namaḥ |
ॐ पद्ममालाधरायै नमः |
oṃ padmamālādharāyai namaḥ |
ॐ देव्यै नमः (50) |
oṃ devyai namaḥ (50) |
ॐ पद्मिन्यै नमः |
oṃ padminyai namaḥ |
ॐ पद्मगन्थिन्यै नमः |
oṃ padmaganthinyai namaḥ |
ॐ पुण्यगन्धायै नमः |
oṃ puṇyagandhāyai namaḥ |
ॐ सुप्रसन्नायै नमः |
oṃ suprasannāyai namaḥ |
ॐ प्रसादाभिमुख्यै नमः |
oṃ prasādābhimukhyai namaḥ |
ॐ प्रभायै नमः |
oṃ prabhāyai namaḥ |
ॐ चन्द्रवदनायै नमः |
oṃ chandravadanāyai namaḥ |
ॐ चन्द्रायै नमः |
oṃ chandrāyai namaḥ |
ॐ चन्द्रसहोदर्यै नमः |
oṃ chandrasahodaryai namaḥ |
ॐ चतुर्भुजायै नमः (60) |
oṃ chaturbhujāyai namaḥ (60) |
ॐ चन्द्ररूपायै नमः |
oṃ chandrarūpāyai namaḥ |
ॐ इन्दिरायै नमः |
oṃ indirāyai namaḥ |
ॐ इन्दुशीतुलायै नमः |
oṃ induśītulāyai namaḥ |
ॐ आह्लोदजनन्यै नमः |
oṃ āhlodajananyai namaḥ |
ॐ पुष्ट्यै नमः |
oṃ puśhṭyai namaḥ |
ॐ शिवायै नमः |
oṃ śivāyai namaḥ |
ॐ शिवकर्यै नमः |
oṃ śivakaryai namaḥ |
ॐ सत्यै नमः |
oṃ satyai namaḥ |
ॐ विमलायै नमः |
oṃ vimalāyai namaḥ |
ॐ विश्वजनन्यै नमः (70) |
oṃ viśvajananyai namaḥ (70) |
ॐ तुष्ट्यै नमः |
oṃ tuśhṭyai namaḥ |
ॐ दारिद्र्य नाशिन्यै नमः |
oṃ dāridrya nāśinyai namaḥ |
ॐ प्रीतिपुष्करिण्यै नमः |
oṃ prītipuśhkariṇyai namaḥ |
ॐ शान्तायै नमः |
oṃ śāntāyai namaḥ |
ॐ शुक्लमाल्याम्बरायै नमः |
oṃ śuklamālyāmbarāyai namaḥ |
ॐ श्रियै नमः |
oṃ śriyai namaḥ |
ॐ भास्कर्यै नमः |
oṃ bhāskaryai namaḥ |
ॐ बिल्वनिलयायै नमः |
oṃ bilvanilayāyai namaḥ |
ॐ वरारोहायै नमः |
oṃ varārohāyai namaḥ |
ॐ यशस्विन्यै नमः (80) |
oṃ yaśasvinyai namaḥ (80) |
ॐ वसुन्धरायै नमः |
oṃ vasundharāyai namaḥ |
ॐ उदाराङ्गायै नमः |
oṃ udārāṅgāyai namaḥ |
ॐ हरिण्यै नमः |
oṃ hariṇyai namaḥ |
ॐ हेममालिन्यै नमः |
oṃ hemamālinyai namaḥ |
ॐ धनधान्य कर्यै नमः |
oṃ dhanadhānya karyai namaḥ |
ॐ सिद्धये नमः |
oṃ siddhaye namaḥ |
ॐ स्त्रैण सौम्यायै नमः |
oṃ straiṇa saumyāyai namaḥ |
ॐ शुभप्रदायै नमः |
oṃ śubhapradāyai namaḥ |
ॐ नृपवेश्म गतानन्दायै नमः |
oṃ nṛpaveśma gatānandāyai namaḥ |
ॐ वरलक्ष्म्यै नमः (90) |
oṃ varalakśhmyai namaḥ (90) |
ॐ वसुप्रदायै नमः |
oṃ vasupradāyai namaḥ |
ॐ शुभायै नमः |
oṃ śubhāyai namaḥ |
ॐ हिरण्यप्राकारायै नमः |
oṃ hiraṇyaprākārāyai namaḥ |
ॐ समुद्र तनयायै नमः |
oṃ samudra tanayāyai namaḥ |
ॐ जयायै नमः |
oṃ jayāyai namaḥ |
ॐ मङ्गलायै नमः |
oṃ maṅgaḻāyai namaḥ |
ॐ देव्यै नमः |
oṃ devyai namaḥ |
ॐ विष्णु वक्षःस्थल स्थितायै नमः |
oṃ viśhṇu vakśhaḥsthala sthitāyai namaḥ |
ॐ विष्णुपत्न्यै नमः |
oṃ viśhṇupatnyai namaḥ |
ॐ प्रसन्नाक्ष्यै नमः (100) |
oṃ prasannākśhyai namaḥ (100) |
ॐ नारायण समाश्रितायै नमः |
oṃ nārāyaṇa samāśritāyai namaḥ |
ॐ दारिद्र्य ध्वंसिन्यै नमः |
oṃ dāridrya dhvaṃsinyai namaḥ |
ॐ सर्वोपद्रव वारिण्यै नमः |
oṃ sarvopadrava vāriṇyai namaḥ |
ॐ नवदुर्गायै नमः |
oṃ navadurgāyai namaḥ |
ॐ महाकाल्यै नमः |
oṃ mahākāḻyai namaḥ |
ॐ ब्रह्म विष्णु शिवात्मिकायै नमः |
oṃ brahma viśhṇu śivātmikāyai namaḥ |
ॐ त्रिकाल ज्ञान सम्पन्नायै नमः |
oṃ trikāla GYāna sampannāyai namaḥ |
ॐ भुवनेश्वर्यै नमः (108) |
oṃ bhuvaneśvaryai namaḥ (108) |
|
|
|
|